Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasaratnasamuccaya
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 8, 5.0 sa eṣo 'suḥ sa eṣa prāṇaḥ sa eṣa bhūtiś cābhūtiś ca //
Aitareyabrāhmaṇa
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
Aitareyopaniṣad
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
Atharvaveda (Paippalāda)
AVP, 1, 74, 3.2 indraḥ śatrūn asunītiṃ nayāti te 'yaṃ purorā no asyāstu mūrdhā //
AVP, 1, 97, 1.1 asmāñ juṣadhvam asavo 'dya mā naḥ purā jaraso 'savo hāsiṣṭa /
AVP, 1, 97, 1.1 asmāñ juṣadhvam asavo 'dya mā naḥ purā jaraso 'savo hāsiṣṭa /
AVP, 5, 16, 4.2 stanyaṃ kṣīram aviṣaṃ vaḥ kṛṇomy asuṃ dhayanto 'pi yūtham eta //
AVP, 10, 9, 10.1 urūṇasāv asutṛpā udumbalau yamasya dūtau carato janāṁ anu /
AVP, 10, 9, 10.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
AVP, 12, 18, 6.2 tad agne vidvān punar ā bhara tvaṃ śarīre prāṇam asum erayāsya //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 8.2 agniḥ śarīraṃ veveṣṭv asuṃ vāg api gacchatu //
AVŚ, 5, 1, 1.1 ṛdhaṅmantro yoniṃ ya ābabhūvāmṛtāsur vardhamānaḥ sujanmā /
AVŚ, 5, 1, 1.2 adabdhāsur bhrājamāno 'heva trito dhartā dādhāra trīṇi //
AVŚ, 5, 1, 7.1 utāmṛtāsur vrata emi kṛṇvann asur ātmā tanvas tat sumadguḥ /
AVŚ, 5, 1, 7.1 utāmṛtāsur vrata emi kṛṇvann asur ātmā tanvas tat sumadguḥ /
AVŚ, 5, 29, 5.2 tad agne vidvān punar ā bhara tvaṃ śarīre māṃsam asum erayāmaḥ //
AVŚ, 5, 30, 1.2 ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 6, 53, 2.1 punaḥ prāṇaḥ punar ātmā na aitu punaś cakṣuḥ punar asur na aitu /
AVŚ, 6, 104, 1.2 apānā ye caiṣāṃ prāṇā asunāsūnt sam achidan //
AVŚ, 6, 104, 1.2 apānā ye caiṣāṃ prāṇā asunāsūnt sam achidan //
AVŚ, 7, 2, 1.1 atharvāṇaṃ pitaraṃ devabandhuṃ mātur garbhaṃ pitur asuṃ yuvānam /
AVŚ, 8, 1, 1.2 ihāyam astu puruṣaḥ sahāsunā sūryasya bhāge amṛtasya loke //
AVŚ, 8, 1, 3.1 iha te 'sur iha prāṇa ihāyur iha te manaḥ /
AVŚ, 8, 1, 15.2 mā tvā prāṇo balaṃ hāsīd asuṃ te 'nu hvayāmasi //
AVŚ, 8, 2, 1.2 asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa gā mā pra meṣṭhāḥ //
AVŚ, 8, 2, 26.2 amamrir bhavāmṛto 'tijīvo mā te hāsiṣur asavaḥ śarīram //
AVŚ, 9, 9, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
AVŚ, 10, 4, 12.1 naṣṭāsavo naṣṭaviṣā hatā indreṇa vajriṇā /
AVŚ, 11, 7, 16.1 pitā janitur ucchiṣṭo 'soḥ pautraḥ pitāmahaḥ /
AVŚ, 12, 2, 55.2 parāmīṣām asūn dideśa dīrgheṇāyuṣā sam imānt sṛjāmi //
AVŚ, 14, 2, 72.2 ariṣṭāsū sacevahi bṛhate vājasātaye //
AVŚ, 18, 1, 29.2 devo yan martān yajathāya kṛṇvant sīdaddhotā pratyaṅ svam asuṃ yan //
AVŚ, 18, 1, 44.2 asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //
AVŚ, 18, 2, 13.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
AVŚ, 18, 2, 24.1 mā te mano māsor māṅgānāṃ mā rasasya te /
AVŚ, 18, 2, 27.2 mṛtyur yamasyāsīd dūtaḥ pracetā asūn pitṛbhyo gamayāṃcakāra //
