Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Tattvavaiśāradī
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 8, 7.0 abhūtir ity asurās te ha parābabhūvuḥ //
AĀ, 5, 1, 1, 8.1 endra yāhy upa naḥ parāvata indrāya hi dyaur asuro anamnata pro ṣv asmai puroratham ity ato 'nurūpaḥ //
Aitareyabrāhmaṇa
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 5.0 devāsurā vā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 24, 4.0 te devā abibhayur asmākaṃ vipremāṇam anvidam asurā ābhaviṣyantīti te vyutkramyāmantrayantāgnir vasubhir udakrāmad indro rudrair varuṇa ādityair bṛhaspatir viśvair devaiḥ //
AB, 1, 24, 8.0 tasmād v idam asurā nānvābhavanti //
AB, 1, 30, 8.0 somaṃ vai rājānam praṇīyamānam antareṇaiva sadohavirdhānāny asurā rakṣāṃsy ajighāṃsaṃs tam agnir māyayātyanayat //
AB, 1, 30, 25.0 astabhnād dyām asuro viśvavedā iti vāruṇyā paridadhāti //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 2, 15, 5.0 tato vai devā abhavan parāsurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 6.0 so 'bravīd ime vā asurā uktheṣu śritās tān vo na kaścana paśyatīti //
AB, 3, 49, 9.0 pramaṃhiṣṭhīyena praṇayed ity āhuḥ pramaṃhiṣṭhīyena vai devā asurān ukthebhyaḥ prāṇudanta //
AB, 3, 50, 1.0 te vā asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 1.0 te vā asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 4, 8.0 te vai devā asurān evam apāghnata sarvasmād eva yajñāt tato vai devā abhavan parāsurāḥ //
AB, 6, 4, 8.0 te vai devā asurān evam apāghnata sarvasmād eva yajñāt tato vai devā abhavan parāsurāḥ //
AB, 6, 4, 10.0 te devā evaṃ kᄆptena yajñenāpāsurān pāpmānam aghnatājayan svargaṃ lokam //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 32, 25.0 indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti //
AB, 6, 33, 16.0 pravalhikāḥ śaṃsati pravalhikābhir vai devā asurān pravalhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 19.0 pratirādhaṃ śaṃsati pratirādhena vai devā asurān pratirādhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pratirādhenaivāpriyam bhrātṛvyam pratirādhyāthainam atiyanti //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
Atharvaprāyaścittāni
AVPr, 1, 5, 2.0 yat prāñcam udvartayati tenāyatanāc cyavate yat pratyañcam asuravad yajñaṃ tanoti //
AVPr, 3, 1, 12.0 asuraḥ krītaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 9, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVP, 1, 89, 1.2 athaiva bhadrike tvam asurebhyo ajāyathāḥ //
AVP, 1, 106, 4.2 tena devā vy aṣahanta śatrūn hantāsurāṇām abhavac chacīpatiḥ //
AVP, 4, 2, 3.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
AVP, 4, 18, 4.1 apsarābhyo gandharvebhyo devebhyo asurebhyaḥ /
AVP, 4, 33, 5.1 yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ /
AVP, 5, 20, 4.1 ye tardā asureṣitā devebhir iṣitāś ca ye /
AVP, 5, 25, 4.1 yad ado devā asurāṃs tvayāgre nirakṛṇvata /
AVP, 5, 26, 9.1 yā ceṣitāsurair devebhir iṣitā ca yā /
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVŚ, 2, 3, 3.1 nīcaiḥ khananty asurā arusrāṇam idaṃ mahat /
AVŚ, 2, 27, 3.1 indro ha cakre tvā bāhāv asurebhya starītave /
AVŚ, 2, 27, 4.1 pāṭām indro vy āśnād asurebhya starītave /
AVŚ, 3, 9, 4.1 yenā śravasyavaś caratha devā ivāsuramāyayā /
AVŚ, 4, 8, 3.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
AVŚ, 4, 10, 5.2 so asmānt sarvataḥ pātu hetyā devāsurebhyaḥ //
AVŚ, 4, 15, 12.1 apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīr apaḥ sṛja /
AVŚ, 4, 19, 4.1 yad ado devā asurāṃs tvayāgre nirakurvata /
AVŚ, 4, 23, 5.1 yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ /
AVŚ, 5, 11, 1.1 kathaṃ mahe asurāyābravīr iha kathaṃ pitre haraye tveṣanṛmṇaḥ /
AVŚ, 5, 27, 1.2 dyumattamā supratīkaḥ sasūnus tanūnapād asuro bhūripāṇiḥ //
AVŚ, 6, 7, 2.1 yena soma sāhantyāsurān randhayāsi naḥ /
AVŚ, 6, 7, 3.1 yena devā asurāṇām ojāṃsy avṛṇīdhvam /
AVŚ, 6, 65, 3.1 indraś cakāra prathamaṃ nairhastam asurebhyaḥ /
AVŚ, 6, 72, 1.1 yathāsitaḥ prathayate vaśāṁ anu vapūṃṣi kṛṇvann asurasya māyayā /
AVŚ, 6, 86, 3.1 samrāḍ asy asurāṇāṃ kakun manuṣyānām /
AVŚ, 6, 100, 3.1 asurāṇāṃ duhitāsi sā devānām asi svasā /
AVŚ, 6, 108, 3.1 yāṃ medhām ṛbhavo vidur yāṃ medhām asurā viduḥ /
AVŚ, 6, 109, 3.1 asurās tvā ny akhanan devās tvod avapan punaḥ /
AVŚ, 6, 141, 3.1 yathā cakrur devāsurā yathā manuṣyā uta /
AVŚ, 8, 5, 3.1 anenendro maṇinā vṛtram ahann anenāsurān parābhāvayan manīṣī /
AVŚ, 8, 6, 5.1 yaḥ kṛṣṇaḥ keśy asura stambaja uta tuṇḍikaḥ /
AVŚ, 8, 9, 24.2 athātarpayac caturaś caturdhā devān manuṣyāṁ asurān uta ṛṣīn //
AVŚ, 8, 10, 22.1 sodakrāmat sāsurān āgacchat tām asurā upāhvayanta māya ehīti /
AVŚ, 8, 10, 22.1 sodakrāmat sāsurān āgacchat tām asurā upāhvayanta māya ehīti /
AVŚ, 8, 10, 22.4 tāṃ māyām asurā upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 2, 17.1 yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya /
AVŚ, 9, 2, 18.1 yathā devā asurān prāṇudanta yathendro dasyūn adhamaṃ tamo babādhe /
AVŚ, 10, 3, 2.2 avārayanta varaṇena devā abhyācāram asurāṇāṃ śvaḥ śvaḥ //
AVŚ, 10, 3, 11.2 sa me śatrūn vi bādhatām indro dasyūn ivāsurān //
AVŚ, 10, 6, 10.2 tam bibhrac candramā maṇim asurāṇāṃ puro 'jayad dānavānāṃ hiraṇyayīḥ /
AVŚ, 10, 6, 22.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 23.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 24.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 25.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 26.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 27.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 6, 28.1 yam abadhnād bṛhaspatir devebhyo asurakṣitim /
AVŚ, 10, 10, 26.2 vaśedaṃ sarvam abhavad devā manuṣyā asurāḥ pitara ṛṣayaḥ //
AVŚ, 11, 10, 10.2 asurakṣayaṇaṃ vadhaṃ triṣandhiṃ divy āśrayan //
AVŚ, 11, 10, 12.2 bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham //
AVŚ, 11, 10, 13.1 bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham /
AVŚ, 11, 10, 15.2 saṃdhāṃ mahatīṃ rakṣata yayāgre asurā jitāḥ //
AVŚ, 12, 1, 5.1 yasyāṃ pūrve pūrvajanā vicakrire yasyāṃ devā asurān abhyavartayan /
AVŚ, 13, 4, 42.0 pāpāya vā bhadrāya vā puruṣāyāsurāya vā //
AVŚ, 18, 1, 2.2 mahas putrāso asurasya vīrā divo dhartāra urviyā parikhyan //
AVŚ, 18, 1, 23.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 28.2 prāhlādir ha vai kapilo nāmāsura āsa /
BaudhDhS, 2, 15, 3.2 tad antaram upāsante asurā duṣṭacetasaḥ //
BaudhDhS, 2, 15, 4.2 tiladāne hy adāyāś ca tathā krodhavaśe 'surāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 4.2 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī suketunā //
BaudhGS, 2, 2, 9.2 asuraghnīmindrasakhaṃ samatsu bṛhadyaśo nāvamivāruhema //
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 5.2 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 2.6 hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān /
BĀU, 1, 3, 1.1 dvayā ha prājāpatyā devāś cāsurāś ca tataḥ kānīyasā eva devā jyāyasā asurāḥ /
BĀU, 1, 3, 1.1 dvayā ha prājāpatyā devāś cāsurāś ca tataḥ kānīyasā eva devā jyāyasā asurāḥ /
BĀU, 1, 3, 1.3 te ha devā ūcur hantāsurān yajña udgīthenātyayāmeti //
BĀU, 1, 3, 7.6 tato devā abhavan parāsurāḥ /
BĀU, 5, 2, 1.2 devā manuṣyā asurāḥ /
BĀU, 5, 2, 3.1 atha hainam asurā ūcur bravītu no bhavān iti /
Chāndogyopaniṣad
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
ChU, 1, 2, 2.2 taṃ ha asurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 3.2 tāṃ hāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 4.2 taddhāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 5.2 taddhāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 6.2 taddhāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 7.2 taṃ hāsurā ṛtvā vidadhvaṃsur yathāśmānam ākhaṇam ṛtvā vidhvaṃsetaivam //
ChU, 8, 7, 2.1 taddhobhaye devāsurā anububudhire /
ChU, 8, 7, 2.3 indro haiva devānām abhipravavrāja virocano 'surāṇām /
ChU, 8, 8, 4.2 anupalabhyātmānam ananuvidya vrajato yatara etadupaniṣado bhaviṣyanti devā vā asurā vā te parābhaviṣyantīti /
ChU, 8, 8, 4.3 sa ha śāntahṛdaya eva virocano 'surāñ jagāma /
ChU, 8, 8, 5.2 asurāṇāṃ hy eṣopaniṣat /
Gobhilagṛhyasūtra
GobhGS, 4, 3, 2.0 savyena pāṇinā darbhapiñjūlīṃ gṛhītvā dakṣiṇāgrāṃ lekhāṃ ullikhed apahatā asurā iti //
Gopathabrāhmaṇa
GB, 1, 1, 10, 4.0 sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti //
GB, 1, 1, 10, 7.0 pratīcyā asuravedam //
GB, 1, 1, 10, 15.0 ruhad ity asuravedāt //
GB, 1, 1, 23, 2.0 tad asurāḥ paryavārayanta //
GB, 1, 1, 23, 4.0 ka imān asurān apahaniṣyatīti //
GB, 1, 1, 23, 7.0 bhavatā mukhenemān asurāñ jayemeti //
GB, 1, 1, 23, 16.0 te devā devayajanasyottarārdhe 'suraiḥ saṃyattā āsan //
GB, 1, 1, 23, 17.0 tān oṃkāreṇāgnīdhrīyād devā asurān parābhāvayanta //
GB, 1, 2, 19, 1.0 devāś ca ha vā asurāś cāspardhanta //
GB, 1, 2, 19, 2.0 te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti //
GB, 1, 3, 5, 1.0 devāś ca ha vā asurāś ca saṃgrāmaṃ samayatanta //
GB, 2, 1, 1, 3.0 arvāgvasur ha vai devānāṃ brahmā parāgvasur asurāṇām //
GB, 2, 1, 7, 1.0 devāśca ha vā asurāścāspardhanta //
GB, 2, 1, 7, 3.0 anyonyasyāsann asurā ajuhavuḥ //
GB, 2, 1, 7, 7.0 tato devā abhavan parāsurāḥ //
GB, 2, 1, 18, 2.0 etena ha vā indro 'surān pratyajayat //
GB, 2, 2, 2, 2.0 te devā abruvann asurebhyo vā idaṃ bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
GB, 2, 2, 2, 7.0 tato devā abhavan parāsurāḥ //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
GB, 2, 2, 7, 1.0 devāś ca ha vā ṛṣayaś cāsuraiḥ saṃyattā āsan //
GB, 2, 2, 7, 2.0 teṣām asurāṇām imāḥ puraḥ pratyabhijitā āsann ayasmayī pṛthivī rajatāntarikṣaṃ hariṇī dyauḥ //
GB, 2, 2, 7, 24.0 tato devā abhavan parāsurāḥ //
GB, 2, 2, 11, 1.0 devāś ca ha vā asurāś cāspardhanta //
GB, 2, 2, 11, 3.0 yad eva devā akurvata tad asurā akurvata //
GB, 2, 2, 11, 5.0 te devā abruvan nayatemaṃ yajñaṃ tira upary asurebhyas taṃsyāmaha iti //
GB, 2, 2, 11, 7.0 taṃ tira upary asurebhyo yajñam atanvata //
GB, 2, 2, 11, 8.0 tam eṣāṃ yajñam asurā nānvavāyan //
GB, 2, 2, 11, 9.0 tato devā abhavan parāsurāḥ //
GB, 2, 2, 11, 10.0 sa ya evaṃ vidvāṃs tira upary asurebhyo yajñaṃ tanute bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 2, 15, 11.0 devāś ca ha vā asurāś ca samṛtasomau yajñāv atanutām //
GB, 2, 2, 15, 13.0 sa āyatāṃś ca pratiyatāṃś ca stomabhāgāñ japann uparyupary asurāṇāṃ brahmāṇam avaikṣata //
GB, 2, 2, 15, 16.0 tato 'surā iti //
GB, 2, 3, 23, 23.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy ajighāṃsan //
GB, 2, 4, 11, 2.0 devāsurā vā eṣu lokeṣu samayatanta //
GB, 2, 4, 11, 3.0 te devā asurān abhyajayan //
GB, 2, 4, 11, 5.0 sa hendra uvāceme vā asurā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ //
GB, 2, 4, 11, 6.0 kaś cāhaṃ cemān asurān abhyutthāsyāmahā iti //
GB, 2, 4, 15, 6.0 astabhnād dyām asuro viśvavedā iti vāruṇaṃ sāṃśaṃsikam //
GB, 2, 5, 1, 1.0 om ahar vai devā āśrayanta rātrīm asurāḥ //
GB, 2, 5, 1, 4.0 so 'bravīd indraḥ kaś cāhaṃ cemān asurān rātrīm anvaiṣyāvahā iti //
GB, 2, 6, 6, 34.0 devān ha yajñaṃ tanvānān asurarakṣāṃsy abhicerire yajñaparvaṇi yajñam eṣāṃ haniṣyāmas tṛtīyasavanaṃ prati //
Jaiminigṛhyasūtra
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 16, 2.1 athaiṣām imām asurāḥ śriyam avindanta /
JUB, 1, 16, 3.1 te devā abruvan yā vai naḥ śrīr abhūd avidanta tām asurāḥ /
JUB, 1, 16, 4.3 tenāsmāllokād asurān anudanta //
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 49, 1.1 devāsurā aspardhanta /
JUB, 1, 49, 1.2 te devāḥ prajāpatim upādhāvañ jayāmāsurān iti //
JUB, 1, 49, 2.1 so 'bravīn na vai māṃ yūyaṃ vittha nāsurāḥ /
JUB, 1, 49, 2.2 yad vai māṃ yūyaṃ vidyāta tato vai yūyam eva syāta parāsurā bhaveyur iti //
JUB, 1, 49, 3.3 tato vai yūyam eva bhaviṣyatha parāsurā bhaviṣyantīti //
JUB, 1, 49, 4.2 tato vai devā abhavan parāsurāḥ /
JUB, 1, 60, 1.1 devāsurā aspardhanta /
JUB, 1, 60, 1.3 tad eṣām asurā abhidrutya pāpmanā samasṛjan /
JUB, 1, 60, 6.2 athāsurā ādravaṃs tathā kariṣyāma iti manyamānāḥ //
JUB, 1, 60, 7.1 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta /
JUB, 2, 3, 4.2 athaiṣo 'surān bhūtahano 'sṛjataitasya pāpmano 'nanvāgamāya //
JUB, 2, 3, 11.1 athāsurā bhūtahana ādravan mohayiṣyāma iti manyamānāḥ //
JUB, 2, 3, 12.1 sa yathāśmānam ṛtvā loṣṭo vidhvaṃsetaivam evāsurā vyadhvaṃsanta /
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 8, 3.2 sa prāṇena devān devaloke 'dadhād apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇa vajreṇāsmāllokād asurān anudata //
JUB, 2, 8, 4.4 ta ete 'surā asambhāvyam parābhūtāḥ //
JUB, 2, 8, 6.1 te hocur asurā eta taṃ vedāma yo no 'yam ittham adhatteti /
JUB, 2, 9, 1.2 sa yam eva lokam asurā agacchaṃs taṃ haiva gacchati //
JUB, 2, 10, 1.1 devāsurāḥ samayatantety āhuḥ /
JUB, 2, 10, 1.2 na ha vai tad devāsurāḥ saṃyetire /
JUB, 3, 35, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /
JUB, 3, 35, 3.1 asurasya māyayeti /
Jaiminīyabrāhmaṇa
JB, 1, 97, 1.0 devāsurā aspardhanta //
JB, 1, 97, 3.0 tam asurān abhyavṛñjan //
JB, 1, 97, 4.0 so 'surān apopya devān abhyāvartata //
JB, 1, 98, 8.0 te devā abruvan yā evemā devatāś chandāṃsi puruṣe praviṣṭā etābhir evāsurān dhūrvāmaiveti //
JB, 1, 99, 4.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 99, 6.0 yad devā asurān adhūrvaṃs tad dhurāṃ dhūstvaṃ //
JB, 1, 105, 1.0 devāsurā vā eṣu lokeṣv aspardhantāsmin bhuvane //
JB, 1, 105, 2.0 te devā akāmayantemān lokāñ jayema jayemāsurān spardhāṃ bhrātṛvyān iti //
JB, 1, 107, 1.0 devāsurāḥ saṃyattā jyoṅ na vyajayanta //
JB, 1, 107, 2.0 teṣv asureṣv idaṃ sarvam āsīt //
JB, 1, 121, 1.0 devā vā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 123, 1.0 yaudhājayena vai devā asurān saṃvicya rauraveṇaiṣāṃ ravamāṇānāṃ svam ādadata //
JB, 1, 123, 4.0 tān asurā o vā ity evānvārohan //
