Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Āyurvedadīpikā
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 3.3 yan mayā bhuktam asādhūnāṃ pāpebhyaś ca pratigrahaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 21.7 no evāsādhunā kanīyān /
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
Chāndogyopaniṣad
ChU, 2, 1, 1.3 yad asādhu tad asāmeti //
ChU, 2, 1, 3.3 asāma no bateti yad asādhu bhavaty asādhu batety eva tad āhuḥ //
ChU, 2, 1, 3.3 asāma no bateti yad asādhu bhavaty asādhu batety eva tad āhuḥ //
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
Jaiminīyabrāhmaṇa
JB, 1, 302, 13.0 sa ya enam evaṃ cakṛvāṃsam upamīmāṃseta taṃ brūyāt sādhv evāham etad veda nāsādhu //
JB, 1, 302, 14.0 sa yat tvam atrāsādhu vettha tubhyam eva tad bhaviṣyati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 31.0 sa eṣa prāṇa eva prajñātmānanto 'jaro 'mṛto na sādhunā karmaṇā bhūyān bhavati np evāsādhunā kanīyān //
ŚāṅkhĀ, 5, 8, 33.0 eṣa u evāsādhu karma kārayati taṃ yam adho ninīṣate //
Carakasaṃhitā
Ca, Sū., 25, 24.2 prajāhitaiṣī satataṃ duḥkhair yuñjyād asādhuvat //
Ca, Vim., 3, 36.1 tasmādubhayadṛṣṭatvādekāntagrahaṇamasādhu /
Ca, Indr., 4, 21.1 viparyayeṇa yo vidyādgandhānāṃ sādhvasādhutām /
Lalitavistara
LalVis, 4, 8.2 mā gacchata punarapāyān asādhvasukhavedanā yatra //
Mahābhārata
MBh, 1, 45, 28.1 na covāca sa medhāvī tam atho sādhvasādhu vā /
MBh, 1, 85, 25.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MBh, 1, 96, 53.16 pratyakṣaphala evaiṣa kāmo 'sādhur nirarthakaḥ /
MBh, 1, 101, 8.2 na kiṃcid vacanaṃ rājann avadat sādhvasādhu vā //
MBh, 1, 105, 7.29 sādhu vā yadi vāsādhu tan nātikrāntum utsahe /
MBh, 1, 193, 20.2 sādhu vā yadi vāsādhu kiṃ vā rādheya manyase //
MBh, 1, 196, 25.1 evaṃ vidvann upādatsva mantriṇāṃ sādhvasādhutām /
MBh, 1, 224, 21.2 nocuste vacanaṃ kiṃcit tam ṛṣiṃ sādhvasādhu vā //
MBh, 2, 60, 9.2 na taṃ sūtaṃ pratyuvāca vacanaṃ sādhvasādhu vā //
MBh, 2, 61, 17.2 na ca te pṛthivīpālāstam ūcuḥ sādhvasādhu vā //
MBh, 2, 62, 22.3 nocur vacaḥ sādhvatha vāpyasādhu mahīkṣito dhārtarāṣṭrasya bhītāḥ //
MBh, 3, 2, 60.3 yenāpatrapate sādhur asādhus tena tuṣyati //
MBh, 3, 97, 20.3 eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ //
MBh, 3, 198, 44.1 karma caitad asādhūnāṃ vṛjinānām asādhuvat /
MBh, 3, 198, 44.1 karma caitad asādhūnāṃ vṛjinānām asādhuvat /
MBh, 3, 261, 12.1 niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām /
MBh, 5, 24, 3.2 mitradhruk syād dhṛtarāṣṭraḥ saputro yuṣmān dviṣan sādhuvṛttān asādhuḥ //
MBh, 5, 34, 72.1 hiṃsā balam asādhūnāṃ rājñāṃ daṇḍavidhir balam /
MBh, 5, 36, 39.2 śīlam etad asādhūnām abhraṃ pāriplavaṃ yathā //
MBh, 5, 39, 55.2 hiṃsā balam asādhūnāṃ kṣamā guṇavatāṃ balam //
MBh, 5, 39, 58.1 akrodhena jayet krodham asādhuṃ sādhunā jayet /
MBh, 5, 45, 20.1 na sādhunā nota asādhunā vā samānam etad dṛśyate mānuṣeṣu /
MBh, 5, 134, 21.1 niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām /
MBh, 5, 143, 8.1 arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ /
MBh, 5, 143, 9.2 saubhrātreṇa tad ālakṣya saṃnamantām asādhavaḥ //
MBh, 7, 28, 24.2 aparā paśyati jagat kurvāṇaṃ sādhvasādhunī //
MBh, 9, 3, 39.1 yuṣmābhistāni cīrṇāni yānyasādhūni sādhuṣu /
MBh, 10, 2, 26.1 hitabuddhīn anādṛtya saṃmantryāsādhubhiḥ saha /
MBh, 12, 8, 10.1 yadīmāni havīṃṣīha vimathiṣyantyasādhavaḥ /
MBh, 12, 15, 32.2 daṇḍaścenna bhavel loke vibhajan sādhvasādhunī //
MBh, 12, 15, 50.2 ubhayaṃ sarvakāryeṣu dṛśyate sādhvasādhu ca //
MBh, 12, 21, 14.1 asādhunigraharataḥ sādhūnāṃ pragrahe rataḥ /
MBh, 12, 32, 12.1 īśvareṇa niyuktā hi sādhvasādhu ca pārthiva /
MBh, 12, 74, 17.2 pāpaiḥ pāpāḥ saṃjanayanti rudraṃ tataḥ sarvān sādhvasādhūn hinasti //
MBh, 12, 74, 24.2 sādhvasādhūn dhārayatīha bhūmiḥ sādhvasādhūṃstāpayatīha sūryaḥ /
MBh, 12, 74, 24.2 sādhvasādhūn dhārayatīha bhūmiḥ sādhvasādhūṃstāpayatīha sūryaḥ /
MBh, 12, 74, 24.3 sādhvasādhūn vātayatīha vāyur āpastathā sādhvasādhūn vahanti //
MBh, 12, 74, 24.3 sādhvasādhūn vātayatīha vāyur āpastathā sādhvasādhūn vahanti //
MBh, 12, 81, 8.1 asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ /
MBh, 12, 81, 37.2 ubhayaṃ jñātilokeṣu dṛśyate sādhvasādhu ca //
MBh, 12, 92, 42.2 bhūtānāṃ sattvajijñāsāṃ sādhvasādhu ca sarvadā //
MBh, 12, 96, 16.1 karma caitad asādhūnām asādhuṃ sādhunā jayet /
MBh, 12, 96, 16.1 karma caitad asādhūnām asādhuṃ sādhunā jayet /
MBh, 12, 130, 3.3 sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃcana //
MBh, 12, 130, 4.1 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati /
MBh, 12, 130, 10.2 tat pramāṇo 'vagāheta tena tat sādhvasādhu vā //
MBh, 12, 134, 7.1 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati /
MBh, 12, 148, 21.2 na jātu nāham asmīti prasaktavyam asādhuṣu //
MBh, 12, 215, 17.1 yastu kartāram ātmānaṃ manyate sādhvasādhunoḥ /
MBh, 12, 251, 14.1 asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ /
MBh, 12, 255, 9.1 iṣṭāpūrtād asādhūnāṃ viṣamā jāyate prajā /
MBh, 12, 255, 13.2 jāyante 'sādhavo dhūrtā lubdhā vittaprayojanāḥ //
MBh, 12, 258, 9.2 kathaṃ dharmacchale nāsminnimajjeyam asādhuvat //
MBh, 12, 259, 11.1 asādhuścaiva puruṣo labhate śīlam ekadā /
MBh, 12, 259, 11.2 sādhoścāpi hyasādhubhyo jāyate 'śobhanā prajā //
MBh, 12, 276, 54.1 upasṛṣṭeṣvadānteṣu durācāreṣvasādhuṣu /
MBh, 12, 288, 43.3 asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam //
MBh, 12, 288, 44.3 asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate //
MBh, 12, 308, 102.2 vicārayati yenāyaṃ niścaye sādhvasādhunī //
MBh, 13, 40, 8.2 asādhvyastu samutpannā kṛtyā sargāt prajāpateḥ //
MBh, 13, 43, 18.2 ubhayaṃ dṛśyate tāsu satataṃ sādhvasādhu ca //
MBh, 13, 43, 20.1 asādhvyaścāpi durvṛttāḥ kulaghnyaḥ pāpaniścayāḥ /
MBh, 13, 101, 37.2 dhūpāṃśca vividhān sādhūn asādhūṃśca nibodha me //
MBh, 13, 125, 32.1 sādhūn gṛhasthān dṛṣṭvā ca tathāsādhūn vanecarān /
MBh, 13, 148, 8.2 durācārāśca durdharṣā durmukhāścāpyasādhavaḥ /
MBh, 13, 148, 29.1 jñānapūrvaṃ kṛtaṃ karma chādayante hyasādhavaḥ /
MBh, 14, 3, 2.1 īśvareṇa niyukto 'yaṃ sādhvasādhu ca mānavaḥ /
MBh, 15, 14, 6.1 tanmayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam /
Manusmṛti
ManuS, 3, 182.1 itareṣu tv apāṅktyeṣu yathoddiṣṭeṣv asādhuṣu /
ManuS, 9, 79.1 madyapāsādhuvṛttā ca pratikūlā ca yā bhavet /
ManuS, 11, 19.1 yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ samprayacchati /
Rāmāyaṇa
Rām, Ay, 61, 23.2 rājā cen na bhavel loke vibhajan sādhvasādhunī //
Rām, Su, 19, 25.2 aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai //
Rām, Su, 50, 11.1 sādhur vā yadi vāsādhuḥ parair eṣa samarpitaḥ /
Rām, Yu, 52, 11.2 tatrāpyanupapannaṃ te vakṣyāmi yad asādhu ca //
