Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Vṛddhayamasmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 16, 1.1 naktaṃjātāsy oṣadhe rāme kṛṣṇe asikni ca /
AVP, 1, 16, 3.1 asitaṃ te pralayanam āsthānam asitaṃ tava /
AVP, 1, 16, 3.1 asitaṃ te pralayanam āsthānam asitaṃ tava /
AVP, 1, 16, 3.2 asikny asy oṣadhe nir ito nāśayā pṛṣat //
AVP, 1, 67, 4.2 keśo naḍa iva vardhatāṃ śīrṣṇas te asitas pari //
AVP, 1, 90, 1.1 asitasya vidradhasya lohitasya vanaspate /
AVP, 1, 97, 3.1 ni mṛṇo agād āsitam agāt suśrud bhagavo gopāya mā /
Atharvaveda (Śaunaka)
AVŚ, 1, 23, 1.1 naktaṃjātāsi oṣadhe rāme kṛṣṇe asikni ca /
AVŚ, 1, 23, 3.1 asitaṃ te pralayanam āsthānam asitaṃ tava /
AVŚ, 1, 23, 3.1 asitaṃ te pralayanam āsthānam asitaṃ tava /
AVŚ, 1, 23, 3.2 asiknī asy oṣadhe nir ito nāśayā pṛṣat //
AVŚ, 6, 56, 2.1 namo 'stv asitāya namas tiraścirājaye /
AVŚ, 6, 72, 1.1 yathāsitaḥ prathayate vaśāṁ anu vapūṃṣi kṛṇvann asurasya māyayā /
AVŚ, 6, 137, 2.2 keśā naḍā iva vardhantāṃ śīrṣṇas te asitāḥ pari //
AVŚ, 6, 137, 3.2 keśā naḍā iva vardhantām śīrṣṇas te asitāḥ pari //
AVŚ, 7, 56, 1.1 tiraścirājer asitāt pṛdākoḥ pari saṃbhṛtam /
AVŚ, 8, 7, 1.2 asiknīḥ kṛṣṇā oṣadhīḥ sarvā acchāvadāmasi //
AVŚ, 10, 4, 5.1 paidvo hanti kasarṇīlaṃ paidvaḥ śvitram utāsitam /
AVŚ, 10, 4, 13.2 darviṃ karikrataṃ śvitraṃ darbheṣv asitaṃ jahi //
AVŚ, 11, 2, 18.1 śyāvāśvaṃ kṛṣṇam asitaṃ mṛṇantaṃ bhīmaṃ rathaṃ keśinaḥ pādayantam /
AVŚ, 12, 2, 20.2 avyām asiknyāṃ mṛṣṭvā śuddhā bhavata yajñiyāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 17.1 ekavṛddhyā site piṇḍān ekahānyāsite tataḥ /
Kauśikasūtra
KauśS, 4, 11, 28.0 pratikṛtim āvalekhanīṃ dārbhyūṣeṇa bhāṅgajyena kaṇṭakaśalyayolūkapattrayāsitālakāṇḍayā hṛdaye vidhyati //
KauśS, 5, 4, 17.0 yāvadaṅgīnam ity asitaskandham asitavālena //
KauśS, 5, 4, 17.0 yāvadaṅgīnam ity asitaskandham asitavālena //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 10.2 pakṣmāṇi godhūmaiḥ kuvalair utāni peśo na śukram asitaṃ vasāte //
Mānavagṛhyasūtra
MānGS, 2, 1, 10.3 avyāmasitāyāṃ mṛṣṭvāstaṃ pretasudānavaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.6 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasvaḥ /
ĀpŚS, 19, 27, 1.1 asitavarṇā harayaḥ suparṇā iti //
ĀpŚS, 20, 12, 4.1 sitāya svāhāsitāya svāheti pramuktīḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
Ṛgveda
ṚV, 1, 46, 10.2 vy akhyaj jihvayāsitaḥ //
ṚV, 4, 13, 4.1 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma /
ṚV, 4, 51, 9.2 gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ //
ṚV, 9, 73, 5.2 indradviṣṭām apa dhamanti māyayā tvacam asiknīm bhūmano divas pari //
Buddhacarita
BCar, 5, 79.2 sitamasitagatidyutirvapuṣmān raviriva śāradamabhramāruroha //
BCar, 8, 52.1 mahormimanto mṛdavo 'sitāḥ śubhāḥ pṛthakpṛthaṅmūlaruhāḥ samudgatāḥ /
