Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Nāṭyaśāstra
Abhidhānacintāmaṇi
Mṛgendratantra
Nibandhasaṃgraha
Tantrasāra

Mahābhārata
MBh, 3, 2, 64.2 tasyautsukyaṃ sambhavati pravṛttiś copajāyate //
MBh, 12, 313, 48.2 nautsukyaṃ nṛttagīteṣu na rāga upajāyate //
MBh, 15, 29, 8.1 evaṃ teṣāṃ kathayatām autsukyam abhavat tadā /
Rāmāyaṇa
Rām, Utt, 45, 13.1 autsukyaṃ paramaṃ cāpi adhṛtiśca parā mama /
Matsyapurāṇa
MPur, 165, 13.1 brāhmaṇyabhāvasya tatastathautsukyaṃ viśīryate /
Nāṭyaśāstra
NāṭŚ, 6, 19.2 garvo viṣāda autsukyaṃ nidrāpasmāra eva ca //
Abhidhānacintāmaṇi
AbhCint, 2, 226.1 autsukyaṃ raṇaraṇakotkaṇṭhe āyallakāratī /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 4.2 teṣāṃ talliṅgam autsukyaṃ muktau dveṣo bhavasthitau //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 nanvaṅgapratyaṅgapravyaktībhāve tānyeva harṣautsukyaṃ pāñcabhautikasyeti prāgabhihitaṃ dvādaśarātramiti dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha talliṅgatvāditi dvādaśarātramiti nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi talliṅgatvāditi nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi bhavantīti dhātavo atisvedite //
Tantrasāra
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //