Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Nāradasmṛti

Mahābhārata
MBh, 1, 63, 19.1 tomarair asibhiścāpi gadāmusalakarpaṇaiḥ /
MBh, 2, 62, 37.2 dhārtarāṣṭrān imān pāpānniṣpiṣeyaṃ talāsibhiḥ //
MBh, 3, 230, 28.1 asibhiḥ paṭṭiśaiḥ śūlair gadābhiś ca mahābalāḥ /
MBh, 4, 31, 9.1 asibhiḥ paṭṭiśaiḥ prāsaiḥ śaktibhistomarair api /
MBh, 6, 44, 18.1 gadāmusalarugṇānāṃ bhinnānāṃ ca varāsibhiḥ /
MBh, 6, 66, 17.1 gadābhir asibhiḥ prāsair bāṇaiśca nataparvabhiḥ /
MBh, 7, 70, 42.2 gāndhārakaiḥ saptaśataiścāpaśaktiśarāsibhiḥ //
MBh, 7, 162, 14.1 ardhāsibhistathā khaḍgaistomaraiḥ saparaśvadhaiḥ /
MBh, 8, 9, 28.2 anyonyam asibhis tūrṇaṃ samājaghnatur āhave //
MBh, 8, 16, 29.1 parasparaṃ cāpy apare paṭṭiśair asibhis tathā /
MBh, 8, 35, 37.2 asibhiś chidyamānānāṃ naḍānām iva bhārata //
MBh, 9, 22, 65.1 asibhiśchidyamānānāṃ śirasāṃ lokasaṃkṣaye /
MBh, 9, 22, 77.1 asibhiḥ paṭṭiśaiḥ śūlaistakṣamāṇāḥ punaḥ punaḥ /
MBh, 12, 272, 14.1 asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ /
MBh, 14, 31, 9.2 taṃ lobham asibhistīkṣṇair nikṛntantaṃ nikṛntata //
Rāmāyaṇa
Rām, Yu, 62, 47.1 tathaivāpyapare teṣāṃ kapīnām asibhiḥ śitaiḥ /
Rām, Yu, 73, 7.1 rākṣasāśca śitair bāṇair asibhiḥ śaktitomaraiḥ /
Rām, Yu, 73, 20.1 śitaśūladharāḥ śūlair asibhiścāsipāṇayaḥ /
Rām, Yu, 83, 24.1 asibhiḥ paṭṭasaiḥ śūlair gadābhir musalair halaiḥ /
Rām, Utt, 14, 10.1 tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ /
Matsyapurāṇa
MPur, 136, 35.1 te'sibhiścandrasaṃkāśaiḥ śūlaiścānalapiṅgalaiḥ /
MPur, 174, 32.2 cikrīḍurasibhiḥ śubhrairnirmuktairiva pannagaiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 198.2 asibhiḥ śātayiṣyanti balino yamakiṃkarāḥ //