BCar, 13, 22.1 śvetārdhavaktrā haritārdhakāyāstāmrāśca dhūmrā harayo 'sitāśca /
Carakasaṃhitā
Ca, Sū., 17, 108.1 tathānyāḥ piḍakāḥ santi raktapītāsitāruṇāḥ /
Ca, Sū., 24, 20.2 pittāt pītāsitaṃ raktaṃ styāyatyauṣṇyāccireṇa ca //
Ca, Sū., 24, 31.2 vidyāt pittamadāviṣṭaṃ raktapītāsitākṛtim //
Ca, Indr., 7, 14.2 raktā pītā sitā śyāvā haritā pāṇḍurāsitā //
Ca, Cik., 23, 127.1 darvīkarakṛto daṃśaḥ sūkṣmadaṃṣṭrāpado 'sitaḥ /
Ca, Cik., 23, 133.1 pāṇḍuvaktrastu garbhiṇyā śūnauṣṭho 'pyasitekṣaṇaḥ /
Lalitavistara
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 3, 61.2 śukraṃ vayantau tarasā suvemāv abhivyayantāv asitaṃ vivasvat //
MBh, 1, 58, 50.1 yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ /
MBh, 1, 61, 96.2 padmāyatākṣī suśroṇī asitāyatamūrdhajā //
MBh, 1, 65, 4.1 sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā /
MBh, 1, 78, 22.7 apavidhya ca sarvāṇi bhūṣaṇānyasitekṣaṇā //
MBh, 1, 86, 15.2 asitaṃ sitakarmasthaṃ kastaṃ nārcitum arhati //
MBh, 1, 93, 18.1 eṣā gaur uttamā devi vāruṇer asitekṣaṇe /
MBh, 1, 94, 43.1 tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām /
MBh, 1, 104, 9.7 ayam asmyasitāpāṅge brūhi kiṃ karavāṇi te /
MBh, 1, 161, 7.1 sādhu mām asitāpāṅge kāmārtaṃ mattakāśini /
MBh, 1, 161, 12.1 bhaktaṃ mām asitāpāṅge na parityaktum arhasi /
MBh, 1, 213, 42.6 meghābhānāṃ dadau kṛṣṇaḥ sahasram asitekṣaṇaḥ /
MBh, 2, 9, 3.1 nīlapītāsitaśyāmaiḥ sitair lohitakair api /
MBh, 3, 65, 20.1 imām asitakeśāntāṃ śatapattrāyatekṣaṇām /
MBh, 3, 65, 23.2 naiṣadho 'rhati vaidarbhīṃ taṃ ceyam asitekṣaṇā //
MBh, 3, 107, 8.2 cakorair asitāpāṅgais tathā putrapriyair api //
MBh, 3, 144, 3.1 sā pātyamānā mohena bāhubhyām asitekṣaṇā /
MBh, 3, 144, 6.2 rājan pāñcālarājasya suteyam asitekṣaṇā /
MBh, 3, 155, 83.1 sitāsitābhrapratimā bālasūryasamaprabhāḥ /
MBh, 3, 179, 2.2 pravavarṣur divārātram asitāḥ satataṃ tadā //
MBh, 3, 197, 11.1 prahvā paryacaraccāpi bhartāram asitekṣaṇā /
MBh, 3, 224, 5.2 prāpnuvanti ciraṃ kleśaṃ yathā tvam asitekṣaṇe //
MBh, 4, 8, 1.3 jugūha dakṣiṇe pārśve mṛdūn asitalocanā //
MBh, 4, 38, 27.1 kasyāyam asitāvāpaḥ pañcaśārdūlalakṣaṇaḥ /
MBh, 5, 80, 2.1 sutā drupadarājasya svasitāyatamūrdhajā /
MBh, 5, 80, 33.2 sunīlam asitāpāṅgī puṇyagandhādhivāsitam //
MBh, 6, 56, 4.2 suraktapītāsitapāṇḍurābhā mahāgajaskandhagatā virejuḥ //
MBh, 6, 105, 36.2 avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ //
MBh, 7, 102, 56.1 pītaraktāsitasitair vāsobhiśca suveṣṭitaḥ /
MBh, 7, 107, 27.2 sitāsitā mahārāja yathā vyomni balāhakāḥ //
MBh, 7, 121, 6.1 visṛjan dikṣu sarvāsu śarān asitasārathiḥ /
MBh, 8, 43, 57.1 pītaraktāsitasitās tārācandrārkamaṇḍitāḥ /
MBh, 9, 59, 10.1 sitāsitau yaduvarau śuśubhāte 'dhikaṃ tataḥ /
MBh, 10, 16, 27.1 prayāṇe vāsudevasya śamārtham asitekṣaṇe /
MBh, 11, 20, 30.1 vitudyamānaṃ vihagair virāṭam asitekṣaṇāḥ /