AVŚ, 18, 3, 62.2 imān rakṣatu puruṣān ā jarimṇo mo sv eṣām asavo yamaṃ guḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 10.3 asur iti vā aham etam upāsa iti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 29, 3.1 athāsumayas tiryaṅ pratiṣṭhitaḥ /
JUB, 1, 29, 4.1 sa eṣa etasya raśmir asur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 40, 7.1 tasyā etasyai vācaḥ prāṇā evāsuḥ /
JUB, 1, 41, 1.1 tena haitenāsunā devā jīvanti pitaro jīvanti manuṣyā jīvanti paśavo jīvanti gandharvāpsaraso jīvanti sarvam idaṃ jīvati //
JUB, 1, 41, 2.1 tad āhur yad asunedaṃ sarvaṃ jīvati kaḥ sāmno 'sur iti /
JUB, 1, 41, 2.1 tad āhur yad asunedaṃ sarvaṃ jīvati kaḥ sāmno 'sur iti /
JUB, 1, 41, 2.3 prāṇo ha vāva sāmno 'suḥ //
JUB, 3, 35, 3.3 taddhy asuṣu ramate /
Jaiminīyabrāhmaṇa
JB, 1, 49, 20.0 te atra māse śarīraṃ cāsuś ca saṃgacchāte //
JB, 1, 167, 18.0 ya ātmānaṃ na paripaśyed apetāsuḥ sa syāt //
Jaiminīyaśrautasūtra
JaimŚS, 20, 10.0 ya ātmānaṃ na paripaśyed apetāsuḥ sa syāt //
Kauśikasūtra
KauśS, 4, 4, 12.0 utāmṛtāsur ityamatigṛhītasya bhaktaṃ prayacchati //
KauśS, 5, 10, 1.0 utāmṛtāsuḥ śivās ta ity abhyākhyātāya prayacchati //
KauśS, 6, 1, 16.5 prāṇa prāṇaṃ trāyasvāso 'save mṛḍa /
KauśS, 6, 1, 16.5 prāṇa prāṇaṃ trāyasvāso 'save mṛḍa /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 38, 5.2 vahamānā bharamāṇā havīṃṣy asuṃ gharmaṃ divam ātiṣṭhatānu //
MS, 2, 11, 2, 8.0 vyānaś ca me 'suś ca me //
Mānavagṛhyasūtra
MānGS, 2, 7, 5.1 udīrghaṃ jīvo asurna āgād apaḥ prāgāt tama ā jyotireti /
Pañcaviṃśabrāhmaṇa
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
Taittirīyabrāhmaṇa
TB, 2, 3, 8, 1.10 tasyāsur evājīvat //
TB, 2, 3, 8, 2.1 tenāsunāsurān asṛjata /
TB, 2, 3, 8, 2.5 nainam asur jahāti /
Taittirīyasaṃhitā
TS, 2, 1, 1, 4.3 uta yadītāsur bhavati jīvaty eva /
TS, 2, 1, 2, 7.7 uta yadītāsur bhavati jīvaty eva /
TS, 2, 1, 9, 3.5 uta yadītāsur bhavati jīvaty eva /
TS, 2, 2, 4, 3.4 āyur evāsmin tena dadhāty uta yadītāsur bhavati jīvaty eva /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 6, 6, 7, 2.2 ya ātmānaṃ na paripaśyed itāsuḥ syād abhidadiṃ kṛtvāvekṣeta tasmin hy ātmānam paripaśyaty atho ātmānam eva pavayate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 19.2 jakṣivāṃsaḥ papivāṃsaś ca viśve 'suṃ gharmaṃ svarātiṣṭhatānu svāhā //
VSM, 8, 58.2 asur homāyodyataḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 42.0 havirbarhir vāṅ manaḥ prāṇaś cakṣuḥ śrotraṃ tvag asur unmeti //
Āpastambaśrautasūtra
ĀpŚS, 19, 13, 9.1 athaikaviṃśatim āhutīr juhoty asave svāhā vasave svāhety anuvākena pratimantram //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 13, 3.0 asur iti vā aham etam upāsa iti //
Ṛgveda
ṚV, 1, 113, 16.1 ud īrdhvaṃ jīvo asur na āgād apa prāgāt tama ā jyotir eti /
ṚV, 1, 140, 8.2 tāsāṃ jarām pramuñcann eti nānadad asum paraṃ janayañ jīvam astṛtam //