JB, 1, 124, 10.0 devānāṃ vā asurā yajñaveśasam acikīrṣan yāvaty etad dakṣiṇānāṃ kāle na stuvanti na śaṃsanti //
JB, 1, 124, 16.0 tān eva vajrān udyatān asurā nopādhṛṣṇuvan //
JB, 1, 124, 17.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 125, 1.0 devāsurāḥ saṃyattā jyoṅ na vyajayanta //
JB, 1, 125, 2.0 bṛhaspatir devānāṃ purohita āsīd uśanā kāvyo 'surāṇām //
JB, 1, 125, 10.0 tām abravīt pṛcchatāt patiṃ ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 125, 13.0 seyaṃ patiṃ papraccha ya ime devāsurāḥ saṃyattā jyog abhūvan katara eṣāṃ jeṣyantīti //
JB, 1, 126, 4.0 sa hovāca brāhmaṇāv imau samaṃ vidatur bṛhaspatir ayaṃ deveṣūśanā kāvyo 'sureṣu //
JB, 1, 126, 11.0 sa hośanasaṃ kāvyam ājagāmāsureṣu //
JB, 1, 126, 16.0 tau hāsurā anvavajahrire //
JB, 1, 126, 18.0 sa hovācarṣe 'nu vai nāv ime 'surā āgmann iti //
JB, 1, 127, 3.0 taṃ haivāsurā nātīyuḥ //
JB, 1, 129, 1.0 devāsurā aspardhanta //
JB, 1, 129, 3.0 tam asurān abhyavṛñjan //
JB, 1, 129, 4.0 so 'surān apopya devān abhyāvartata //
JB, 1, 135, 15.0 rathantareṇa vai devā asurān saṃvicya bṛhatā jālenevābhinyaubjan //
JB, 1, 138, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 138, 4.0 te devā asurān ajayan //
JB, 1, 142, 1.0 devā vā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 6.0 te devā asurān ajayan //
JB, 1, 153, 1.0 devāsurā yajñe 'spardhanta //
JB, 1, 153, 2.0 te devā asurān bahiṣpavamānān niravāghnan //
JB, 1, 153, 3.0 te 'surā āgneyam ājyaṃ paryavāyan //
JB, 1, 153, 5.0 te 'surā aindram //
JB, 1, 153, 7.0 te 'surā mādhyaṃdinaṃ pavamānam //
JB, 1, 153, 9.0 te 'surā vāmadevyam //
JB, 1, 153, 11.0 te 'surāḥ kāleyam //
JB, 1, 154, 1.0 ṛcā vā asurā āyan sāmnā devāḥ //
JB, 1, 154, 2.0 te devā asurān ṛcy eva nigṛhya sāmnāpīḍayan //
JB, 1, 154, 18.0 devāḥ pitaro manuṣyās te 'nyata āsann asurā rakṣāṃsi piśācā anyataḥ //
JB, 1, 154, 21.0 te devāḥ pitaro manuṣyā asurān rakṣāṃsi piśācān abhyabhavan //
JB, 1, 157, 3.0 devāsurā aspardhanta //
JB, 1, 157, 15.0 tam eva tad asurāṇām avṛñjata //
JB, 1, 157, 17.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 160, 5.0 sabhena vai devā asurāṇāṃ tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhyakurvata //
JB, 1, 172, 2.0 devāsurā aspardhanta //
JB, 1, 172, 4.0 sa indro 'kāmayata jayemāsurān iti //
JB, 1, 172, 7.0 tato vai devā asurān ajayan //
JB, 1, 179, 1.0 devāsurā yajñe 'spardhanta //
JB, 1, 179, 2.0 te devā asurān yajñān niravāghnan //
JB, 1, 179, 3.0 te 'surās trayāṇāṃ savanānāṃ rasaṃ vīryaṃ pravṛhyāndhaṃ tamaḥ prāviśan //
JB, 1, 179, 14.0 te devā asurān anvabhyavāyan //
JB, 1, 179, 15.0 tān asurā etair evokthaiḥ pratyudatiṣṭhan //
JB, 1, 180, 29.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 182, 17.0 indro 'surān ajayat //
JB, 1, 182, 19.0 so 'kāmayata satrā sarvān asurān saheyeti //
JB, 1, 182, 22.0 tena satrā sarvān asurān asahata //
JB, 1, 182, 23.0 tad yat satrā sarvān asurān asahata tat satrāsāhīyasya satrāsāhīyatvam //
JB, 1, 189, 7.0 atha ha vā etena sāmnā devā vaṃśam ivodyatyāsurān abhyatyakrāman //
JB, 1, 189, 8.0 yad vaṃśam ivodyatyāsurān abhyatyakrāmaṃs tad udvaṃśīyasyodvaṃśīyatvam //
JB, 1, 190, 6.0 tamo vai devāsurān antarāsīt //
JB, 1, 190, 19.0 indro vā etena sāmnāsurān anvabhyavait //
JB, 1, 192, 18.0 devachandasāni vā anyāny āsann asurachandasāny anyāni //
JB, 1, 193, 2.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 193, 3.0 te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti //
JB, 1, 194, 7.0 tenāsurān ubhābhyām ahorātrābhyām antarait //
JB, 1, 196, 1.0 ahorātrayor vai devāsurā adhi saṃyattā āsan //
JB, 1, 196, 3.0 athāsurā rātrim abhyupādhāvan //
JB, 1, 196, 7.0 athāsurā rātryā udāsṛtya pūrvārdhe 'yatanta //
JB, 1, 197, 2.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 197, 6.0 te devāḥ prajāpatim upādhāvañ jayāmāsurān iti //
JB, 1, 197, 23.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 198, 1.0 kanīyasvina iva vai devā āsan bhūyasvino 'surāḥ //
JB, 1, 205, 17.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 205, 18.0 te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti //
JB, 1, 206, 1.0 ahno 'surā nuttā rātriṃ prāviśan //
JB, 1, 208, 1.0 ahno 'surā nuttā rātriṃ prāviśan //
JB, 1, 209, 5.0 asureṣu vā idam agra āsīt //
JB, 1, 209, 14.0 ahorātre devā abhijitya te vajram eva paridhim akurvata paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 210, 1.0 asureṣu vā idam agra āsīt //
JB, 1, 211, 1.0 ahorātrayor vai devāsurā adhisaṃyattā āsan //
JB, 1, 211, 3.0 athāsurā ṛcaṃ ca rātriṃ ca prāviśan //
JB, 1, 212, 1.0 ahorātrābhyāṃ vai devā asurān nirhṛtya tāṃs trivṛtaiva vajreṇābhinyadadhuḥ //
JB, 1, 212, 4.0 tasmād āhur naiva tāvad asurā anvābhavitāro yāvad ime lokā bhavitāra iti //
JB, 1, 214, 6.0 okonidhanena vai vaitahavyena devā asurān okasa okaso 'nudanta //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 223, 2.0 devebhyo vā asurā garān prāgiran //
JB, 1, 227, 2.0 devā vā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 227, 21.0 tā yad antataḥ kriyante devapurām evaitad antataḥ pariharanti paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 261, 3.0 anuṣṭubhā vai vācā chandasā devā asurān avāco 'vāghnan //
JB, 1, 276, 7.0 pavamānair vai devā asurān parāñca eva jayanta āyan //
JB, 1, 318, 3.0 etābhis tad devā asurān adhūrvan //
JB, 1, 323, 20.0 te devā etena satyenābhigīyom om ity etair yaudhājayasya nidhanair asurān pāpmānaṃ bhrātṛvyān aghnan //
JB, 1, 324, 2.0 tad yatra devāsurāḥ saṃyattā āsaṃs tad eṣām abravīt trir ahaṃ ṣṭub asmīti //
JB, 1, 324, 4.0 te devā etayā triḥ stutvāsurān pāpmānaṃ bhrātṛvyān aghnan //
JB, 1, 342, 15.0 chandobhir vai devā asurān abhyabhavan //
JB, 1, 354, 13.0 asureṣu vā idam agra āsīt //
JB, 2, 153, 7.0 sa ha sma pratyakṣaṃ devebhyo vadati parokṣam asurebhyaḥ //
JB, 2, 153, 11.0 sa pratyakṣam asmabhyaṃ vadati parokṣam asurebhyaḥ //
JB, 2, 155, 21.0 atha hābhiyugvāno nāmāṣṭau devānāṃ sahacarā āsur aṣṭau pitṝṇām aṣṭau manuṣyāṇām aṣṭāv asurāṇām //
JB, 3, 146, 16.0 devāsurāḥ paśuṣv aspardhanta //
JB, 3, 146, 17.0 te devā vatsair uttarato 'tiṣṭhann athāsurā mātṛbhir dakṣiṇataḥ //
JB, 3, 146, 20.0 tāḥ samākramyāsurāṇām avṛñjata //
Kauśikasūtra
KauśS, 11, 8, 16.0 apahatā asurā rakṣāṃsi ye pitṛṣada iti prāgdakṣiṇaṃ pāṃsūn udūhati //
KauśS, 11, 9, 1.1 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
KauśS, 13, 14, 7.7 yābhir devā asurān akalpayan yātūn manūn gandharvān rākṣasāṃś ca /
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 1.0 devāsurā vā eṣu lokeṣu saṃyattā āsuḥ //
KauṣB, 1, 3, 4.0 te devā hatvā asurān vijityāgnim anvaicchan //
KauṣB, 1, 3, 13.0 parāsurāḥ //
KauṣB, 3, 2, 9.0 etena vai devās trivṛtā vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 4, 1, 1.0 anunirvāpyayā vai devā asurān apāghnata //
KauṣB, 6, 9, 26.0 devān manuṣyān asurān ity agnihotreṇa //
