Occurrences

Carakasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Garuḍapurāṇa

Carakasaṃhitā
Ca, Sū., 18, 39.1 asādhyāścāpare santi vyādhayo yāpyasaṃjñitāḥ /
Ca, Sū., 18, 41.1 sādhyāścaivāpyasādhyāśca vyādhayo dvividhāḥ smṛtāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 272.2 asādhyāḥ sāmadānābhyāṃ nīcā hi vadhasādhanāḥ //
Suśrutasaṃhitā
Su, Sū., 16, 10.5 saṃkṣiptādayaḥ pañcāsādhyāḥ /
Su, Sū., 23, 9.2 ghnanti prāṇānasādhyāstu narāṇāmakriyāvatām //
Su, Nid., 6, 21.2 adhaḥ prakramate vāyustenāsādhyāstu vātajāḥ //
Su, Nid., 6, 27.3 madhumehatvamāyānti tadāsādhyā bhavanti hi //
Su, Śār., 2, 4.2 teṣu kuṇapagranthipūtipūyakṣīṇaretasaḥ kṛcchrasādhyā mūtrapurīṣaretasastvasādhyāḥ iti //
Su, Cik., 22, 77.2 asādhyā api vakṣyante rogā ye tatra kīrtitāḥ //
Su, Cik., 22, 81.1 asādhyāḥ kīrtitā hyete rogā nava daśaiva ca /
Su, Utt., 1, 39.2 asādhyāḥ sarvajā yāpyaḥ kācaḥ kopaśca pakṣmaṇaḥ //
Su, Utt., 8, 11.2 catvāra eva pavanaprabhavāstvasādhyā dvau pittajau kaphanimittaja eka eva /
Su, Utt., 17, 3.1 trayaḥ sādhyāstrayo 'sādhyā yāpyāḥ ṣaṭ ca bhavanti hi /
Su, Utt., 65, 25.2 yathā kathaṃ vātanimittāścatvāraḥ pramehā asādhyā bhavantīti //
Su, Utt., 65, 26.2 yathā śarīraṃ prapīḍya paścādadho gatvā vasāmedomajjānuviddhaṃ mūtraṃ visṛjati vāta evamasādhyā vātajā iti //
Su, Utt., 65, 27.3 adhaḥ prakupyate vāyustenāsādhyāstu vātajāḥ //
Garuḍapurāṇa
GarPur, 1, 156, 8.1 asādhyā evamākhyātāḥ sarve rogāḥ kulodbhavāḥ /
GarPur, 1, 163, 24.1 asādhyāḥ kṛtasarvotthāḥ sarve cākrāntamarmaṇaḥ /