MBh, 11, 24, 7.1 ekavastrānusaṃvītāḥ prakīrṇāsitamūrdhajāḥ /
MBh, 11, 24, 11.2 parivāryānuśocanti bhartāram asitekṣaṇāḥ //
MBh, 12, 120, 13.1 prāvṛṣīvāsitagrīvo majjeta niśi nirjane /
MBh, 12, 181, 5.2 vaiśyānāṃ pītako varṇaḥ śūdrāṇām asitastathā //
MBh, 12, 350, 4.1 śukro nāmāsitaḥ pādo yasya vāridharo 'mbare /
MBh, 13, 97, 12.2 yayāvānayituṃ bhūyaḥ sāyakān asitekṣaṇā /
MBh, 14, 36, 15.2 gurutvaṃ sannabhāvatvam asitatvam avāg gatiḥ //
Rāmāyaṇa
Rām, Ay, 14, 17.1 patisaṃmānitā sītā bhartāram asitekṣaṇā /
Rām, Ār, 40, 13.1 maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ /
Rām, Ār, 44, 25.2 bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe //
Rām, Ār, 47, 10.1 sa tām asitakeśāntāṃ bhāskarasya prabhām iva /
Rām, Ki, 57, 17.2 asite rākṣase bhāti yathā vā taḍidambude //
Rām, Su, 1, 4.1 nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ /
Rām, Su, 8, 35.1 anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā /
Rām, Su, 11, 12.1 atha vā rākṣasendrasya patnībhir asitekṣaṇā /
Rām, Su, 11, 45.2 netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām //
Rām, Su, 13, 49.2 rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā //
Rām, Su, 14, 5.2 rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā //
Rām, Su, 14, 28.1 imām asitakeśāntāṃ śatapatranibhekṣaṇām /
Rām, Su, 15, 28.1 rakṣitāṃ svena śīlena sītām asitalocanām /
Rām, Su, 16, 28.1 sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm /
Rām, Su, 18, 26.2 puro balākair asitair meghair jyotsnām ivāvṛtām //
Rām, Su, 18, 31.1 mama hyasitakeśānte trailokyapravarāḥ striyaḥ /
Rām, Su, 31, 7.1 kopād vā yadi vā mohād bhartāram asitekṣaṇā /
Rām, Su, 35, 34.1 na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā /
Rām, Su, 39, 2.1 alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā /
Rām, Su, 40, 7.2 saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam //
Rām, Su, 64, 10.2 kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām //
Rām, Yu, 18, 6.2 asitāñjanasaṃkāśān yuddhe satyaparākramān //
Rām, Yu, 18, 30.1 ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ /
Rām, Yu, 25, 3.1 utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe /
Rām, Yu, 25, 26.2 pratineṣyati rāmastvām ayodhyām asitekṣaṇe //
Rām, Yu, 116, 72.2 dadau sā vāyuputrāya taṃ hāram asitekṣaṇā //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 32.1 saptamyāmasitārkeṣu śravaṇe janmabhedathā /
Amarakośa
AKośa, 1, 172.2 kṛṣṇe nīlāsitaśyāmakālaśyāmalamecakāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 5.2 śucipṛthvasitaśvete deśe 'rkapavanāhatam //
AHS, Sū., 6, 8.1 ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsitagaurataḥ /
AHS, Sū., 24, 7.1 mātrā vigaṇayet tatra vartmasaṃdhisitāsite /
AHS, Sū., 27, 40.2 pittāt pītāsitaṃ visram askandyauṣṇyāt sacandrikam //