KauṣB, 7, 2, 14.0 etena vai devās triḥ samṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 4, 9.0 asurā vā ātmann ajuhavur udvāte anagnau //
KauṣB, 7, 11, 13.0 asurā vā asyāṃ diśi devānt samarundhan yeyaṃ prācy udīcī //
KauṣB, 7, 11, 15.0 te somena rājñaibhyo lokebhyo 'surān anudanta //
KauṣB, 8, 6, 6.0 pataṅgam aktam asurasya māyayeti //
KauṣB, 8, 9, 2.0 asurā eṣu lokeṣu puro 'kurvata //
KauṣB, 8, 9, 10.0 etena vai devāḥ pañcadaśena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 9, 5, 11.0 śyeno na yoniṃ sadanaṃ dhiyā kṛtaṃ gaṇānāṃ tvā gaṇapatiṃ havāmahe astabhnād dyām asuro viśvavedā iti sannavatībhiḥ sannam anustauti //
KauṣB, 12, 3, 3.0 tān etasmint saṃdhāv asurā upāyan //
KauṣB, 12, 3, 9.0 etena vai devās triḥsamṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 12, 5, 13.0 yad v evodite 'nyam anudite 'nyaṃ juhvati ahorātrābhyām eva tad asurān antarayanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 63, 3.0 apayantv asurā iti dvābhyāṃ tilaiḥ sarvato 'vakīrya //
Kāṭhakasaṃhitā
KS, 6, 7, 1.0 vācā vai saha manuṣyā ajāyantarte vāco devāś cāsurāś ca //
KS, 6, 7, 3.0 te devāś cāsurāś ca prajāpatim abruvan //
KS, 7, 6, 1.0 ahar vai devānām āsīd rātry asurāṇām //
KS, 8, 1, 27.0 kālakāñjā vai nāmāsurā āsan //
KS, 8, 4, 20.0 sāsurān agnim ādadhānān agacchat //
KS, 8, 4, 89.0 prāco vai devān prajāpatir asṛjatāpāco 'surān //
KS, 8, 4, 90.0 so 'surān brahmaṇāpānudata //
KS, 8, 5, 7.0 stomapurogā vai devā ebhyo lokebhyo 'surān prāṇudanta //
KS, 8, 8, 59.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 8, 12, 31.0 yo brāhmaṇo vā vaiśyo vā puṣṭo 'sura iva syāt tasya gṛhād āharet //
KS, 8, 15, 23.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 9, 11, 13.0 tenāsurān asṛjata //
KS, 9, 11, 14.0 tam apadhvaṃsamānam asurā avāñco 'nuprādhvaṃsanta //
KS, 9, 11, 17.0 savyaṃ hastam anv asurān //
KS, 9, 11, 21.0 anṛtenāsurāṃs te 'nṛtam abhavan //
KS, 9, 11, 23.0 rātryāsurāṃs te kṛṣṇā abhavan //
KS, 9, 14, 41.0 pañcahotrā vai devā asurān prāṇudanta //
KS, 9, 14, 56.0 pañcahotrā vai devā asurān prāṇudanta //
KS, 9, 15, 34.0 saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatā āstām //
KS, 9, 15, 35.0 yad eva devā akurvata tad asurā akurvata //
KS, 9, 15, 38.0 tenāsurān parābhāvayan //
KS, 9, 15, 50.0 dakṣiṇato vai devānām asurā yajñam abhyajayan //
KS, 9, 15, 53.0 te 'surā hlīkāḥ patnīḥ prakhyāya punar āvartanta //
KS, 10, 7, 2.0 devāś ca vā asurāś ca vyabhyacaranta //
KS, 10, 7, 3.0 te 'surā devebhyo visṛṣṭīr vyasṛjan //
KS, 10, 7, 5.0 visṛṣṭīr vai no 'surā vyasrākṣur iti //
KS, 10, 7, 15.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 10, 7, 17.0 yān asurāṇāṃ punas ta utpattyāyudhyanta //
KS, 10, 7, 35.0 asurā rakṣāṃsi piśācās te 'nyataḥ //
KS, 10, 7, 37.0 te yad devānām apy alpakaṃ lohitam asurā akurvan //
KS, 10, 7, 45.0 yad evemān asurāñ jayāma tan nas sahāsad iti //
KS, 10, 7, 46.0 tato devā asurān ajayan //
KS, 10, 7, 47.0 te 'surāñ jitvā rakṣāṃsy apānudanta //
KS, 10, 7, 65.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 10, 7, 74.0 asurā ahvayan //
KS, 10, 7, 89.0 parāsurā abhavan //
KS, 10, 9, 30.0 prababhreṇa vā indro 'surebhyo vajraṃ prāharat //
KS, 10, 10, 63.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 10, 10, 64.0 te 'surā bhūyāṃso 'jitamanasa āsan //
KS, 10, 10, 82.0 mṛdhā vai te 'bhiṣaṇṇā āsan ye śreyobhir asurair aspardhanta //
KS, 10, 10, 101.0 sa uttamāṃ vijitim asurair vyajayata //
KS, 12, 2, 16.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 12, 2, 17.0 te 'surā manasvitarā āsan //
KS, 12, 2, 20.0 tenāsurāṇāṃ manāṃsi samagṛhṇan //
KS, 12, 2, 25.0 etayā vai devā asurāṇāṃ paśūn samagṛhṇan //
KS, 12, 3, 33.0 yajño vā asurebhyo 'pākrāmat //
KS, 12, 3, 38.0 parāsurā abhavan //
KS, 12, 5, 1.0 devā vā asurāṇām veśatvam upāyan //
KS, 12, 10, 1.0 viśvarūpo vai triśīrṣāsīt tvaṣṭuḥ putro 'surāṇāṃ svasrīyaḥ //
KS, 13, 3, 3.0 sa ebhyo lokebhyo 'surān prāṇudata //
KS, 13, 4, 7.0 devāś ca vā asurāś ca saṃyattā āsan //
KS, 13, 4, 13.0 śyaineyaś śyeto 'yaśśṛṅgo 'surāṇām //
KS, 13, 4, 25.0 etena vai devā asurān astṛṇvata //
KS, 13, 4, 45.0 devāś ca vā asurāś cāsmiṃl loka āsan //
KS, 13, 4, 46.0 te 'surā devān anudantāsmāl lokāt //
KS, 13, 4, 53.0 tena vai sa tān varuṇenāsurān grāhayitvā viṣṇunā yajñena prāṇudata //
KS, 13, 4, 56.0 parāsurā abhavan //
KS, 13, 5, 39.0 devā vā asurān ahno 'nudanta //
KS, 13, 5, 48.0 parāsurā abhavan //
KS, 13, 5, 60.0 so 'sureṣv acarat //
KS, 14, 9, 29.0 devāś ca vā asurāś cāsmiṃl loka āsan //
KS, 14, 9, 30.0 neme devā neme 'surāḥ //
KS, 14, 9, 33.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
KS, 14, 9, 35.0 yasya nāvadyanti so 'suralokaḥ //
KS, 19, 2, 5.0 etena vai devā asurān uttamam abhyabhavan //
KS, 19, 10, 65.0 devāś ca vā asurāś cāspardhanta //
KS, 19, 10, 67.0 tenāsurān abhyabhavan //
KS, 19, 11, 39.0 asurāṇāṃ vā ime lokā āsan //
KS, 19, 11, 46.0 te devā imāṃllokān asurāṇām avindanta //
KS, 19, 11, 47.0 tato devā abhavan parāsurā abhavan //
KS, 20, 6, 25.0 etayā vai devā asurāṇāṃ vāmaṃ paśūn avṛñjata //
KS, 20, 6, 55.0 devāś ca vā asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 6, 56.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 6, 59.0 tad asurā nānvavāyan //
KS, 20, 6, 61.0 parāsurā abhavan //
KS, 20, 6, 64.0 asurayonim evainam anuparābhāvayati //
KS, 20, 13, 1.0 devāś ca vā asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 13, 2.0 yad eva devā akurvata tad asurā akurvata //
KS, 20, 13, 5.0 tad asurā nānvavāyan //
KS, 20, 13, 6.0 tato devā abhavan parāsurā abhavan //
KS, 21, 4, 44.0 praugacitā vai devā asurān prāṇudanta ya enān pūrve 'tikrāntā āsan //
KS, 21, 4, 51.0 rathacakracitaṃ ha sma vai devā asurebhyo vajram iyadbhyas tvety abhyavasṛjanti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 13.2 iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
MS, 1, 4, 7, 19.0 viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyan //
MS, 1, 4, 8, 26.0 iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
MS, 1, 4, 10, 37.0 pratijagdhenāsurāḥ parābhavan //
MS, 1, 4, 14, 5.0 devāś ca vā asurāś cāspardhanta //
MS, 1, 4, 14, 8.0 taiḥ saṃstambhaṃ saṃstambham asurān ajayat //
MS, 1, 6, 3, 27.0 devapāṇayo vai nāmāsurā āsan //
MS, 1, 6, 3, 33.0 tad varāho bhūtvāsurebhyo 'dhi devān āgacchat //
MS, 1, 6, 4, 10.0 stomapurogavā vai devā asurān abhyajayan //
MS, 1, 6, 6, 35.0 agninā vai devatayā viṣṇunā yajñena devā asurān pravlīya vajreṇānvavāsṛjan //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 9, 41.0 kālakāñjā vā asurā iṣṭakā acinvata //
MS, 1, 6, 9, 46.0 te 'surāḥ pāpīyāṃso bhavanto 'pābhraṃśanta //
MS, 1, 6, 9, 50.0 tad yathaitasyām āvṛḍhāyām asurāḥ pāpīyāṃso bhavanto 'pābhraṃśantaivam asya sapatno bhrātṛvyaḥ pāpīyān bhavann apabhraṃśate ya evaṃ vidvāṃś citrāyām agnim ādhatte //
