Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 2, 21.1 andhakāsurasaṃvādo mandarāgamanaṃ tathā /
SkPur, 2, 28.1 devāsurabhayotpattistraipuraṃ yuddhameva ca /
SkPur, 4, 32.1 yakṣāṇāmasurāṇāṃ ca ye ca kutra pravartakāḥ /
SkPur, 7, 16.1 tena śabdena ghoreṇa asuro devakaṇṭakaḥ /
SkPur, 7, 17.3 mahiṣaśchannarūpāṇāmasurāṇāṃ śatairvṛtaḥ //
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
SkPur, 8, 20.3 śyenībhūtā jagāmāśu svarbhānumasuraṃ prati //
SkPur, 8, 21.1 vyagrāṇāmasurāṇāṃ sā gṛhītvā somamāgatā /
SkPur, 13, 14.1 saṃtāpayan sarvasurāsureśāṃs tejo'dhikas tejasi saṃniviśya /
SkPur, 13, 16.1 āpyāyayan sarvasurāsureśānkāntyā ca veṣeṇa ca cārurūpaḥ /
SkPur, 13, 20.1 diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām /
SkPur, 13, 24.1 hetustrilokasya jagatprasūtermātā ca teṣāṃ sasurāsurāṇām /
SkPur, 13, 26.2 sthitaiśca nānāvidharūpaveṣair devāsurāditridivaukasaṃghaiḥ //
SkPur, 23, 59.1 tato gaṇā jayety ūcus tato devāstato 'surāḥ /
SkPur, 25, 50.1 devāsuramanuṣyāṇāmāpyāyibhyo namo namaḥ /