AHS, Sū., 30, 34.2 pakvajambvasitaṃ sannaṃ samyagdagdhaṃ viparyaye //
AHS, Śār., 3, 100.2 raktāntasusnigdhaviśāladīrghasuvyaktaśuklāsitapakṣmalākṣaḥ //
AHS, Śār., 3, 107.1 aromaśāsitasthūladīrghatvaiḥ saviparyayaiḥ /
AHS, Śār., 3, 109.1 netre vyaktāsitasite subaddhaghanapakṣmaṇī /
AHS, Śār., 5, 50.1 raktā pītā sitā śyāvā haritā pāṇḍurāsitā /
AHS, Śār., 5, 82.1 atiraktāsitasnigdhapūtyacchaghanavedanaḥ /
AHS, Nidānasthāna, 7, 34.2 pittottarā nīlamukhā raktapītāsitaprabhāḥ //
AHS, Nidānasthāna, 7, 58.1 vātena todaḥ pāruṣyaṃ pittād asitaraktatā /
AHS, Nidānasthāna, 8, 8.1 pittena pītam asitaṃ hāridraṃ śādvalaprabham /
AHS, Nidānasthāna, 9, 13.2 bhallātakāsthisaṃsthānā raktā pītāsitāśmarī //
AHS, Nidānasthāna, 11, 7.2 raktatāmrāsitaḥ pittāt tṛṇmohajvaradāhavān //
AHS, Nidānasthāna, 13, 30.2 vātācchophaścalo rūkṣaḥ khararomāruṇāsitaḥ //
AHS, Nidānasthāna, 13, 33.1 pītaraktāsitābhāsaḥ pittād ātāmraromakṛt /
AHS, Nidānasthāna, 13, 52.2 śāntāṅgārāsito nīlo rakto vāśu ca cīyate //
AHS, Nidānasthāna, 13, 63.1 mecakābho 'sitaḥ snigdho malinaḥ śophavān guruḥ /
AHS, Nidānasthāna, 14, 21.1 rūkṣaṃ kiṇakharasparśaṃ kaṇḍūmat paruṣāsitam /
AHS, Nidānasthāna, 14, 54.2 pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ //
AHS, Cikitsitasthāna, 7, 85.1 jitavikasitāsitasarojanayanasaṃkrāntivardhitaśrīkam /
AHS, Cikitsitasthāna, 14, 17.2 yavānakayavānyamlavetasāsitajīrakaiḥ //
AHS, Utt., 3, 26.2 sirābhirasitābhābhirācitodaratā jvaraḥ //
AHS, Utt., 10, 10.2 pittaṃ kuryāt site bindūn asitaśyāvapītakān //
AHS, Utt., 14, 5.1 tatrāvartacalā dṛṣṭirāvartakyaruṇāsitā /
AHS, Utt., 15, 20.2 kaphopadigdham asitaṃ sitaṃ prakledarāgavat //
AHS, Utt., 17, 8.2 pakvaṃ sitāsitāraktaghanapūyapravāhi ca //
AHS, Utt., 19, 12.1 pūyopamāsitāraktagrathitaśleṣmasaṃsrutiḥ /
AHS, Utt., 21, 4.2 dālyete paripāṭyete paruṣāsitakarkaśau //
AHS, Utt., 21, 19.2 ahetutīvrārtiśamaḥ sasaṃrambho 'sitaścalaḥ //
AHS, Utt., 21, 21.1 śīryante dantamāṃsāni mṛduklinnāsitāni ca /
AHS, Utt., 29, 2.2 te tatra vātād āyāmatodabhedānvito 'sitaḥ //
AHS, Utt., 29, 9.1 sa vibhinno ghanaṃ medastāmrāsitasitaṃ sravet /
AHS, Utt., 31, 26.2 maṣebhyastūnnatatarāṃścarmakīlān sitāsitān //
AHS, Utt., 33, 7.2 śoṇitenāsitasphoṭasaṃbhavo 'srasrutir jvaraḥ //
AHS, Utt., 33, 24.1 sarāgairasitaiḥ sphoṭaiḥ piṭikābhiśca pīḍitam /
AHS, Utt., 33, 43.1 bhṛśoṣṇabhūrikuṇapanīlapītāsitārtavām /
AHS, Utt., 34, 49.2 yonidoṣaṃ rajodoṣaṃ śyāvaśvetāruṇāsitam //
AHS, Utt., 37, 10.2 agnyābhā dvyekaparvāṇo raktāsitasitodarāḥ //
AHS, Utt., 37, 52.1 śvetapītāsitāraktāḥ piṭikāḥ śvayathūdbhavaḥ /
AHS, Utt., 37, 56.1 sito 'sito 'ruṇaḥ pītaḥ śyāvo vā mṛdurunnataḥ /
AHS, Utt., 39, 62.1 yathāsvaṃ citrakaḥ puṣpair jñeyaḥ pītasitāsitaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.2 adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma //
