Occurrences

Atharvaveda (Paippalāda)
Jaiminīya-Upaniṣad-Brāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Tantrāloka
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 74, 3.2 indraḥ śatrūn asunītiṃ nayāti te 'yaṃ purorā no asyāstu mūrdhā //
AVP, 10, 9, 10.1 urūṇasāv asutṛpā udumbalau yamasya dūtau carato janāṁ anu /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 29, 3.1 athāsumayas tiryaṅ pratiṣṭhitaḥ /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Indr., 11, 24.2 hīyate 'sukṣaye nidrā nityā bhavati vā na vā //
Ca, Cik., 3, 148.2 sarvadehānugāḥ sāmā dhātusthā asunirharāḥ //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 3, 119, 16.2 śītoṣṇavātātapakarśitāṅgo na śeṣam ājāvasuhṛtsu kuryāt //
MBh, 7, 21, 8.1 droṇacāpavimuktena śaraugheṇāsuhāriṇā /
MBh, 7, 66, 22.1 athātyarthavisṛṣṭena dviṣatām asubhojinā /
MBh, 8, 16, 21.1 varmadehāsumathanair dhanuṣaḥ pracyutaiḥ śaraiḥ /
MBh, 8, 42, 18.2 pārṣataṃ śatrudamanaṃ śatruvīryāsunāśanam //
MBh, 8, 55, 5.1 teṣāṃ ca pārthasya mahat tadāsīd dehāsupāpmakṣapaṇaṃ suyuddham /
MBh, 8, 59, 30.2 rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ //
MBh, 8, 67, 17.2 narāśvanāgāsuharaṃ tryaratniṃ ṣaḍvājam añjogatim ugravegam //
MBh, 8, 67, 19.2 ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ śarīrabhic cāsuharaś ca durhṛdaḥ //
MBh, 9, 16, 44.1 īśānahetoḥ pratinirmitāṃ tāṃ tvaṣṭrā ripūṇām asudehabhakṣām /
Rāmāyaṇa
Rām, Ki, 22, 7.2 yady apy asukaraṃ rājan kartum eva tad arhasi //
Liṅgapurāṇa
LiPur, 1, 95, 19.2 dhairyaṃ balaṃ ca samavāpya yayurvisṛjya ā diṅmukhāntam asurakṣaṇatatparāś ca //
Suśrutasaṃhitā
Su, Sū., 1, 41.3 sa puṇyakarmā bhuvi pūjito nṛpair asukṣaye śakrasalokatāṃ vrajet //
Su, Nid., 10, 13.2 tāmādiśet pavanapittakaphaprakopād ghorām asukṣayakarīm iva kālarātrim //
Su, Nid., 16, 47.2 pradūṣya māṃsaṃ galarodhino 'ṅkurān sṛjanti yān sāsuharā hi rohiṇī //
Śatakatraya
ŚTr, 1, 28.1 asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 15.1 yasyāvatāraguṇakarmaviḍambanāni nāmāni ye 'suvigame vivaśā gṛṇanti /
BhāgPur, 4, 4, 31.1 vadaty evaṃ jane satyā dṛṣṭvāsutyāgam adbhutam /
BhāgPur, 11, 3, 35.4 dehendriyāsuhṛdayāni caranti yena /
Tantrāloka
TĀ, 6, 248.1 dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ /
TĀ, 26, 32.1 dehāsudhīvyomabhūṣu manasā tatra cārcanam /
Kokilasaṃdeśa
KokSam, 2, 43.1 muktvā jīvāmyasusamamiti vrīḍitā vismitā vā tatsaṅgāśā punariha paraṃ heturityāsitā vā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 88.1 dāvāgnidāhakā ye ca satataṃ ye 'suhiṃsakāḥ /