Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 10, 4.0 sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti //
GB, 1, 1, 10, 7.0 pratīcyā asuravedam //
GB, 1, 1, 10, 15.0 ruhad ity asuravedāt //
GB, 1, 1, 23, 2.0 tad asurāḥ paryavārayanta //
GB, 1, 1, 23, 4.0 ka imān asurān apahaniṣyatīti //
GB, 1, 1, 23, 7.0 bhavatā mukhenemān asurāñ jayemeti //
GB, 1, 1, 23, 16.0 te devā devayajanasyottarārdhe 'suraiḥ saṃyattā āsan //
GB, 1, 1, 23, 17.0 tān oṃkāreṇāgnīdhrīyād devā asurān parābhāvayanta //
GB, 1, 2, 19, 1.0 devāś ca ha vā asurāś cāspardhanta //
GB, 1, 2, 19, 2.0 te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti //
GB, 1, 3, 5, 1.0 devāś ca ha vā asurāś ca saṃgrāmaṃ samayatanta //
GB, 2, 1, 1, 3.0 arvāgvasur ha vai devānāṃ brahmā parāgvasur asurāṇām //
GB, 2, 1, 7, 1.0 devāśca ha vā asurāścāspardhanta //
GB, 2, 1, 7, 3.0 anyonyasyāsann asurā ajuhavuḥ //
GB, 2, 1, 7, 7.0 tato devā abhavan parāsurāḥ //
GB, 2, 1, 18, 2.0 etena ha vā indro 'surān pratyajayat //
GB, 2, 2, 2, 2.0 te devā abruvann asurebhyo vā idaṃ bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
GB, 2, 2, 2, 7.0 tato devā abhavan parāsurāḥ //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
GB, 2, 2, 7, 1.0 devāś ca ha vā ṛṣayaś cāsuraiḥ saṃyattā āsan //
GB, 2, 2, 7, 2.0 teṣām asurāṇām imāḥ puraḥ pratyabhijitā āsann ayasmayī pṛthivī rajatāntarikṣaṃ hariṇī dyauḥ //
GB, 2, 2, 7, 24.0 tato devā abhavan parāsurāḥ //
GB, 2, 2, 11, 1.0 devāś ca ha vā asurāś cāspardhanta //
GB, 2, 2, 11, 3.0 yad eva devā akurvata tad asurā akurvata //
GB, 2, 2, 11, 5.0 te devā abruvan nayatemaṃ yajñaṃ tira upary asurebhyas taṃsyāmaha iti //
GB, 2, 2, 11, 7.0 taṃ tira upary asurebhyo yajñam atanvata //
GB, 2, 2, 11, 8.0 tam eṣāṃ yajñam asurā nānvavāyan //
GB, 2, 2, 11, 9.0 tato devā abhavan parāsurāḥ //
GB, 2, 2, 11, 10.0 sa ya evaṃ vidvāṃs tira upary asurebhyo yajñaṃ tanute bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 2, 15, 11.0 devāś ca ha vā asurāś ca samṛtasomau yajñāv atanutām //
GB, 2, 2, 15, 13.0 sa āyatāṃś ca pratiyatāṃś ca stomabhāgāñ japann uparyupary asurāṇāṃ brahmāṇam avaikṣata //
GB, 2, 2, 15, 16.0 tato 'surā iti //
GB, 2, 3, 23, 23.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy ajighāṃsan //
GB, 2, 4, 11, 2.0 devāsurā vā eṣu lokeṣu samayatanta //
GB, 2, 4, 11, 3.0 te devā asurān abhyajayan //
GB, 2, 4, 11, 5.0 sa hendra uvāceme vā asurā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ //
GB, 2, 4, 11, 6.0 kaś cāhaṃ cemān asurān abhyutthāsyāmahā iti //
GB, 2, 4, 15, 6.0 astabhnād dyām asuro viśvavedā iti vāruṇaṃ sāṃśaṃsikam //
GB, 2, 5, 1, 1.0 om ahar vai devā āśrayanta rātrīm asurāḥ //
GB, 2, 5, 1, 4.0 so 'bravīd indraḥ kaś cāhaṃ cemān asurān rātrīm anvaiṣyāvahā iti //
GB, 2, 6, 6, 34.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy abhicerire yajñaparvaṇi yajñam eṣāṃ haniṣyāmas tṛtīyasavanaṃ prati //