BKŚS, 18, 68.1 tatrāpaśyaṃ striyaṃ gaurīṃ sitāsitaśiroruhām /
BKŚS, 18, 512.1 caturaṅgulatuṅgaiś ca nīlakaṇṭhagalāsitaiḥ /
BKŚS, 20, 121.1 tasyāḥ kararucā tāmre dṛṣṭapātaiḥ sitāsitaiḥ /
BKŚS, 21, 98.1 tataḥ pīṭhālukāhastā vasitāsitakañcukā /
BKŚS, 28, 93.1 gaurāṇām asitābhāsam asitānāṃ sitādhikam /
BKŚS, 28, 93.1 gaurāṇām asitābhāsam asitānāṃ sitādhikam /
Daśakumāracarita
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Kirātārjunīya
Kir, 4, 38.2 vyapagatamadarāgasyānusasmāra lakṣmīm asitam adharavāso bibhrataḥ sīrapāṇeḥ //
Kir, 5, 44.2 satatam asitayāminīṣu śambho amalayatīha vanāntam indulekhā //
Kir, 5, 48.1 jaladajālaghanair asitāśmanām upahatapracayeha marīcibhiḥ /
Kir, 9, 20.2 kṣipyamāṇam asitetarabhāsā śambhuneva karicarma cakāse //
Kir, 9, 61.1 tulyarūpam asitotpalam akṣṇoḥ karṇagaṃ nirupakāri viditvā /
Kir, 12, 27.1 sa dhanurmaheṣudhi bibharti kavacam asitam uttamaṃ jaṭāḥ /
Kir, 16, 38.1 diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ /
Kir, 16, 62.1 atha vihitavidheyair āśu muktāvitānair asitanaganitambaśyāmabhāsāṃ ghanānām /
Kātyāyanasmṛti
KātySmṛ, 1, 447.1 raktaṃ tadasitaṃ kuryāt kaṭinaṃ caiva tallakṣaṇāt /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 124.1 sa vartamānākṣepo 'yaṃ kurvaty evāsitotpala /
KāvĀ, Dvitīyaḥ paricchedaḥ, 201.1 anañjitāsitā dṛṣṭir bhrūr anāvarjitā natā /
Kāvyālaṃkāra
KāvyAl, 2, 14.1 sitāsitākṣīṃ supayodharādharāṃ susaṃmadāṃ vyaktamadāṃ lalāmadām /
KāvyAl, 2, 76.1 sitāsite pakṣmavatī netre te tāmrarājinī /
KāvyAl, 4, 25.1 vidyutvantas tamālāsitavapuṣa ime vārivāhā dhvananti /
Kūrmapurāṇa
KūPur, 1, 11, 6.2 bibheda bahudhā devaḥ svarūpairasitaiḥ sitaiḥ //
Liṅgapurāṇa
LiPur, 1, 17, 43.1 vārāhamasitaṃ rūpamāsthāya gatavānadhaḥ /
LiPur, 1, 17, 85.1 atharvamasitaṃ mantraṃ kalāṣṭakasamāyutam /
LiPur, 1, 43, 33.2 tataḥ sā divyatoyā ca pūrṇāsitajalā śubhā //
LiPur, 1, 70, 329.1 kāryārthaṃ dakṣiṇaṃ tasyāḥ śuklaṃ vāmaṃ tathāsitam /
LiPur, 1, 86, 123.1 na sitaṃ vāsitaṃ pītaṃ na smared brahmavid bhavet /
Matsyapurāṇa
MPur, 48, 83.1 sadyaḥ sa ghrātamātrastu asito munisattamaḥ /
MPur, 60, 25.1 namo'rdhanārīśaharamasitāṅgīti nāsikām /
MPur, 62, 22.1 nabhasye pūjayedgaurīm utpalairasitaiḥ sadā /
MPur, 122, 24.2 tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam //
MPur, 138, 52.2 raṇaśirasy asitāñjanācalābho jagade vākyamidaṃ navendumālim //
MPur, 146, 38.2 punaśca devī bhartāramuvācāsitalocanā //
MPur, 153, 208.2 bhāsitāsitadigbhāgaṃ lokapālo'pi nirṛtiḥ //
MPur, 154, 468.2 sitāsitāruṇarucidhātuvarṇikaṃ śriyojjvalaṃ pravitatamārgagopuram //
MPur, 155, 1.3 bhujaṃgīvāsitā śuddhā saṃśliṣṭā candane tarau //
Meghadūta
Megh, Uttarameghaḥ, 53.1 etasmān māṃ kuśalinam abhijñānadānād viditvā mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ /
Nāṭyaśāstra
NāṭŚ, 6, 64.15 raktodvṛttavilocanā bhīmāsitarūpiṇaścaiva /