ṚV, 1, 164, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
ṚV, 1, 182, 3.2 ati kramiṣṭaṃ juratam paṇer asuṃ jyotir viprāya kṛṇutaṃ vacasyave //
ṚV, 2, 22, 4.2 yad devasya śavasā prāriṇā asuṃ riṇann apaḥ /
ṚV, 10, 12, 1.2 devo yan martān yajathāya kṛṇvan sīdaddhotā pratyaṅ svam asuṃ yan //
ṚV, 10, 14, 12.2 tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram //
ṚV, 10, 15, 1.2 asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //
ṚV, 10, 59, 7.1 punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam /
ṚV, 10, 121, 7.2 tato devānāṃ sam avartatāsur ekaḥ kasmai devāya haviṣā vidhema //
Buddhacarita
BCar, 8, 80.2 ime parīpsanti hi taṃ pipāsavo mamāsavaḥ pretagatiṃ yiyāsavaḥ //
BCar, 14, 16.2 duḥkhe 'pi na vipacyante karmabhirdhāritāsavaḥ //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Indr., 11, 24.2 hīyate 'sukṣaye nidrā nityā bhavati vā na vā //
Ca, Cik., 3, 148.2 sarvadehānugāḥ sāmā dhātusthā asunirharāḥ //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 1, 16, 23.2 vigatāsūni sarvāṇi sattvāni vividhāni ca //
MBh, 1, 85, 18.2 hitvā so 'sūn suptavan niṣṭanitvā purodhāya sukṛtaṃ duṣkṛtaṃ ca /
MBh, 3, 119, 16.2 śītoṣṇavātātapakarśitāṅgo na śeṣam ājāvasuhṛtsu kuryāt //
MBh, 3, 273, 21.1 tasyāsūn pāvakasparśaiḥ saumitriḥ pattribhis tribhiḥ /
MBh, 5, 36, 7.1 marmāṇyasthīni hṛdayaṃ tathāsūn ghorā vāco nirdahantīha puṃsām /
MBh, 5, 70, 21.2 jñātayo vinivartante pretasattvād ivāsavaḥ //
MBh, 5, 107, 13.2 atra sarvāsavaḥ prāptāḥ punar gacchanti pañcadhā //
MBh, 6, 80, 4.2 asūn iva vicinvanto dehe tasya mahātmanaḥ //
MBh, 7, 18, 31.1 cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ /
MBh, 7, 21, 8.1 droṇacāpavimuktena śaraugheṇāsuhāriṇā /
MBh, 7, 31, 47.2 pārthabāṇahatāḥ kecin nipetur vigatāsavaḥ //
MBh, 7, 53, 42.2 nṛnāgāśvān videhāsūn kartāraśca sahasraśaḥ //
MBh, 7, 66, 22.1 athātyarthavisṛṣṭena dviṣatām asubhojinā /
MBh, 7, 96, 18.2 maccharair agnisaṃkāśair videhāsūn sahasraśaḥ //
MBh, 7, 100, 16.2 ājaghnuḥ kauravān saṃkhye tyaktvāsūn ātmanaḥ priyān //
MBh, 7, 112, 25.1 nirasyann iva dehebhyastanayānām asūṃstava /
MBh, 8, 14, 63.2 bhittvā praharatāṃ śreṣṭho videhāsūṃś cakāra saḥ //
MBh, 8, 16, 21.1 varmadehāsumathanair dhanuṣaḥ pracyutaiḥ śaraiḥ /
MBh, 8, 16, 24.2 priyān asūn raṇe tyaktvā yodhā jagmuḥ parasparam //
MBh, 8, 32, 22.1 vipatrāyudhadehāsūn kṛtvā śatrūn sahasraśaḥ /
MBh, 8, 42, 18.2 pārṣataṃ śatrudamanaṃ śatruvīryāsunāśanam //
MBh, 8, 43, 59.1 rathebhyaḥ prapatanty ete rathino vigatāsavaḥ /
MBh, 8, 51, 99.2 ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ //
MBh, 8, 55, 5.1 teṣāṃ ca pārthasya mahat tadāsīd dehāsupāpmakṣapaṇaṃ suyuddham /
MBh, 8, 59, 30.2 rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ //
MBh, 8, 67, 17.2 narāśvanāgāsuharaṃ tryaratniṃ ṣaḍvājam añjogatim ugravegam //
MBh, 8, 67, 19.2 ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ śarīrabhic cāsuharaś ca durhṛdaḥ //
MBh, 8, 68, 18.1 tathāpaviddhair gajavājiyodhair mandāsubhiś caiva gatāsubhiś ca /
MBh, 9, 16, 44.1 īśānahetoḥ pratinirmitāṃ tāṃ tvaṣṭrā ripūṇām asudehabhakṣām /
MBh, 9, 16, 57.3 dehāsūnniśitair bhallai ripūṇāṃ nāśayan kṣaṇāt //
MBh, 9, 28, 5.1 te hatāḥ pratyapadyanta vasudhāṃ vigatāsavaḥ /
MBh, 12, 267, 11.2 sūryaścakṣur asur vāyur adbhyastu khalu śoṇitam //
MBh, 12, 286, 38.1 gṛheṣu yeṣām asavaḥ patanti teṣām atho nirharaṇaṃ praśastam /
Manusmṛti
ManuS, 3, 217.1 ācamyodak parāvṛtya trir āyamya śanair asūn /
Rāmāyaṇa
Rām, Ār, 19, 22.2 nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ //
Rām, Ki, 22, 7.2 yady apy asukaraṃ rājan kartum eva tad arhasi //
Saundarānanda
SaundĀ, 9, 20.2 samitsamiddhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ //
SaundĀ, 10, 54.2 asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṃ mumūrṣave //
Agnipurāṇa
AgniPur, 10, 14.1 karṇanāsāvihīno 'sau bhakṣayāmāsa vānarān /
Amarakośa
AKośa, 2, 586.1 puṃsi bhūmnyasavaḥ prāṇāś caivaṃ jīvo 'sudhāraṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 16.2 kapotaparabhṛddakṣacakravākā jahaty asūn //
AHS, Sū., 7, 42.2 bhṛṣṭā varāhavasayā saiva sadyo nihanty asūn //
AHS, Śār., 4, 11.1 ekādhovadano madhye kaṭyāḥ sadyo nihantyasūn /
AHS, Śār., 4, 28.2 pṛthak catasras tāḥ sadyo ghnantyasūn mātṛkāhvayāḥ //
AHS, Śār., 4, 37.1 romāvarto 'dhipo nāma marma sadyo haratyasūn /
AHS, Śār., 4, 56.2 śalyāpāye vinirgacchan śvāsāt kāsācca hantyasūn //
AHS, Nidānasthāna, 16, 18.2 niviśyānyonyam āvārya vedanābhir haratyasūn //
AHS, Cikitsitasthāna, 4, 18.1 vāyur labdhāspado marma saṃśoṣyāśu hared asūn /
AHS, Cikitsitasthāna, 7, 61.1 tṛṇavat puruṣā yuddhe yām āsvādya tyajantyasūn /
AHS, Utt., 37, 12.2 viśīryamāṇamāṃsaśca prāyaśo vijahātyasūn //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 88.2 viṣapānakṛtotsāhā hātum icchaty asūn iti //
BKŚS, 18, 416.1 viṣādena tatas teṣām asavo niryiyāsavaḥ /
BKŚS, 18, 417.1 śeṣatvād āyuṣas te 'pi vinivṛttapriyāsavaḥ /
BKŚS, 18, 603.2 draṣṭuṃ śaknoti yas tasya kṣudrakān dhig asūn iti //
Daśakumāracarita
DKCar, 2, 2, 164.1 madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti //
DKCar, 2, 2, 264.1 prāñjalinā dhanamitreṇaiva pratyaṣidhyata ārya mauryadatta eṣa varo vaṇijām īdṛśeṣv aparādheṣv asubhir aviyogaḥ //
DKCar, 2, 2, 309.1 tathā niveditaśca narapatirasubhir mām aviyojyopacchandanair eva svaṃ te dāpayituṃ prayatiṣyate tannaḥ pathyam iti //
DKCar, 2, 3, 12.1 tacchavākarṣiṇaśca vyāghrasyāsūn iṣur iṣvasanayantramuktaḥ kṣaṇād alikṣat //
Kirātārjunīya
Kir, 1, 18.2 na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum //
Kir, 2, 19.1 abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaś cicīṣataḥ /
Kir, 2, 20.2 abhibhūtibhayād asūn ataḥ sukham ujhanti na dhāma māninaḥ //
