Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 4, 11.2 kathaṃ sa vīraḥ śriyam aṅga dustyajāṃ yuvaiṣatotsraṣṭum aho sahāsubhiḥ //
BhāgPur, 1, 9, 22.2 yan me 'sūṃstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ //
BhāgPur, 2, 2, 15.2 kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ //
BhāgPur, 2, 6, 2.1 sarvāsūnāṃ ca vāyośca tannāse paramāyaṇe /
BhāgPur, 2, 7, 25.2 sadyo 'subhiḥ saha vineṣyati dāraharturvisphūrjitairdhanuṣa uccarato 'dhisainye //
BhāgPur, 2, 8, 26.1 na me 'savaḥ parāyanti brahmann anaśanādamī /
BhāgPur, 2, 10, 15.2 ojaḥ saho balaṃ jajñe tataḥ prāṇo mahān asuḥ //
BhāgPur, 3, 9, 15.1 yasyāvatāraguṇakarmaviḍambanāni nāmāni ye 'suvigame vivaśā gṛṇanti /
BhāgPur, 3, 12, 11.1 hṛd indriyāṇy asur vyoma vāyur agnir jalaṃ mahī /
BhāgPur, 3, 13, 38.2 jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te //
BhāgPur, 3, 24, 11.2 prahṛṣyamāṇair asubhiḥ kardamaṃ cedam abhyadhāt //
BhāgPur, 3, 25, 2.2 viśrutau śrutadevasya bhūri tṛpyanti me 'savaḥ //
BhāgPur, 4, 4, 17.2 chindyāt prasahya ruśatīm asatīṃ prabhuś cejjihvām asūn api tato visṛjet sa dharmaḥ //
BhāgPur, 4, 4, 28.2 hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā //
BhāgPur, 4, 4, 29.2 jahāv asūn yadvimatātmajā satī manasvinī mānam abhīkṣṇam arhati //
BhāgPur, 4, 4, 31.1 vadaty evaṃ jane satyā dṛṣṭvāsutyāgam adbhutam /
BhāgPur, 4, 8, 80.1 tasminnabhidhyāyati viśvam ātmano dvāraṃ nirudhyāsum ananyayā dhiyā /
BhāgPur, 11, 3, 35.4 dehendriyāsuhṛdayāni caranti yena /