Suśrutasaṃhitā
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 29, 48.1 napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ /
Su, Sū., 30, 17.1 taḍittvato 'sitān yo vā nirmale gagane ghanān /
Su, Sū., 46, 40.2 tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye //
Su, Sū., 46, 45.2 sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhāstu śimbāḥ //
Su, Sū., 46, 49.3 tīkṣṇoṣṇarūkṣaḥ kaphamārutaghnas tathāguṇaś cāsitasarṣapo 'pi //
Su, Nid., 10, 4.1 vātātmako 'sitamṛduḥ paruṣo 'ṅgamardasambhedatodapavanajvaraliṅgayuktaḥ /
Su, Nid., 10, 7.2 śyāvaṃ salohitam atijvaradāhapākaṃ sphoṭaiḥ kulatthasadṛśair asitaiśca kīrṇam //
Su, Nid., 13, 23.2 abhighātāt praduṣṭo yo nakho rūkṣo 'sitaḥ kharaḥ //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Utt., 4, 9.1 śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ /
Su, Utt., 5, 8.1 sitaṃ yadā bhātyasitapradeśe syandātmakaṃ nātirugaśruyuktam /
Su, Utt., 5, 9.2 saṃchādyate śvetanibhena sarvaṃ doṣeṇa yasyāsitamaṇḍalaṃ tu //
Su, Utt., 41, 25.1 kāsamānaśchardayecca pītaraktāsitāruṇam /
Su, Utt., 47, 23.1 jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca /
Viṣṇupurāṇa
ViPur, 1, 7, 13.2 bibheda bahudhā devaḥ svarūpair asitaiḥ sitaiḥ //
ViPur, 3, 14, 3.1 māsi māsyasite pakṣe pañcadaśyāṃ nareśvara /
ViPur, 3, 17, 20.1 krauryamāyāmayaṃ ghoraṃ yacca rūpaṃ tavāsitam /
ViPur, 4, 2, 88.2 sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum //
ViPur, 5, 18, 38.1 dadhānamasite vastre cārupadmāvataṃsakam /
Viṣṇusmṛti
ViSmṛ, 58, 2.1 śuklaḥ śabalo 'sitaśca //
ViSmṛ, 78, 52.2 prāvṛṭkāle 'site pakṣe trayodaśyāṃ samāhitaḥ //
ViSmṛ, 99, 6.1 ākramya sarvaṃ tu yathā trilokīṃ tiṣṭhatyayaṃ devavaro 'sitākṣi /
Yājñavalkyasmṛti
YāSmṛ, 3, 166.2 sitāsitāḥ karburūpāḥ kapilā nīlalohitāḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 26.1 asitanayanalakṣmīṃ lakṣayitvotpaleṣu kvaṇitakanakakāñcīṃ mattahaṃsasvaneṣu /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 44.1 te vā amuṣya vadanāsitapadmakośam udvīkṣya sundaratarādharakundahāsam /
BhāgPur, 3, 21, 27.1 ātmajām asitāpāṅgīṃ vayaḥśīlaguṇānvitām /
BhāgPur, 4, 21, 17.1 sūkṣmavakrāsitasnigdhamūrdhajaḥ kambukandharaḥ /
BhāgPur, 4, 27, 14.1 gandharvyastādṛśīrasya maithunyaśca sitāsitāḥ /
BhāgPur, 11, 1, 14.2 eṣā pṛcchati vo viprā antarvatny asitekṣaṇā //
Bhāratamañjarī
BhāMañj, 1, 63.1 paṭaṃ sitāsitaguṇaṃ vayantyau tatra yoṣitau /
BhāMañj, 1, 109.1 vinatā sita ityāha kadrūścāsitavāladhim /
BhāMañj, 1, 112.2 śeṣairbhujaṃgairasite vihite 'tha turaṅgame //
BhāMañj, 5, 373.2 rājan nijayaśaścandrasaṃkṣayāsitapakṣatām //
BhāMañj, 11, 57.1 asitaṃ raktavasanaṃ raktamālyānulepanam /
BhāMañj, 13, 683.2 madhyadeśyo 'sitatanuḥ śīlācāraparāṅmukhaḥ //
Garuḍapurāṇa
GarPur, 1, 8, 10.2 antaraṃ nīlavarṇena dalāni asitena ca //