Kir, 11, 28.1 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ /
Kir, 13, 31.2 asubhiḥ kṣaṇam īkṣitendrasūnur vihitāmarṣagurudhvanir nirāse //
Kir, 17, 4.1 vaṃśocitatvād abhimānavatyā samprāptayā sampriyatām asubhyaḥ /
Kāvyādarśa
KāvĀ, 1, 59.2 cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 83.2 tvanmukhendur mamāsūnāṃ haraṇāyaiva kalpate //
Kāvyālaṃkāra
KāvyAl, 5, 62.1 ahṛdyamasubhirbhedaṃ rasavattve'pyapeśalam /
Kūrmapurāṇa
KūPur, 2, 22, 52.2 teṣu darbheṣvathācamya trirāyamya śanairasūn /
Liṅgapurāṇa
LiPur, 1, 5, 50.1 yaścābhimānī bhagavān bhavātmā paitāmaho vahnirasuḥ prajānām /
LiPur, 1, 22, 26.2 labdhvāsūn bhagavānbrahma devadevamumāpatim //
LiPur, 1, 70, 200.2 asuḥ prāṇaḥ smṛto viprās tajjanmānas tato'surāḥ //
LiPur, 1, 95, 19.2 dhairyaṃ balaṃ ca samavāpya yayurvisṛjya ā diṅmukhāntam asurakṣaṇatatparāś ca //
Matsyapurāṇa
MPur, 39, 18.2 hitvā so 'sūn suptavanniṣṭhitatvāt purodhāya sukṛtaṃ duṣkṛtaṃ ca /
MPur, 136, 46.1 athaike dānavāḥ prāpya vāpīprakṣepaṇād asūn /
Suśrutasaṃhitā
Su, Sū., 1, 41.3 sa puṇyakarmā bhuvi pūjito nṛpair asukṣaye śakrasalokatāṃ vrajet //
Su, Sū., 31, 7.2 karkaśā vā bhavedyasya so 'cirād vijahātyasūn //
Su, Nid., 1, 62.2 tataḥ patatyasūn vāpi tyajatyanilapīḍitaḥ //
Su, Nid., 10, 13.2 tāmādiśet pavanapittakaphaprakopād ghorām asukṣayakarīm iva kālarātrim //
Su, Nid., 16, 47.2 pradūṣya māṃsaṃ galarodhino 'ṅkurān sṛjanti yān sāsuharā hi rohiṇī //
Su, Ka., 1, 6.1 viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ /
Su, Ka., 4, 43.2 caturthe vepate mūḍhaḥ khādan dantān jahātyasūn //
Su, Utt., 50, 6.2 sa ghoṣavānāśu hinastyasūn yatastatastu hikketi bhiṣagbhirucyate //
Sūryasiddhānta
SūrSiddh, 2, 59.2 cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ //
SūrSiddh, 2, 61.2 trijyāguṇāhorātrārdhakarṇāptā carajāsavaḥ //
Tantrākhyāyikā
TAkhy, 2, 158.2 tyajanti bāndhavāḥ sarve mṛtaṃ sattvam ivāsavaḥ //
Śatakatraya
ŚTr, 1, 28.1 asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram /
ŚTr, 1, 109.2 tejasvinaḥ sukham asūn api saṃtyajanti satyavratavyasanino na punaḥ pratijñām //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 14.1 saṃkīrṇatvāt phale cāsau tulyatvānna vivakṣyate /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 11.2 kathaṃ sa vīraḥ śriyam aṅga dustyajāṃ yuvaiṣatotsraṣṭum aho sahāsubhiḥ //
BhāgPur, 1, 9, 22.2 yan me 'sūṃstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ //
BhāgPur, 2, 2, 15.2 kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ //
BhāgPur, 2, 6, 2.1 sarvāsūnāṃ ca vāyośca tannāse paramāyaṇe /
BhāgPur, 2, 7, 25.2 sadyo 'subhiḥ saha vineṣyati dāraharturvisphūrjitairdhanuṣa uccarato 'dhisainye //
BhāgPur, 2, 8, 26.1 na me 'savaḥ parāyanti brahmann anaśanādamī /
BhāgPur, 2, 10, 15.2 ojaḥ saho balaṃ jajñe tataḥ prāṇo mahān asuḥ //
BhāgPur, 3, 9, 15.1 yasyāvatāraguṇakarmaviḍambanāni nāmāni ye 'suvigame vivaśā gṛṇanti /
