Occurrences

Mahābhārata
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 8, 68, 18.1 tathāpaviddhair gajavājiyodhair mandāsubhiś caiva gatāsubhiś ca /
Daśakumāracarita
DKCar, 2, 2, 264.1 prāñjalinā dhanamitreṇaiva pratyaṣidhyata ārya mauryadatta eṣa varo vaṇijām īdṛśeṣv aparādheṣv asubhir aviyogaḥ //
DKCar, 2, 2, 309.1 tathā niveditaśca narapatirasubhir mām aviyojyopacchandanair eva svaṃ te dāpayituṃ prayatiṣyate tannaḥ pathyam iti //
Kirātārjunīya
Kir, 1, 18.2 na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum //
Kir, 2, 19.1 abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaś cicīṣataḥ /
Kir, 13, 31.2 asubhiḥ kṣaṇam īkṣitendrasūnur vihitāmarṣagurudhvanir nirāse //
Kāvyālaṃkāra
KāvyAl, 5, 62.1 ahṛdyamasubhirbhedaṃ rasavattve'pyapeśalam /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 11.2 kathaṃ sa vīraḥ śriyam aṅga dustyajāṃ yuvaiṣatotsraṣṭum aho sahāsubhiḥ //
BhāgPur, 2, 7, 25.2 sadyo 'subhiḥ saha vineṣyati dāraharturvisphūrjitairdhanuṣa uccarato 'dhisainye //
BhāgPur, 3, 24, 11.2 prahṛṣyamāṇair asubhiḥ kardamaṃ cedam abhyadhāt //
Bhāratamañjarī
BhāMañj, 7, 375.2 pavanākampikadalīdalālolair nijāsubhiḥ //
Kathāsaritsāgara
KSS, 3, 3, 81.2 asubhiḥ kaṇṭhadeśaṃ ca sarvanāśaviśaṅkinaḥ //