MS, 1, 6, 10, 27.0 devāś ca vā asurāś ca saṃyattā āsan //
MS, 1, 6, 13, 7.0 so 'bravīd asurā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 13.0 so 'bravīt sakṛd vāvāsurāḥ śriyo 'ntam aguḥ parā tu bhaviṣyantīti //
MS, 1, 7, 2, 16.0 devā asurair vijayam upayanto 'gnau priyās tanvaḥ saṃnyadadhata //
MS, 1, 9, 3, 13.0 tenāsurān asṛjata //
MS, 1, 9, 3, 14.0 te 'surā avāñcaḥ prādhvaṃsanta //
MS, 1, 9, 3, 16.0 divā devān asṛjata naktam asurān //
MS, 1, 9, 3, 17.0 te devāḥ śuklā abhavan kṛṣṇā asurāḥ //
MS, 1, 9, 3, 18.0 satyena devān asṛjatānṛtenāsurān //
MS, 1, 9, 3, 19.0 te devāḥ satyam abhavann anṛtam asurāḥ //
MS, 1, 9, 3, 20.0 dakṣiṇena hastena devān asṛjata savyenāsurān //
MS, 1, 9, 3, 21.0 te devā vīryavanto 'bhavan mṛddhā asurāḥ //
MS, 1, 9, 3, 22.0 tato devā abhavan parāsurāḥ //
MS, 1, 9, 5, 70.0 parāsurān abhāvayan //
MS, 1, 9, 6, 34.0 pañcahotrā vai devā asurān parābhāvayan //
MS, 1, 9, 8, 1.0 devāś ca vā asurāś cāspardhanta //
MS, 1, 9, 8, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 1, 9, 8, 5.0 te devā abruvann etemaṃ yajñaṃ tira upary asurebhyas taṃsyāmahā iti //
MS, 1, 9, 8, 8.0 taṃ tira upary asurebhyo 'tanvata //
MS, 1, 9, 8, 9.0 tam eṣāṃ yajñam asurā nānvavāyan //
MS, 1, 9, 8, 11.0 tato devā abhavan parāsurāḥ //
MS, 1, 9, 8, 29.0 dakṣiṇato vai devān asurā yajñam ajayan //
MS, 1, 9, 8, 31.0 tān patnībhiḥ saha prakśāya jihriyato 'surā apāvartanta //
MS, 1, 9, 8, 33.0 tato devā abhavan parāsurāḥ //
MS, 1, 10, 5, 1.0 devāś ca vā asurāś cāsmiṃlloka āsan //
MS, 1, 10, 5, 2.0 sa prajāpatir akāmayata prāsurān nudeya prajāḥ sṛjeyeti //
MS, 1, 10, 5, 4.0 cāturmāsyair vai so 'surān prānudata //
MS, 1, 10, 15, 17.0 te 'surā devebhyaḥ kṣudhaṃ prāhiṇvan //
MS, 1, 10, 15, 19.0 sā deveṣu lokam avittvā punar asurān prāviśat //
MS, 1, 10, 15, 20.0 tato devā abhavan parāsurāḥ //
MS, 1, 10, 16, 6.0 atho asurāṇāṃ vā etad ṛṣabham atyāhvayanty asmān prajanayād iti //
MS, 1, 10, 16, 23.0 te devā asurāṇāṃ param antaṃ na parāpaśyan //
MS, 1, 11, 9, 10.0 devāś ca vā asurāś cāspardhanta //
MS, 1, 11, 9, 11.0 neme devā āsan neme 'surāḥ //
MS, 1, 11, 9, 13.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
MS, 1, 11, 9, 15.0 yasya nāvadyati so 'suralokaḥ //
MS, 2, 1, 11, 26.0 devāś ca vā asurāś cāspardhanta //
MS, 2, 1, 11, 32.0 dābhīty asurā āhvayan //
MS, 2, 2, 2, 13.0 devā asurān hatvā mṛtyor abibhayuḥ //
MS, 2, 3, 2, 2.0 devāś ca vā asurāś cāspardhanta //
MS, 2, 3, 2, 4.0 te yat kiṃ cāsurāṇāṃ svam āsīt tat samagṛhṇan //
MS, 2, 3, 7, 1.0 devā asurāṇāṃ veśatvam upāyan //
MS, 2, 4, 1, 1.0 viśvarūpo vai tvāṣṭra āsīt triśīrṣāsurāṇāṃ svasrīyaḥ //
MS, 2, 5, 3, 1.0 devāś ca vā asurāś cāspardhanta //
MS, 2, 5, 3, 3.0 yad eva devā akurvata tad asurā akurvata //
MS, 2, 5, 3, 8.0 tato devā asurān ebhyo lokebhyaḥ prāṇudanta //
MS, 2, 5, 3, 9.0 tato devā abhavan parāsurāḥ //
MS, 2, 5, 9, 24.0 devāś ca vā asurāś cāspardhanta //
MS, 2, 5, 9, 27.0 aruṇas tūparaś caitreyo devānām āsīcchyeto 'yaḥśṛṅgaḥ śyaineyo 'surāṇām //
MS, 2, 5, 9, 28.0 te 'surā utkrodino 'caran //
MS, 2, 5, 9, 46.0 devā asurān hatvaibhyo lokebhyaḥ prāṇudanta //
MS, 2, 7, 17, 7.2 mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman //
MS, 2, 9, 1, 2.1 devānāṃ ca ṛṣīṇāṃ cāsurāṇāṃ ca pūrvajam /
MS, 2, 12, 6, 2.1 tanūnapād asuro viśvavedā devo devebhyo devayānān /
Mānavagṛhyasūtra
MānGS, 1, 10, 15.6 yāgre vāk samavadata purā devāsurebhyaḥ /
MānGS, 2, 15, 6.6 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā /
Pañcaviṃśabrāhmaṇa
PB, 2, 7, 2.0 etayā vai devā asurān atyakrāmann ati pāpmānaṃ bhrātṛvyaṃ krāmati ya etayā stute //
PB, 5, 5, 15.0 devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 5, 5, 15.0 devāś ca vā asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 7, 5, 11.0 asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam //
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni //
PB, 8, 2, 8.0 abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātṛvyasyābhivṛtyai //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 4, 6.0 svādiṣṭhā vai deveṣu paśava āsan madiṣṭhā asureṣu te devāḥ svādiṣṭhayā madiṣṭhayeti paśūn asurāṇām avṛñjata //
PB, 8, 4, 6.0 svādiṣṭhā vai deveṣu paśava āsan madiṣṭhā asureṣu te devāḥ svādiṣṭhayā madiṣṭhayeti paśūn asurāṇām avṛñjata //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 8, 9, 15.0 ardheḍayā vai devā asurān avahatyātisvāreṇa svargaṃ lokam ārohan //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 2, 11.0 asurā vā eṣu lokeṣv āsaṃs tān devā ūrdhvasadmanenaibhyo lokebhyaḥ prāṇudanta //
PB, 11, 5, 9.0 tāsu devāsurā aspardhanta te devā asurān kāmadughābhya ākṣāreṇānudanta nudate bhrātṛvyaṃ kāmadughābhya ākṣāreṇa tuṣṭuvānaḥ //
PB, 11, 5, 9.0 tāsu devāsurā aspardhanta te devā asurān kāmadughābhya ākṣāreṇānudanta nudate bhrātṛvyaṃ kāmadughābhya ākṣāreṇa tuṣṭuvānaḥ //
PB, 12, 3, 14.0 devāś ca vāsurāś cāspardhanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃstasmāt paurūmadgaṃ pāpmānam evaitena bhrātṛvyaṃ majjayati //
PB, 12, 3, 14.0 devāś ca vāsurāś cāspardhanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃstasmāt paurūmadgaṃ pāpmānam evaitena bhrātṛvyaṃ majjayati //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 9, 21.0 yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 29.0 te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata //
PB, 12, 13, 31.0 aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 13, 6, 7.0 devāś ca vā asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate //
PB, 13, 6, 7.0 devāś ca vā asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.7 tena dasyūn vyasahanta devā hantāsurāṇām abhavacchacībhiḥ svāhā /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 4.10 kālakañjā vai nāmāsurā āsan //
TB, 1, 1, 4, 4.3 asurā agnim ādadhata iti /
TB, 1, 1, 6, 1.1 devāsurāḥ saṃyattā āsan /
TB, 1, 1, 10, 1.8 tāṃ devāsurā vyagṛhṇata /
TB, 1, 2, 3, 3.6 asurān parābhāvya /
TB, 1, 2, 6, 6.8 devāsurāḥ saṃyattā āsan /
TB, 2, 1, 4, 1.2 avācīm asurāḥ /
TB, 2, 1, 4, 1.4 parāsurāḥ /
TB, 2, 1, 4, 2.7 tām asurā ajuhavuḥ /
TB, 2, 2, 3, 1.7 aparapakṣam anv asurāḥ /
TB, 2, 2, 3, 1.9 parāsurāḥ /
TB, 2, 2, 3, 3.4 prajāpatir devāsurān asṛjata /
TB, 2, 2, 4, 4.9 so 'surān asṛjata /
TB, 2, 2, 4, 6.8 triṇavena stomenaibhyo lokebhyo 'surān prāṇudata /
TB, 2, 2, 7, 2.2 prajāpatir devāsurān asṛjata /
TB, 2, 2, 7, 3.3 te devā asurair vijitya /
TB, 2, 2, 9, 5.10 sa jaghanād asurān asṛjata //
TB, 2, 3, 5, 2.4 kenaibhyo lokebhyo 'surān prāṇudanta /
TB, 2, 3, 5, 2.7 tenaibhyo lokebhyo 'surān prāṇudanta /
TB, 2, 3, 8, 2.1 tenāsunāsurān asṛjata /
TB, 2, 3, 8, 2.2 tad asurāṇām asuratvam /
TB, 2, 3, 8, 2.2 tad asurāṇām asuratvam /
TB, 2, 3, 8, 2.3 ya evam asurāṇām asuratvaṃ veda /
TB, 2, 3, 8, 2.3 ya evam asurāṇām asuratvaṃ veda /
TB, 2, 3, 8, 2.6 so 'surān sṛṣṭvā pitevāmanyata /