GarPur, 1, 11, 41.1 garuḍo 'mbujasaṃkāśo gadā caivāsitākṛtiḥ /
GarPur, 1, 45, 16.2 nīlo dvāri trirekhaśca atha 'sitaḥ //
GarPur, 1, 45, 24.1 vaikuṇṭho maṇiratnābha ekacakrāmbujo 'sitaḥ /
GarPur, 1, 65, 85.1 niḥsvāś caivātikucilair ghanairasitamūrdhajaiḥ /
GarPur, 1, 68, 18.1 ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tvasitābjameghasadṛśās tāmrāśca saurāṣṭrajāḥ /
GarPur, 1, 72, 3.1 tatrāsitābjahalabhṛdvasanāsibhṛṅgaśārṅgāyudhāṅgaharakaṇṭhakaṣāyapuṣpaiḥ /
GarPur, 1, 101, 4.1 raktaḥ śuklastathā raktaḥ pītaḥ pītaḥ sito'sitaḥ /
GarPur, 1, 156, 35.1 pittottarā nīlamukhā raktapītāsitaprabhāḥ /
GarPur, 1, 156, 58.2 vātena todaḥ pāruṣyaṃ pittādasitavaktratā //
GarPur, 1, 160, 8.1 raktatāmrāsitaḥ pittāttṛṇmohajvaradāhavān /
GarPur, 1, 162, 30.2 vātācchothaścalo rūkṣaḥ khararomāruṇo 'sitaḥ //
GarPur, 1, 163, 10.1 śāntāṅgārāsito nīlo rakto vāśu ca cīyate /
GarPur, 1, 163, 20.1 snigdho 'sito mecakābho malinaḥ śothavānguruḥ /
GarPur, 1, 164, 20.2 rūkṣāgnivarṇaṃ duḥsparśaṃ kaṇḍūmatparuṣāsitam //
GarPur, 1, 165, 12.2 pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ //
Rasahṛdayatantra
RHT, 4, 7.1 sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /
RHT, 8, 2.1 kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu /
Rasamañjarī
RMañj, 3, 5.2 caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //
Rasaratnākara
RRĀ, V.kh., 13, 72.1 sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /
RRĀ, V.kh., 13, 75.1 caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /
Rasendracintāmaṇi
RCint, 8, 133.2 lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau //
Rasendrasārasaṃgraha
RSS, 1, 117.1 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ /
Ratnadīpikā
Ratnadīpikā, 1, 27.1 āraktābhaṃ tu vaiśyānāṃ śūdrāṇām asitaṃ hitam /
Rājanighaṇṭu
RājNigh, Prabh, 54.2 tatrāsito 'srapittaghnas tvagdoṣārśonikṛntanaḥ //
RājNigh, Prabh, 135.2 sārakau kaṇḍudadrughnau śreṣṭhas tatrāsitas tayoḥ //
RājNigh, Kar., 118.1 asitasitapītalohitapuṣpaviśeṣāccaturvidho bandhūkaḥ /
RājNigh, Kar., 120.1 trisandhis trividhā jñeyā raktā cānyā sitāsitā /
RājNigh, 13, 214.1 nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam /
RājNigh, Pānīyādivarga, 96.2 kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīḍya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ //
RājNigh, Śālyādivarga, 100.2 vṛttabījā pītapuṣpā śvetā raktāsitā tridhā //
Skandapurāṇa
SkPur, 13, 82.1 asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā /
SkPur, 13, 91.1 nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī /
Tantrāloka
TĀ, 6, 74.2 sitāsitau dīrghahrasvau dharmādharmau dinakṣape //
TĀ, 8, 92.1 puṃsāṃ sitāsitānyatra kurvatāṃ kila sidhyataḥ /
Ānandakanda
ĀK, 1, 7, 152.1 sarvaṃ rasāyane yojyaṃ raktapītasitāsitam /
ĀK, 1, 15, 61.1 caturvidhā bhavet ca raktā pītā sitāsitā /