BhāgPur, 3, 12, 11.1 hṛd indriyāṇy asur vyoma vāyur agnir jalaṃ mahī /
BhāgPur, 3, 13, 38.2 jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te //
BhāgPur, 3, 24, 11.2 prahṛṣyamāṇair asubhiḥ kardamaṃ cedam abhyadhāt //
BhāgPur, 3, 25, 2.2 viśrutau śrutadevasya bhūri tṛpyanti me 'savaḥ //
BhāgPur, 4, 4, 17.2 chindyāt prasahya ruśatīm asatīṃ prabhuś cejjihvām asūn api tato visṛjet sa dharmaḥ //
BhāgPur, 4, 4, 28.2 hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā //
BhāgPur, 4, 4, 29.2 jahāv asūn yadvimatātmajā satī manasvinī mānam abhīkṣṇam arhati //
BhāgPur, 4, 4, 31.1 vadaty evaṃ jane satyā dṛṣṭvāsutyāgam adbhutam /
BhāgPur, 4, 8, 80.1 tasminnabhidhyāyati viśvam ātmano dvāraṃ nirudhyāsum ananyayā dhiyā /
BhāgPur, 11, 3, 35.4 dehendriyāsuhṛdayāni caranti yena /
Bhāratamañjarī
BhāMañj, 1, 1183.2 hato 'sau sacivo rājñāmiti bhāgyānugāḥ śriyaḥ //
BhāMañj, 6, 411.2 nipetuḥ sahasā yodhā bahavo vigatāsavaḥ //
BhāMañj, 7, 375.2 pavanākampikadalīdalālolair nijāsubhiḥ //
BhāMañj, 13, 644.2 nirgatāsurmayā dṛṣṭaḥ pralāpairnotthitaḥ kvacit //
Garuḍapurāṇa
GarPur, 1, 15, 26.1 gandharvāṇāṃ patiścaiva asūnāṃ patiruttamaḥ /
GarPur, 1, 167, 18.2 niveśyānyonyamāvārya vedanābhirharatyasūn //
GarPur, 1, 168, 54.2 bhraṣṭaṃ sthānacyutaṃ yasya sa jahātyacirādasūn //
Gītagovinda
GītGov, 10, 19.2 caṇḍi tvam eva mudam añca na pañcabāṇacaṇḍālakāṇḍadalanāt asavaḥ prayāntu //
Kathāsaritsāgara
KSS, 3, 1, 93.2 śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ //
KSS, 3, 3, 81.2 asubhiḥ kaṇṭhadeśaṃ ca sarvanāśaviśaṅkinaḥ //
KSS, 5, 2, 143.2 tṛtīye 'hni gate 'pyadya yāntyetasya hi nāsavaḥ //
Rasaratnasamuccaya
RRS, 3, 124.1 bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet //
Skandapurāṇa
SkPur, 7, 20.2 bhittvā śūlena saṃkruddhā vigatāsuṃ ca cakrire //
Tantrāloka
TĀ, 6, 248.1 dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ /
TĀ, 26, 32.1 dehāsudhīvyomabhūṣu manasā tatra cārcanam /
Āryāsaptaśatī
Āsapt, 2, 287.1 daranidrāṇasyāpi smarasya śilpena nirgatāsūn me /
Haṃsadūta
Haṃsadūta, 1, 26.2 parāvartiṣyante tulitamurajinnūpuraravāt tava dhvānāttāsāṃ bahirapi gatāḥ kṣipramasavaḥ //
Kokilasaṃdeśa
KokSam, 2, 43.1 muktvā jīvāmyasusamamiti vrīḍitā vismitā vā tatsaṅgāśā punariha paraṃ heturityāsitā vā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 88.1 dāvāgnidāhakā ye ca satataṃ ye 'suhiṃsakāḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 13.1 vimalo 'sau yato jātastenāsau vimaleśvaraḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 3.0 udīcīnān asya pado nidhattāt sūryaṃ cakṣur gamayatād vātaṃ prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotraṃ pṛthivīṃ śarīram //
ŚāṅkhŚS, 6, 1, 6.0 barhiś cakṣuḥ śrotraṃ prāṇo 'sus tvaṅnābhir ūṣmā jñātināmāni śyenaṃ śalā kaśyapā kavaṣā srekaparṇovadhyagoham asneti yathāsamāmnātam //