TB, 2, 3, 8, 3.15 devā manuṣyāḥ pitaro 'surāḥ /
TB, 3, 1, 4, 7.1 devāsurāḥ saṃyattā āsan /
Taittirīyasaṃhitā
TS, 1, 3, 14, 1.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
TS, 1, 5, 1, 1.1 devāsurāḥ saṃyattā āsan //
TS, 1, 5, 7, 55.1 etayā ha sma vai devā asurāṇāṃ śatatarhāṃs tṛṃhanti //
TS, 1, 5, 9, 17.1 ahar devānām āsīd rātrir asurāṇām //
TS, 1, 5, 9, 18.1 te 'surā yad devānāṃ vittaṃ vedyam āsīt tena saha rātrim prāviśan //
TS, 1, 6, 10, 11.0 yajñasya vyṛddhenāsurān parābhāvayan //
TS, 1, 6, 11, 51.0 etayā vai dabdhyā devā asurān adabhnuvan //
TS, 1, 7, 1, 6.1 yajño 'surāṁ aduhat //
TS, 1, 7, 1, 7.1 te 'surā yajñadugdhāḥ parābhavan //
TS, 1, 7, 1, 20.1 tāṃ devāsurā vyahvayanta pratīcīṃ devāḥ parācīm asurāḥ //
TS, 1, 7, 1, 20.1 tāṃ devāsurā vyahvayanta pratīcīṃ devāḥ parācīm asurāḥ //
TS, 1, 7, 1, 23.1 paśavo 'surān ajahuḥ /
TS, 1, 7, 1, 35.1 etat prati vā asurāṇāṃ yajño vyacchidyata //
TS, 1, 7, 3, 24.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 1, 7, 3, 27.1 tato devā abhavan parāsurāḥ //
TS, 1, 7, 4, 14.1 darśapūrṇamāsābhyām asurān apānudanta //
TS, 1, 7, 4, 60.1 vedena vai devā asurāṇāṃ vittaṃ vedyam avindanta //
TS, 2, 1, 3, 1.1 devāsurā eṣu lokeṣv aspardhanta /
TS, 2, 2, 6, 1.7 etasmād vā āyatanād devā asurān ajayan /
TS, 2, 2, 11, 5.4 devāsurāḥ saṃyattā āsan /
TS, 5, 1, 10, 34.1 nirbādhair vai devā asurān nirbādhe 'kurvata //
TS, 5, 2, 8, 37.1 tām uttaralakṣmāṇaṃ devā upādadhatādharalakṣmāṇam asurāḥ //
TS, 5, 2, 8, 41.1 asurayonim evainam anu parābhāvayati //
TS, 5, 3, 3, 1.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 5, 3, 3, 4.1 tad asurā nānvavāyan //
TS, 5, 3, 3, 5.1 tato devā abhavan parāsurāḥ //
TS, 5, 3, 11, 1.0 devāsurāḥ saṃyattā āsan //
TS, 5, 3, 11, 2.0 kanīyāṃso devā āsan bhūyāṃso 'surāḥ //
TS, 5, 3, 11, 12.0 tato devā abhavan parāsurāḥ //
TS, 5, 4, 1, 1.0 devāsurāḥ saṃyattā āsan //
TS, 5, 4, 1, 6.0 tato devā abhavan parāsurāḥ //
TS, 5, 4, 6, 31.0 devāsurāḥ saṃyattā āsan //
TS, 5, 4, 6, 33.0 tenaiva te 'praty asurān ajayan //
TS, 5, 4, 7, 33.0 etayā ha sma vai devā asurāṇāṃ śatatarhāṃs tṛṃhanti //
TS, 5, 5, 3, 25.0 devāsurāḥ saṃyattā āsan //
TS, 5, 7, 3, 1.3 devāsurāḥ saṃyattā āsan /
TS, 5, 7, 3, 1.4 te 'surā digbhya ābādhanta /
TS, 6, 2, 1, 47.0 devā vai yā āhutīr ajuhavus tā asurā niṣkāvam ādan //
TS, 6, 2, 2, 1.0 devāsurāḥ saṃyattā āsan //
TS, 6, 2, 2, 10.0 asurebhyo vā idam bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
TS, 6, 2, 2, 57.0 devāsurāḥ saṃyattā āsan //
TS, 6, 2, 2, 60.0 te 'gnim eva varūthaṃ kṛtvāsurān abhyabhavan //
TS, 6, 2, 3, 1.0 teṣām asurāṇāṃ tisraḥ pura āsann ayasmayy avamātha rajatātha hariṇī //
TS, 6, 2, 3, 13.0 sa tisraḥ puro bhittvaibhyo lokebhyo 'surān prāṇudata //
TS, 6, 2, 3, 22.0 devā vai yāḥ prātar upasada upāsīdann ahnas tābhir asurān prāṇudanta //
TS, 6, 2, 4, 19.0 saptānāṃ girīṇām parastād vittaṃ vedyam asurāṇām bibharti taṃ jahi yadi durge hantāsīti //
TS, 6, 2, 4, 23.0 yat tad vittaṃ vedyam asurāṇām avindanta tad ekaṃ vedyai veditvam //
TS, 6, 2, 4, 24.0 asurāṇāṃ vā iyam agra āsīt //
TS, 6, 2, 5, 26.0 trivrato vai manur āsīd dvivratā asurā ekavratā devāḥ //
TS, 6, 2, 5, 29.0 prātaś ca sāyaṃ cāsurāṇāṃ nirmadhyam //
TS, 6, 2, 7, 37.0 devāṃś ced uttaravedir upāvavartīhaiva vijayāmahā ity asurā vajram udyatya devān abhyāyanta //
TS, 6, 2, 8, 2.0 te devā akāmayantāsurān bhrātṛvyān abhibhavemeti //
TS, 6, 2, 8, 5.0 te 'surān bhrātṛvyān abhyabhavan //
TS, 6, 2, 8, 6.0 te 'surān bhrātṛvyān abhibhūyākāmayanta prajāṃ vindemahīti //
TS, 6, 2, 11, 8.0 asurā vai niryanto devānām prāṇeṣu valagān nyakhanan //
TS, 6, 3, 1, 4.2 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta /
TS, 6, 3, 1, 4.3 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta /
TS, 6, 3, 7, 1.1 agninā vai hotrā devā asurān abhyabhavann agnaye samidhyamānāyānubrūhīty āha bhrātṛvyābhibhūtyai /
TS, 6, 3, 7, 2.2 asureṣu vai yajña āsīt taṃ devās tūṣṇīṃhomenāvṛñjata yat tūṣṇīm āghāram āghārayati bhrātṛvyasyaiva tad yajñaṃ vṛṅkte /
TS, 6, 3, 10, 5.3 devāsurāḥ saṃyattā āsan te devā agnim abruvan /
TS, 6, 3, 10, 5.4 tvayā vīreṇāsurān abhibhavāmeti //
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 4, 6, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 6, 4.0 te 'surā vajram udyatya devān abhyāyanta //
TS, 6, 4, 10, 1.0 bṛhaspatir devānām purohita āsīc chaṇḍāmarkāv asurāṇām //
TS, 6, 4, 10, 2.0 brahmaṇvanto devā āsan brahmaṇvanto 'surāḥ //
TS, 6, 4, 10, 9.0 tato devā abhavan parāsurāḥ //
TS, 6, 4, 10, 28.0 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta //
TS, 6, 4, 10, 29.0 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta //
TS, 6, 4, 11, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 5, 2, 14.0 asurā vā uttarataḥ pṛthivīm paryācikīrṣan //
TS, 6, 6, 4, 24.0 asurā vai devān dakṣiṇata upānayan //
TS, 6, 6, 9, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 6, 9, 3.0 tato devā abhavan parāsurāḥ //
TS, 6, 6, 9, 5.0 yad vai devā asurān adābhyenādabhnuvan tad adābhyasyādābhyatvam //
TS, 6, 6, 11, 43.0 kanīyāṃsi vai deveṣu chandāṃsy āsañ jyāyāṃsy asureṣu //
TS, 6, 6, 11, 45.0 tato vai te 'surāṇāṃ lokam avṛñjata //
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 5, 8, 13.6 devāsurāḥ saṃyattā āsan /
TĀ, 5, 11, 6.6 avakāśair devāsurān asṛjata /
Vaitānasūtra
VaitS, 6, 2, 12.1 ṣaṣṭhe imā nu kaṃ bhuvanā sīṣadhāma hatvāya devā asurān yad āyan iti dvaipadau pacchaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 25.2 tadantaraṃ pratīkṣante hy asurā duṣṭacetasaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 29.3 apahatā asurā rakṣāṃsi vediṣadaḥ //
VSM, 2, 30.1 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
VSM, 8, 55.2 asuraḥ paṇyamānaḥ /
VSM, 13, 44.2 mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman //
Vārāhagṛhyasūtra
VārGS, 14, 13.4 ūrdhvā vāk samabhavat purā devāsurebhyaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 1.2 apeto yantv asurāḥ pitṛrūpā ye rūpāṇi pratimucyācaranti /
VārŚS, 1, 2, 3, 2.1 uttarataḥ praṇītasya vedim uddhanti sphyena sakṛt parācīnam apeto yantv asurā ye pitṛṣada iti //
Āpastambaśrautasūtra
ĀpŚS, 16, 30, 1.19 śatruhaṇam amitrahaṇaṃ bhrātṛvyahaṇam asurahaṇaṃ tvendraṃ vajraṃ sādayāmi /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.11 pataṅgam aktam asurasya māyayā yo naḥ sa nutyo abhidāsad agne bhavā no agne sumanā upetāv iti dvyṛcāḥ /
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 17.2 tato haināṃ na śekatur nirhantuṃ saiṣāsuraghnī vāg udvadati sa yasya haivaṃ viduṣa etāmatra vācam pratyudvādayanti pāpīyāṃso haivāsya sapatnā bhavanti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 2, 4, 8.1 devāśca vā asurāśca /
ŚBM, 1, 2, 4, 8.2 ubhaye prājāpatyāḥ paspṛdhire te ha sma yaddevā asurāñjayanti tato ha smaivainān punar upottiṣṭhanti //
