Occurrences

Gautamadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Nyāyasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṃśatikāvṛtti
Ṭikanikayātrā
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasārṇava
Spandakārikānirṇaya
Śyainikaśāstra
Janmamaraṇavicāra
Mugdhāvabodhinī

Gautamadharmasūtra
GautDhS, 3, 3, 5.1 tathā paratra cāsiddhiḥ //
Arthaśāstra
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
Carakasaṃhitā
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 25, 22.2 bhavet svabhāvādbhāvānāmasiddhiḥ siddhireva vā //
Mahābhārata
MBh, 3, 33, 29.2 asiddhau nindyate cāpi karmanāśaḥ kathaṃ tviha //
MBh, 3, 33, 48.3 siddhir vāpyatha vāsiddhir apravṛttir ato 'nyathā //
MBh, 5, 75, 12.2 nāsiddhau vyathate tasya na siddhau harṣam aśnute //
MBh, 6, BhaGī 2, 48.2 siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate //
MBh, 6, BhaGī 4, 22.2 samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate //
MBh, 6, BhaGī 18, 26.2 siddhyasiddhyornirvikāraḥ kartā sāttvika ucyate //
MBh, 12, 59, 36.2 vibhraṃśaścaiva mantrasya siddhyasiddhyośca yat phalam //
MBh, 12, 267, 7.2 asiddhiḥ param etebhyo bhūtebhyo muktasaṃśayam //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 33.1 utpādasthitibhaṅgānām asiddher nāsti saṃskṛtam /
Nyāyasūtra
NyāSū, 2, 1, 8.0 pratyakṣādīnām aprāmāṇyaṃ traikālyāsiddheḥ //
NyāSū, 2, 1, 12.0 traikālyāsiddheḥ pratiṣedhānupapattiḥ //
NyāSū, 2, 1, 35.0 sarvāgrahaṇam avayavyasiddheḥ //
NyāSū, 2, 1, 45.0 atyantaprāyaikadeśasādharmyāt upamānāsiddhiḥ //
NyāSū, 2, 2, 7.0 nābhāvaprāmāṇyaṃ prameyāsiddheḥ //
NyāSū, 4, 1, 41.0 saṃkhyaikāntāsiddhiḥ kāraṇānupapattyupapattibhyām //
NyāSū, 4, 2, 33.0 hetvabhāvādasiddhiḥ //
NyāSū, 5, 1, 19.0 traikālyāsiddherhetorahetusamaḥ //
NyāSū, 5, 1, 35.0 sādharmyādasiddheḥ pratiṣedhāsiddhiḥ pratiṣedhyasādharmyācca //
NyāSū, 5, 1, 35.0 sādharmyādasiddheḥ pratiṣedhāsiddhiḥ pratiṣedhyasādharmyācca //
Agnipurāṇa
AgniPur, 14, 3.2 siddhyasiddhyoḥ samo yogī rājadharmaṃ prapālaya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 34, 19.1 srotodvāram asiddhau tu vidvān śastreṇa pāṭayet /
Daśakumāracarita
DKCar, 2, 7, 84.0 sa kila kṛtajñatāṃ darśayan asiddhireṣā siddhiḥ yadasaṃnidhirihāryāṇām //
DKCar, 2, 8, 80.0 tairapi hi prārabdheṣu kāryeṣu dṛṣṭe siddhyasiddhī //
Liṅgapurāṇa
LiPur, 1, 9, 14.1 upasargāḥ pravartante sarve te 'siddhisūcakāḥ /
LiPur, 1, 106, 15.2 devetarāṇāmajayastvasiddhyā tuṣṭirbhavānyāḥ parameśvarasya //
Suśrutasaṃhitā
Su, Sū., 28, 7.1 asiddhimāpnuyālloke pratikurvan gatāyuṣaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 49.2, 1.6 saptadaśa vadhāste tuṣṭibhedāsiddhibhedavaiparītyena /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.14 parasparabhāvātmakatve tu parasparāśrayāpatter ekasyāpyasiddher ubhayasiddhir iti bhāvaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 11.0 tasyāsiddhau rūpādīnāṃ cakṣurādiviṣayatvam asiddhamiti siddhaṃ vijñaptimātraṃ bhavatīti //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 1.2 cauryāvaskandānṛtasaṃgrāmāsiddhim āyānti //
Garuḍapurāṇa
GarPur, 1, 168, 24.2 cikitsāṅgāni catvāri viparītānyasiddhaye //
Kathāsaritsāgara
KSS, 3, 1, 54.2 vyājaprayogasyāsiddhau vayaṃ gacchema jātucit //
KSS, 4, 2, 237.2 vāñchitāsiddhikhedaṃ ca bheje jīmūtavāhanaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 12.0 tad idam uktam apekṣā na satāṃ siddher asiddher api nāsatām iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 5.3, 2.0 asiddhibhayādvividheṣu laghutā ityucyate //
Rasārṇava
RArṇ, 2, 102.3 siddhiṃ vāpyathavāsiddhiṃ kathayanti kumārikāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 8.0 mūḍhabhāvo mūḍhatvaṃ śūnyarūpatāpi yatra nāsti so 'pi hi na prathate kathamasti prathate cet tarhi prathātmakatvān nāsau kaścit prathaivāsti na ca prathāyāḥ kadācidbhāvo bhavati tadabhāve prathābhāvasyāpyasiddheḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
Śyainikaśāstra
Śyainikaśāstra, 3, 65.1 śunāṃ sukhaparikṣepaḥ siddhyasiddhī śaśaplutau /
Janmamaraṇavicāra
JanMVic, 1, 124.1 pratibimbam asiddhitvād asāmyāc ca nidarśanāt /
Mugdhāvabodhinī
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //