Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāśikāvṛtti
Liṅgapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Ṭikanikayātrā
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 131, 11.2 ātmanaścāsahāyatvaṃ tatheti pratyuvāca tam //
MBh, 1, 192, 22.12 asahāyāśca me putrā lūnapakṣā iva dvijāḥ /
MBh, 1, 196, 16.2 sasahāyo 'sahāyaśca sarvaṃ sarvatra vindati //
MBh, 2, 44, 9.1 yaccāsahāyatāṃ rājann uktavān asi bhārata /
MBh, 3, 37, 17.2 aśakyo hy asahāyena hantuṃ duryodhanas tvayā //
MBh, 3, 62, 24.2 asahāyā narebhyaś ca nodvijasyamaraprabhe //
MBh, 3, 276, 10.1 asahāyena rāmeṇa vaidehī punar āhṛtā /
MBh, 5, 132, 40.2 sasahāyo 'sahāyo vā yāvajjīvaṃ tathā bhavet //
MBh, 5, 133, 20.2 akośasyāsahāyasya kutaḥ svid vijayo mama /
MBh, 7, 50, 46.2 asahāyaḥ sahāyārthī mām anudhyātavān dhruvam //
MBh, 7, 157, 5.1 nūnaṃ buddhivihīnaścāpyasahāyaśca me sutaḥ /
MBh, 9, 30, 45.2 asahāyo hi ko rājā rājyam icchet praśāsitum //
MBh, 10, 16, 11.1 nirjanān asahāyastvaṃ deśān pravicariṣyasi /
MBh, 12, 25, 23.2 asahāyasya dhīrasya nirjitasya yudhiṣṭhira //
MBh, 12, 81, 1.3 puruṣeṇāsahāyena kimu rājyaṃ pitāmaha //
MBh, 12, 82, 7.2 rūpeṇa mattaḥ pradyumnaḥ so 'sahāyo 'smi nārada //
MBh, 12, 96, 2.2 sasahāyo 'sahāyo vā rāṣṭram āgamya bhūmipaḥ /
MBh, 12, 136, 6.2 ekenaivāsahāyena śakyaṃ sthātuṃ kathaṃ bhavet //
MBh, 12, 142, 8.2 asahāyasya loke 'smiṃl lokayātrāsahāyinī //
MBh, 12, 237, 7.1 kapālaṃ vṛkṣamūlāni kucelam asahāyatā /
MBh, 12, 270, 14.1 nirjitenāsahāyena hṛtarājyena bhārata /
MBh, 13, 112, 12.1 asahāyaḥ pitā mātā tathā bhrātā suto guruḥ /
Manusmṛti
ManuS, 6, 44.1 kapālaṃ vṛkṣamūlāni kucelam asahāyatā /
ManuS, 7, 30.1 so 'sahāyena mūḍhena lubdhenākṛtabuddhinā /
ManuS, 7, 55.2 viśeṣato 'sahāyena kiṃ tu rājyaṃ mahodayam //
Rāmāyaṇa
Rām, Ki, 15, 12.1 nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam /
Rām, Ki, 34, 17.1 te na śakyā raṇe hantum asahāyena lakṣmaṇa /
Rām, Su, 33, 69.1 mayeyam asahāyena caratā kāmarūpiṇā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 183.2 etasmād asahāyatvān mā sma śaṅkāṃ karor iti //
BKŚS, 20, 129.1 pramattam asahāyaṃ ca divyasāmarthyadurgatam /
BKŚS, 20, 414.2 pānthasyevāsahāyasya purādhiṣṭhānavāsinaḥ //
BKŚS, 21, 31.2 nirāyudhāsahāyaṃ māṃ muṣituṃ kila vāñchataḥ //
Daśakumāracarita
DKCar, 1, 1, 57.5 tataḥ svasthībhūya kṣmābharturantikamupatiṣṭhāsurasahāyatayā duhituranabhijñatayā ca vyākulībhavāmītyabhidadhānā ekākinyapi svāminaṃ gamiṣyāmi iti sā tadaiva niragāt //
DKCar, 2, 3, 14.1 sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat //
DKCar, 2, 8, 239.0 sa cāyamanekādhikaraṇatvādasahāyena durupajīvyaḥ //
Kirātārjunīya
Kir, 9, 33.1 ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.1 asahāyasya ādyantopadiṣṭāni kāryāṇi na sidhyanti iti ayamatideśa ārabhyate /
Liṅgapurāṇa
LiPur, 1, 69, 15.1 vadhaṃ prāpto 'sahāyaś ca siṃhādeva sudāruṇāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 6, 11.0 ekenetarebhyo vicchinnenāsahāyenety arthaḥ āha ekena kiṃ kartavyamiti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 24.2 lubdho 'sahāyo vyasanī kṛtaghnaḥ sthitiprabhettā karaśīrṇarāṣṭraḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.1, 2.0 rasabhedena ṣaṭ pañcakāḥ ṣaṭ ca pṛthak ityādigranthanirdiṣṭena triṣaṣṭisaṅkhyāvacchinnena sahopayuktasya snehasya tathaikakatvena asahāyena kevalena snehena satāsya snehasya catuḥṣaṣṭirvicāraṇāḥ snehaprayogakalpanāḥ //
Sūryaśatakaṭīkā
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 12.2 daridro hy asahāyaśca bhāryārthe varayāmi tām //