Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 3, 16.2 surāsurāṇām udadhiṃ mathnatāṃ mandarācalam //
BhāgPur, 2, 1, 36.2 gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ //
BhāgPur, 2, 6, 12.2 surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ //
BhāgPur, 2, 7, 39.2 ante tvadharmaharamanyuvaśāsurādyā māyāvibhūtaya imāḥ puruśaktibhājaḥ //
BhāgPur, 2, 9, 10.2 na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ //
BhāgPur, 2, 10, 37.2 siddhacāraṇagandharvān vidyādhrāsuraguhyakān //
BhāgPur, 3, 2, 24.1 manye 'surān bhāgavatāṃs tryadhīśe saṃrambhamārgābhiniviṣṭacittān /
BhāgPur, 3, 10, 27.1 devasargaś cāṣṭavidho vibudhāḥ pitaro 'surāḥ /
BhāgPur, 3, 16, 36.1 tayor asurayor adya tejasā yamayor hi vaḥ /
BhāgPur, 3, 17, 27.1 tatropalabhyāsuralokapālakaṃ yādogaṇānām ṛṣabhaṃ pracetasam /
BhāgPur, 3, 17, 30.2 ārādhayiṣyaty asurarṣabhehi taṃ manasvino yaṃ gṛṇate bhavādṛśāḥ //
BhāgPur, 3, 18, 4.1 tvaṃ naḥ sapatnair abhavāya kiṃ bhṛto yo māyayā hanty asurān parokṣajit /
BhāgPur, 3, 18, 23.1 āgaskṛd bhayakṛd duṣkṛd asmadrāddhavaro 'suraḥ /
BhāgPur, 3, 19, 2.2 jaghānotpatya gadayā hanāv asuram akṣajaḥ //
BhāgPur, 3, 19, 12.1 svapauruṣe pratihate hatamāno mahāsuraḥ /
BhāgPur, 3, 19, 15.2 pravṛddharoṣaḥ sa kaṭhoramuṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ //
BhāgPur, 3, 20, 24.1 tato hasan sa bhagavān asurair nirapatrapaiḥ /
BhāgPur, 3, 20, 31.2 upalabhyāsurā dharma sarve saṃmumuhuḥ striyam //
BhāgPur, 3, 20, 37.1 iti sāyantanīṃ saṃdhyām asurāḥ pramadāyatīm /
BhāgPur, 4, 3, 21.2 akalpa eṣām adhiroḍhum añjasā paraṃ padaṃ dveṣṭi yathāsurā harim //
BhāgPur, 4, 6, 40.1 sa tūpalabhyāgatam ātmayoniṃ surāsureśair abhivanditāṅghriḥ /
BhāgPur, 4, 10, 28.2 sasṛjustigmagataya āsuryā māyayāsurāḥ //
BhāgPur, 4, 10, 29.1 dhruve prayuktāmasuraistāṃ māyāmatidustarām /
BhāgPur, 4, 16, 27.2 surāsurendrairupagīyamāna mahānubhāvo bhavitā patirbhuvaḥ //
BhāgPur, 4, 18, 16.1 daiteyā dānavā vatsaṃ prahlādamasurarṣabham /
BhāgPur, 4, 24, 12.1 vibudhāsuragandharvamunisiddhanaroragāḥ /
BhāgPur, 8, 6, 24.1 yūyaṃ tadanumodadhvaṃ yadicchanty asurāḥ surāḥ /
BhāgPur, 8, 6, 29.1 te vairocanimāsīnaṃ guptaṃ cāsurayūthapaiḥ /
BhāgPur, 8, 6, 31.1 tat tvarocata daityasya tatrānye ye 'surādhipāḥ /
BhāgPur, 8, 6, 32.1 tato devāsurāḥ kṛtvā saṃvidaṃ kṛtasauhṛdāḥ /
BhāgPur, 8, 6, 38.2 āruhya prayayāvabdhiṃ surāsuragaṇairvṛtaḥ //
BhāgPur, 8, 7, 9.1 tamutthitaṃ vīkṣya kulācalaṃ punaḥ samudyatā nirmathituṃ surāsurāḥ /
BhāgPur, 8, 7, 10.1 surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girim aṅgapṛṣṭhataḥ /
BhāgPur, 8, 7, 11.1 tathāsurān āviśadāsureṇa rūpeṇa teṣāṃ balavīryamīrayan /
BhāgPur, 8, 7, 14.1 ahīndrasāhasrakaṭhoradṛṅmukhaśvāsāgnidhūmāhatavarcaso 'surāḥ /
BhāgPur, 8, 7, 16.1 mathyamānāt tathā sindhor devāsuravarūthapaiḥ /
BhāgPur, 8, 8, 10.1 tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ /
BhāgPur, 8, 8, 20.2 gandharvasiddhāsurayakṣacāraṇatraipiṣṭapeyādiṣu nānvavindata //
BhāgPur, 8, 8, 31.2 asurā jagṛhustāṃ vai hareranumatena te //
BhāgPur, 8, 8, 36.2 tamālokyāsurāḥ sarve kalasaṃ cāmṛtābhṛtam //
BhāgPur, 8, 8, 37.2 nīyamāne 'suraistasmin kalase 'mṛtabhājane //
BhāgPur, 10, 1, 68.2 mahāsuraṃ kālanemiṃ yadubhiḥ sa vyarudhyata //
BhāgPur, 10, 2, 2.1 anyaiścāsurabhūpālairbāṇabhaumādibhiryutaḥ /
BhāgPur, 10, 3, 21.2 rājanyasaṃjñāsurakoṭiyūthapair nirvyūhyamānā nihaniṣyase camūḥ //
BhāgPur, 10, 4, 42.1 sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ /
BhāgPur, 10, 4, 43.3 brahmahiṃsāṃ hitaṃ mene kālapāśāvṛto 'suraḥ //
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
BhāgPur, 11, 5, 50.1 bhūbhārāsurarājanyahantave guptaye satām /
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
BhāgPur, 11, 16, 16.1 māṃ viddhy uddhava daityānāṃ prahlādam asureśvaram /