Occurrences

Atharvaveda (Śaunaka)
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyādarśa
Sūryasiddhānta
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Haṃsadūta

Atharvaveda (Śaunaka)
AVŚ, 8, 2, 26.2 amamrir bhavāmṛto 'tijīvo mā te hāsiṣur asavaḥ śarīram //
AVŚ, 10, 4, 12.1 naṣṭāsavo naṣṭaviṣā hatā indreṇa vajriṇā /
AVŚ, 18, 3, 62.2 imān rakṣatu puruṣān ā jarimṇo mo sv eṣām asavo yamaṃ guḥ //
Buddhacarita
BCar, 8, 80.2 ime parīpsanti hi taṃ pipāsavo mamāsavaḥ pretagatiṃ yiyāsavaḥ //
BCar, 14, 16.2 duḥkhe 'pi na vipacyante karmabhirdhāritāsavaḥ //
Mahābhārata
MBh, 5, 70, 21.2 jñātayo vinivartante pretasattvād ivāsavaḥ //
MBh, 5, 107, 13.2 atra sarvāsavaḥ prāptāḥ punar gacchanti pañcadhā //
MBh, 7, 18, 31.1 cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ /
MBh, 7, 31, 47.2 pārthabāṇahatāḥ kecin nipetur vigatāsavaḥ //
MBh, 8, 43, 59.1 rathebhyaḥ prapatanty ete rathino vigatāsavaḥ /
MBh, 9, 28, 5.1 te hatāḥ pratyapadyanta vasudhāṃ vigatāsavaḥ /
MBh, 12, 286, 38.1 gṛheṣu yeṣām asavaḥ patanti teṣām atho nirharaṇaṃ praśastam /
Rāmāyaṇa
Rām, Ār, 19, 22.2 nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ //
Saundarānanda
SaundĀ, 9, 20.2 samitsamiddhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ //
Amarakośa
AKośa, 2, 586.1 puṃsi bhūmnyasavaḥ prāṇāś caivaṃ jīvo 'sudhāraṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 416.1 viṣādena tatas teṣām asavo niryiyāsavaḥ /
BKŚS, 18, 417.1 śeṣatvād āyuṣas te 'pi vinivṛttapriyāsavaḥ /
Kirātārjunīya
Kir, 11, 28.1 tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ /
Kāvyādarśa
KāvĀ, 1, 59.2 cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ //
Sūryasiddhānta
SūrSiddh, 2, 59.2 cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ //
SūrSiddh, 2, 61.2 trijyāguṇāhorātrārdhakarṇāptā carajāsavaḥ //
Tantrākhyāyikā
TAkhy, 2, 158.2 tyajanti bāndhavāḥ sarve mṛtaṃ sattvam ivāsavaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 26.1 na me 'savaḥ parāyanti brahmann anaśanādamī /
BhāgPur, 3, 13, 38.2 jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te //
BhāgPur, 3, 25, 2.2 viśrutau śrutadevasya bhūri tṛpyanti me 'savaḥ //
Bhāratamañjarī
BhāMañj, 6, 411.2 nipetuḥ sahasā yodhā bahavo vigatāsavaḥ //
Gītagovinda
GītGov, 10, 19.2 caṇḍi tvam eva mudam añca na pañcabāṇacaṇḍālakāṇḍadalanāt asavaḥ prayāntu //
Kathāsaritsāgara
KSS, 3, 1, 93.2 śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ //
KSS, 5, 2, 143.2 tṛtīye 'hni gate 'pyadya yāntyetasya hi nāsavaḥ //
Haṃsadūta
Haṃsadūta, 1, 26.2 parāvartiṣyante tulitamurajinnūpuraravāt tava dhvānāttāsāṃ bahirapi gatāḥ kṣipramasavaḥ //