Rām, Yu, 74, 18.1 rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt /
Saundarānanda
SaundĀ, 8, 11.2 na hi bhāvamimaṃ calātmane kathayeyaṃ bruvate 'pyasādhave //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 29.1 dūtādyasādhu dṛṣṭvaivaṃ tyajed ārtam ato 'nyathā /
AHS, Nidānasthāna, 6, 10.1 yatraikaḥ smṛtivibhraṃśas tatra sarvam asādhu yat /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 400.1 lajjamāne nate tasmin sthite 'sādhāvadhomukhe /
BKŚS, 20, 400.2 ākhur anyatamas teṣāṃ tam asādhum abhāṣata //
BKŚS, 25, 42.2 himakāla ivāsādhuḥ kālaḥ padmam anāśayat //
Harivaṃśa
HV, 20, 40.2 pṛcchyamānā yadā devair nāha sā sādhv asādhu vā /
Kirātārjunīya
Kir, 1, 4.2 ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ //
Kir, 14, 12.2 dvidheva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ //
Kir, 14, 21.2 guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 936.2 asādhujananaṃ krūraṃ narāṇāṃ dravyanāśanam //
Kāvyālaṃkāra
KāvyAl, 1, 39.1 māyeva bhadreti yathā sā cāsādhvī prakalpanā /
KāvyAl, 1, 55.1 kiṃcidāśrayasaundaryād dhatte śobhāmasādhvapi /
KāvyAl, 1, 57.1 anayānyadapi jñeyaṃ diśā yuktam asādhvapi /
KāvyAl, 2, 72.2 sādhu vāsādhu vāgāmi puṃsām ātmaiva śaṃsati //
Kūrmapurāṇa
KūPur, 2, 6, 23.1 yaḥ praśāstā hyasādhūnāṃ vartate niyamādiha /
Liṅgapurāṇa
LiPur, 1, 40, 50.2 teṣāṃ śāstā hyasādhūnāṃ bhūtānāṃ nidhanotthitaḥ //
LiPur, 1, 96, 44.2 upakāro hyasādhūnāmapakārāya kevalam //
Matsyapurāṇa
MPur, 39, 26.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
Nāradasmṛti
NāSmṛ, 1, 1, 59.2 manuṣyacittavaicitryāt parīkṣyā sādhvasādhutā //
Suśrutasaṃhitā
Su, Nid., 7, 11.2 striyo 'nnapānaṃ nakharomamūtraviḍārtavair yuktamasādhuvṛttāḥ //
Su, Nid., 10, 9.1 śophaṃ na pakvamiti pakvamupekṣate yo yo vā vraṇaṃ pracurapūyam asādhuvṛttaḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 25.3 yenedṛśāny asādhūni vadaty āviṣṭamānasaḥ //
ViPur, 1, 18, 26.2 vadantu sādhu vāsādhu viveko 'smākam alpakaḥ //
ViPur, 1, 20, 23.2 anyāni cāpy asādhūni yāni pitrā kṛtāni me //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 10.1 yasya rāṣṭre prajāḥ sarvāstrasyante sādhvyasādhubhiḥ /
BhāgPur, 1, 17, 14.2 sādhūnāṃ bhadram eva syādasādhudamane kṛte //
BhāgPur, 3, 1, 6.2 yadā tu rājā svasutān asādhūn puṣṇan na dharmeṇa vinaṣṭadṛṣṭiḥ /
BhāgPur, 3, 2, 23.1 aho bakī yaṃ stanakālakūṭaṃ jighāṃsayāpāyayad apy asādhvī /
BhāgPur, 3, 16, 5.2 so 'sādhuvādas tatkīrtiṃ hanti tvacam ivāmayaḥ //
BhāgPur, 3, 19, 36.2 kṛtajñaḥ ko na seveta durārādhyam asādhubhiḥ //
BhāgPur, 4, 13, 40.2 hantyasādhurmṛgāndīnānveno 'sāvityaraujjanaḥ //
BhāgPur, 4, 14, 17.1 rājannasādhvamātyebhyaścorādibhyaḥ prajā nṛpaḥ /
BhāgPur, 4, 16, 18.2 muktasaṅgaprasaṅgo 'yaṃ daṇḍapāṇirasādhuṣu //
BhāgPur, 11, 11, 15.1 na stuvīta na nindeta kurvataḥ sādhv asādhu vā /
BhāgPur, 11, 11, 16.1 na kuryān na vadet kiṃcin na dhyāyet sādhv asādhu vā /
Bhāratamañjarī
BhāMañj, 1, 1075.2 asādhujanasaṃparkapaṅkena malinīkṛtam //
Hitopadeśa
Hitop, 4, 54.2 sa saṃdhito 'py asādhutvād acirād yāti vikriyām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
Śukasaptati
Śusa, 2, 3.4 sā āha suhṛdāṃ sādhvasādhvapi śrotavyameva ityanujñātaḥ śukaḥ āha asti nandanaṃ nāma nagaram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 13.2 na kiṃcid vacanaṃ rājannavadatsādhvasādhu vā //