Occurrences

Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Kirātārjunīya
Kātyāyanasmṛti
Liṅgapurāṇa

Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 10.2 pakṣmāṇi godhūmaiḥ kuvalair utāni peśo na śukram asitaṃ vasāte //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 12.6 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasvaḥ /
Ṛgveda
ṚV, 4, 13, 4.1 vahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma /
ṚV, 4, 51, 9.2 gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ //
Mahābhārata
MBh, 1, 3, 61.2 śukraṃ vayantau tarasā suvemāv abhivyayantāv asitaṃ vivasvat //
Kirātārjunīya
Kir, 4, 38.2 vyapagatamadarāgasyānusasmāra lakṣmīm asitam adharavāso bibhrataḥ sīrapāṇeḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 447.1 raktaṃ tadasitaṃ kuryāt kaṭinaṃ caiva tallakṣaṇāt /
Liṅgapurāṇa
LiPur, 1, 17, 43.1 vārāhamasitaṃ rūpamāsthāya gatavānadhaḥ /
LiPur, 1, 86, 123.1 na sitaṃ vāsitaṃ pītaṃ na smared brahmavid bhavet /