Occurrences

Mahābhārata
Daśakumāracarita
Kirātārjunīya
Rasasaṃketakalikā

Mahābhārata
MBh, 7, 30, 25.1 tasyodyatāseḥ sunasaṃ śiraḥ kāyāt sakuṇḍalam /
MBh, 10, 8, 40.2 ākṣepeṇa tathaivāsestridhā raktokṣito 'bhavat //
MBh, 12, 160, 70.1 aser etāni rūpāṇi durvācādīni nirdiśet /
MBh, 12, 160, 70.2 aser eva pramāṇāni parimāṇavyatikramāt //
MBh, 12, 160, 80.1 kṛttikāścāsya nakṣatram aser agniśca daivatam /
MBh, 12, 160, 81.1 aser aṣṭau ca nāmāni rahasyāni nibodha me /
MBh, 12, 160, 85.2 aseśca pūjā kartavyā sadā yuddhaviśāradaiḥ //
MBh, 12, 160, 86.2 aser utpattisaṃsargo yathāvad bharatarṣabha //
Daśakumāracarita
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Kirātārjunīya
Kir, 17, 45.1 vikośanirdhautatanor mahāseḥ phaṇāvataś ca tvaci vicyutāyām /
Rasasaṃketakalikā
RSK, 5, 9.1 vyoṣagranthi vacāgni hiṃgu jaraṇadvandvaṃ viṣaṃ nimbukaṃ drāvair ārdrakair aservimṛṣitaṃ tulyau marīcopamā /