ĀK, 1, 15, 104.1 caturvidhā ca sā jñeyā pītā raktā sitāsitā /
ĀK, 1, 15, 356.2 madyamāṃsopahāreṇa raktapītasitāsitaiḥ //
ĀK, 1, 15, 519.1 tathaivāsitapakṣādi nūnaṃ kuryāddināddinam /
ĀK, 1, 20, 4.2 hālāhalāsitagala saptabhogīndrabhūṣaṇa //
ĀK, 2, 1, 318.2 rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ //
ĀK, 2, 2, 13.2 dāhe śvetāsitaṃ śvetaṃ nikaṣe laghu ca vrajet //
ĀK, 2, 9, 41.1 caturvidhā tu sā jñeyā pītā raktā sitāsitā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 267.2 sūto vajram ahir muktā tāraṃ hemāsitābhrakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 27.1 bhasmākāragataṃ girīśajam asitaṃ bhūcarabhūtisiddhidam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 5.2 caturdhā gandhakaḥ prokto raktaḥ pīto'sitaḥ sitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
Bhāvaprakāśa
BhPr, 6, 8, 9.2 dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam //
BhPr, 6, 8, 109.2 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //
BhPr, 6, 8, 169.3 pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ //
BhPr, 6, 8, 200.2 vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ //
BhPr, 7, 3, 140.3 catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 76.1 āśvayujy asite pakṣe hy aṣṭamyām aruṇodaye /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 7.0 catvāri pātrāṇyasitāyasānītyuktatvāt //
Haribhaktivilāsa
HBhVil, 1, 58.2 kāladanto 'sitauṣṭhaś ca durgandhiśvāsavāhakaḥ //
HBhVil, 4, 40.3 mārjayet svastikākāraṃ śvetapītāruṇāsitaiḥ //
Kokilasaṃdeśa
KokSam, 1, 91.2 vīcīvegapracaladasitāmbhojinīgucchabuddhyā kūjaṃ kūjaṃ madhuramalayaḥ kokila vyālaperan //
Mugdhāvabodhinī
MuA zu RHT, 4, 7.2, 4.0 te ke ghanāḥ sitaraktāsitapītāḥ śvetaraktakṛṣṇapītavarṇāḥ nānye varṇāḥ santīti bhāvaḥ //
MuA zu RHT, 8, 2.2, 8.0 kṛṣṇābhrakeṇa jīrṇena raso balavān bhavet tu punaḥ asitarāgaiḥ kṛṣṇarāgairyujyate //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 7.0 etat tailāktakhaṇḍagranthibandhena aruṇāsitabījābhyām aśvanāsārakarmaṇā militaścet sāritaḥ samyak saṃyamitaḥ vijñātavyaḥ //
Rasasaṃketakalikā
RSK, 2, 58.1 pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham /
RSK, 5, 33.2 tailena pravilepitaṃ ca bahuśo vahniṃ tato dīpayet tasmādyadgalitaṃ tu tailamasitaṃ tenāṅgalepaḥ kṛtaḥ //
Rasataraṅgiṇī
RTar, 3, 13.1 dagdhaṣaḍguṇagāreṇa mṛdā cāsitayā tu yā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 28.1 ayaṃ tu saṅgamaḥ puṇyo yathā veṇyāṃ sitāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 6.1 aṣṭabhyāṃ ca site pakṣe asitāṃ vā caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 179, 15.2 mallikākaravīraiśca raktapītaiḥ sitāsitaiḥ //
Yogaratnākara
YRā, Dh., 291.1 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ /
YRā, Dh., 325.2 catvāri pātrāṇyasitāyasāni nyasyātape dattamano'vadhānaḥ //