ŚBM, 1, 2, 4, 9.2 jayāmo vā asurāṃs tatastveva naḥ punarupottiṣṭhanti kathaṃ nvenānanapajayyaṃ jayemeti //
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 5, 1.1 devāśca vā asurāśca /
ŚBM, 1, 2, 5, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 4.2 anu no 'syām pṛthivyām ābhajatāstveva no 'pyasyām bhāga iti te hāsurā asūyanta ivocur yāvad evaiṣa viṣṇur abhiśete tāvadvo dadma iti //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
ŚBM, 1, 5, 3, 2.1 devāśca vā asurāśca /
ŚBM, 1, 5, 4, 6.1 devāśca vā asurāśca /
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 1, 5, 4, 11.2 tata itare mithunaṃ nāvindan no hyata ūrdhvaṃ mithunamasti pañca pañceti hyevaitad ubhayam bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā asurān ajayant sarvasmātsapatnān asurān nirabhajan //
ŚBM, 2, 1, 1, 8.2 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 1, 1, 8.5 sopaiva devāñ jagāmopāsurān /
ŚBM, 2, 1, 2, 13.2 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 1, 2, 13.4 tato 'surā rauhiṇam ity agniṃ cikyire 'nenāmuṃ lokaṃ samārokṣyāma iti //
ŚBM, 2, 1, 2, 16.4 agner vyavaśādam anv asurā vyavaśeduḥ /
ŚBM, 2, 2, 2, 8.1 devāś ca vā asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 2, 2, 9.2 te 'rcantaḥ śrāmyantaś cerur utāsurānt sapatnān martyān abhibhavemeti /
ŚBM, 2, 2, 2, 11.2 pra tv evāsurebhyo bravāmeti //
ŚBM, 2, 2, 2, 13.2 sa yaṃ tam asurā nyadadhata tenānena manuṣyā bhuñjate //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 8, 3, 28.1 asurā ha vā agre paśum ālebhire /
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 4, 5, 3, 4.2 vīryaṃ vai hara indro 'surāṇāṃ sapatnānāṃ samavṛṅkta /
ŚBM, 5, 1, 1, 1.1 devāśca vā asurāśca /
ŚBM, 5, 1, 1, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataścerus te 'timānenaiva parābabhūvus tasmānnātimanyeta parābhavasya haitan mukhaṃ yad atimānaḥ //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 6, 3, 2.2 devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata //
ŚBM, 6, 8, 1, 1.2 devāś cāsurāś cobhaye prājāpatyā aspardhanta /
ŚBM, 6, 8, 1, 1.3 te devāś cakram acarañcālam asurā āsan /
ŚBM, 6, 8, 1, 2.3 atha yo na vanīvāhyate 'surān karmaṇaiti /
ŚBM, 10, 5, 2, 20.13 māyety asurāḥ /
ŚBM, 10, 6, 4, 1.12 hayo bhūtvā devān avahad vājī gandharvān arvāsurān aśvo manuṣyān /
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 8, 1, 5.2 devāś cāsurāś cobhaye prājāpatyā dikṣv aspardhanta /
ŚBM, 13, 8, 1, 5.3 te devā asurānt sapatnān bhrātṛvyān digbhyo 'nudanta /
ŚBM, 13, 8, 2, 1.2 devāś cāsurāś cobhaye prājāpatyā asmiṃl loke 'spardhanta /
ŚBM, 13, 8, 2, 1.3 te devā asurānt sapatnān bhrātṛvyān asmāl lokād anudanta /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 20, 13.0 sa yāvaddha vā indra etam ātmānaṃ na vijajñe tāvad enam asurā abhibabhūvuḥ //
ŚāṅkhĀ, 6, 20, 14.0 sa yadā vijajñe 'tha hatvāsurān vijitya sarveṣāṃ ca devānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait //
ŚāṅkhĀ, 12, 5, 5.1 nainaṃ rakṣo na piśāco hinasti na jambhako nāpy asuro na yakṣaḥ /
Ṛgveda
ṚV, 1, 24, 14.2 kṣayann asmabhyam asura pracetā rājann enāṃsi śiśrathaḥ kṛtāni //
ṚV, 1, 35, 7.1 vi suparṇo antarikṣāṇy akhyad gabhīravepā asuraḥ sunīthaḥ /
ṚV, 1, 35, 10.1 hiraṇyahasto asuraḥ sunīthaḥ sumṛḍīkaḥ svavāṁ yātv arvāṅ /
ṚV, 1, 54, 3.2 bṛhacchravā asuro barhaṇā kṛtaḥ puro haribhyāṃ vṛṣabho ratho hi ṣaḥ //
ṚV, 1, 64, 2.1 te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ /
ṚV, 1, 108, 6.1 yad abravam prathamaṃ vāṃ vṛṇāno 'yaṃ somo asurair no vihavyaḥ /
ṚV, 1, 110, 3.2 tyaṃ cic camasam asurasya bhakṣaṇam ekaṃ santam akṛṇutā caturvayam //
ṚV, 1, 122, 1.2 divo astoṣy asurasya vīrair iṣudhyeva maruto rodasyoḥ //
ṚV, 1, 126, 2.2 śataṃ kakṣīvāṁ asurasya gonāṃ divi śravo 'jaram ā tatāna //
ṚV, 1, 131, 1.1 indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ /
ṚV, 1, 151, 4.1 pra sā kṣitir asura yā mahi priya ṛtāvānāv ṛtam ā ghoṣatho bṛhat /
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 2, 1, 6.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
ṚV, 2, 27, 10.1 tvaṃ viśveṣāṃ varuṇāsi rājā ye ca devā asura ye ca martāḥ /
ṚV, 2, 28, 7.1 mā no vadhair varuṇa ye ta iṣṭāv enaḥ kṛṇvantam asura bhrīṇanti /
ṚV, 2, 30, 4.1 bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān /
ṚV, 3, 3, 4.1 pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām /
ṚV, 3, 29, 14.2 na ni miṣati suraṇo dive dive yad asurasya jaṭharād ajāyata //
ṚV, 3, 38, 4.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
ṚV, 3, 53, 7.1 ime bhojā aṅgiraso virūpā divas putrāso asurasya vīrāḥ /
ṚV, 3, 55, 1.2 vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam //
ṚV, 3, 55, 2.2 purāṇyoḥ sadmanoḥ ketur antar mahad devānām asuratvam ekam //
ṚV, 3, 55, 3.2 samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam //
ṚV, 3, 55, 4.2 anyā vatsam bharati kṣeti mātā mahad devānām asuratvam ekam //
ṚV, 3, 55, 5.2 antarvatīḥ suvate apravītā mahad devānām asuratvam ekam //
ṚV, 3, 55, 6.2 mitrasya tā varuṇasya vratāni mahad devānām asuratvam ekam //
ṚV, 3, 55, 7.2 pra raṇyāni raṇyavāco bharante mahad devānām asuratvam ekam //
ṚV, 3, 55, 8.2 antar matiś carati niṣṣidhaṃ gor mahad devānām asuratvam ekam //
ṚV, 3, 55, 9.2 vapūṃṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam //
ṚV, 3, 55, 10.2 agniṣ ṭā viśvā bhuvanāni veda mahad devānām asuratvam ekam //
ṚV, 3, 55, 11.2 śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam //
ṚV, 3, 55, 12.2 ṛtasya te sadasīᄆe antar mahad devānām asuratvam ekam //
ṚV, 3, 55, 13.2 ṛtasya sā payasāpinvateᄆā mahad devānām asuratvam ekam //
ṚV, 3, 55, 14.2 ṛtasya sadma vi carāmi vidvān mahad devānām asuratvam ekam //
ṚV, 3, 55, 15.2 sadhrīcīnā pathyā sā viṣūcī mahad devānām asuratvam ekam //
ṚV, 3, 55, 16.2 navyā navyā yuvatayo bhavantīr mahad devānām asuratvam ekam //
ṚV, 3, 55, 17.2 sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam //
ṚV, 3, 55, 18.2 ṣoᄆhā yuktāḥ pañca pañcā vahanti mahad devānām asuratvam ekam //
ṚV, 3, 55, 19.2 imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam //
ṚV, 3, 55, 20.2 śṛṇve vīro vindamāno vasūni mahad devānām asuratvam ekam //
ṚV, 3, 55, 21.2 puraḥsadaḥ śarmasado na vīrā mahad devānām asuratvam ekam //
ṚV, 3, 55, 22.2 sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam //
ṚV, 3, 56, 8.1 trir uttamā dūṇaśā rocanāni trayo rājanty asurasya vīrāḥ /
ṚV, 4, 2, 5.2 iᄆāvāṁ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
ṚV, 4, 53, 1.1 tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ /
ṚV, 5, 12, 1.1 prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma /
ṚV, 5, 15, 1.2 ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ //
ṚV, 5, 27, 1.1 anasvantā satpatir māmahe me gāvā cetiṣṭho asuro maghonaḥ /
ṚV, 5, 41, 3.2 uta vā divo asurāya manma prāndhāṃsīva yajyave bharadhvam //
ṚV, 5, 42, 1.2 pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ //
ṚV, 5, 42, 11.2 yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya //
ṚV, 5, 49, 2.1 prati prayāṇam asurasya vidvān sūktair devaṃ savitāraṃ duvasya /
ṚV, 5, 51, 11.2 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā //
ṚV, 5, 63, 3.2 citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā //
ṚV, 5, 63, 7.1 dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā /
ṚV, 5, 83, 6.2 arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ //
ṚV, 6, 22, 4.2 kas te bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ //
ṚV, 7, 2, 3.1 īᄆenyaṃ vo asuraṃ sudakṣam antar dūtaṃ rodasī satyavācam /
ṚV, 7, 6, 1.1 pra samrājo asurasya praśastim puṃsaḥ kṛṣṭīnām anumādyasya /
ṚV, 7, 13, 1.1 prāgnaye viśvaśuce dhiyandhe 'suraghne manma dhītim bharadhvam /
ṚV, 7, 30, 3.2 ny agniḥ sīdad asuro na hotā huvāno atra subhagāya devān //
ṚV, 7, 36, 2.1 imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ /
ṚV, 7, 56, 24.1 asme vīro marutaḥ śuṣmy astu janānāṃ yo asuro vidhartā /
ṚV, 7, 65, 2.1 tā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ /
ṚV, 7, 99, 5.2 śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān //
ṚV, 8, 19, 23.2 asura iva nirṇijam //
ṚV, 8, 20, 17.1 yathā rudrasya sūnavo divo vaśanty asurasya vedhasaḥ /
ṚV, 8, 25, 4.1 mahāntā mitrāvaruṇā samrājā devāv asurā /
ṚV, 8, 27, 20.1 yad vābhipitve asurā ṛtaṃ yate chardir yema vi dāśuṣe /
ṚV, 8, 42, 1.1 astabhnād dyām asuro viśvavedā amimīta varimāṇam pṛthivyāḥ /
ṚV, 8, 90, 6.1 tam u tvā nūnam asura pracetasaṃ rādho bhāgam ivemahe /
ṚV, 8, 96, 9.2 anāyudhāso asurā adevāś cakreṇa tāṁ apa vapa ṛjīṣin //
ṚV, 8, 97, 1.1 yā indra bhuja ābharaḥ svarvāṁ asurebhyaḥ /
ṚV, 9, 73, 1.2 trīn sa mūrdhno asuraś cakra ārabhe satyasya nāvaḥ sukṛtam apīparan //
ṚV, 9, 74, 7.1 śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṁ asuro veda bhūmanaḥ /
ṚV, 9, 99, 1.2 śukrāṃ vayanty asurāya nirṇijaṃ vipām agre mahīyuvaḥ //
ṚV, 10, 10, 2.2 mahas putrāso asurasya vīrā divo dhartāra urviyā pari khyan //
ṚV, 10, 11, 6.2 vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī //
ṚV, 10, 31, 6.2 asya sanīḍā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ //
ṚV, 10, 53, 4.1 tad adya vācaḥ prathamam masīya yenāsurāṁ abhi devā asāma /
ṚV, 10, 55, 4.2 yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam //
ṚV, 10, 56, 6.1 dvidhā sūnavo 'suraṃ svarvidam āsthāpayanta tṛtīyena karmaṇā /
ṚV, 10, 67, 2.1 ṛtaṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasya vīrāḥ /
ṚV, 10, 74, 2.1 hava eṣām asuro nakṣata dyāṃ śravasyatā manasā niṃsata kṣām /
ṚV, 10, 82, 5.1 paro divā para enā pṛthivyā paro devebhir asurair yad asti /
ṚV, 10, 92, 6.1 krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḍayaḥ /
ṚV, 10, 93, 14.1 pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu /
ṚV, 10, 96, 11.2 pra pastyam asura haryataṃ gor āviṣ kṛdhi haraye sūryāya //
ṚV, 10, 99, 2.1 sa hi dyutā vidyutā veti sāma pṛthuṃ yonim asuratvā sasāda /
ṚV, 10, 99, 12.1 evā maho asura vakṣathāya vamrakaḥ paḍbhir upa sarpad indram /
ṚV, 10, 124, 3.2 śaṃsāmi pitre asurāya śevam ayajñiyād yajñiyam bhāgam emi //
ṚV, 10, 124, 5.1 nirmāyā u tye asurā abhūvan tvaṃ ca mā varuṇa kāmayāse /
ṚV, 10, 132, 4.1 asāv anyo asura sūyata dyaus tvaṃ viśveṣāṃ varuṇāsi rājā /
ṚV, 10, 138, 3.2 dṛḍhāni pipror asurasya māyina indro vy āsyac cakṛvāṁ ṛjiśvanā //
ṚV, 10, 151, 3.1 yathā devā asureṣu śraddhām ugreṣu cakrire /
ṚV, 10, 157, 4.1 hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ //
ṚV, 10, 170, 2.2 amitrahā vṛtrahā dasyuhantamaṃ jyotir jajñe asurahā sapatnahā //
ṚV, 10, 177, 1.1 pataṅgam aktam asurasya māyayā hṛdā paśyanti manasā vipaścitaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 4, 1.2 asuraghnam indrasakhaṃ samatsu bṛhad yaśo nāvam ivā ruhema //
ṚVKh, 2, 14, 12.2 ye devā asurān parābhavan tāṃs tvaṃ vajreṇa maghavan nivāraya //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 25.1 devāsurā ha saṃyattā āsan /
ṢB, 1, 2, 1.1 atha yatra subrahmaṇyaḥ subrahmaṇyām āhvayaty etasmin ha kāle 'surarakṣāṃsi devānāṃ yajñam ajighāṃsan //
ṢB, 1, 2, 9.2 yāny eva pṛthivyām asurarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.4 yāny evāntarikṣe 'surarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.6 yāny eva divy asurarakṣāṃsi tāny eva tenāpahate /
ṢB, 1, 2, 9.8 yāny eva dikṣv asurarakṣāṃsi tāny eva tenāpahate /
ṢB, 2, 3, 1.1 devāś ca vā asurāś caiṣu lokeṣv aspardhanta /
ṢB, 2, 3, 4.1 tena puruṣeṇāsurān adhūrvan /
Arthaśāstra
ArthaŚ, 14, 3, 43.2 nikumbhaṃ narakaṃ kumbhaṃ tantukacchaṃ mahāsuram //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 5.1 tata āvarjitā devanāgayakṣāsuragaruḍakinnaramahoragā bhagavacchāsane rakṣāvaraṇaguptiṃ kartum ārabdhāḥ /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
Aṣṭasāhasrikā
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante /
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 9, 3.10 tatkasya hetoḥ sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam /
ASāh, 11, 7.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ kaścideva tatrāgatya nirayāṇāmavarṇaṃ bhāṣiṣyate tiryagyoneravarṇaṃ bhāṣiṣyate pretaviṣayasyāvarṇaṃ bhāṣiṣyate asurakāyānāmavarṇaṃ bhāṣiṣyate evaṃduḥkhā nirayāḥ evaṃduḥkhā tiryagyoniḥ evaṃduḥkhaḥ pretaviṣayaḥ evaṃduḥkhā āsurāḥ kāyāḥ evaṃduḥkhāḥ saṃskārāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 123.0 asurasya svam //
Buddhacarita
BCar, 11, 32.1 sundopasundāvasurau yadarthamanyonyavairaprasṛtau vinaṣṭau /
Carakasaṃhitā
Ca, Cik., 3, 15.2 divyaṃ sahasraṃ varṣāṇāmasurā abhidudruvuḥ //
Ca, Cik., 3, 20.1 sṛṣṭvā lalāṭe cakṣurvai dagdhvā tānasurān prabhuḥ /
Lalitavistara
LalVis, 1, 76.1 adhivāsayati sma bhagavāṃsteṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāṃ ca mahāśrāvakāṇāṃ tūṣṇībhāvena sadevamānuṣāsurasya lokasyānukampāmupādāya //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 7.2 samudīkṣante bahavo devāsuranāgayakṣagandharvā //
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 10, 1.7 devanāgayakṣagandharvāsuragaruḍakinnaramahoragāś cārdhakāyikā gaganatalātpuṣpapaṭṭadāmānyabhipralambayanti sma /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 11, 9.1 yā śrī ca vaiśravaṇe ca vai nivasate yā vā sahasrekṣaṇe lokānāṃ paripālakeṣu catuṣū yā cāsurendraśriyā /
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
LalVis, 13, 2.1 tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānām etadabhavad aticiraṃ batāyaṃ satpuruṣo 'ntaḥpure vilambitaḥ /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
Mahābhārata
MBh, 1, 1, 1.40 traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ vande bhavaghnam asurāsurasiddhavandyam /
MBh, 1, 1, 1.40 traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ vande bhavaghnam asurāsurasiddhavandyam /
MBh, 1, 1, 111.5 yadāśrauṣam asurāṇāṃ vadhārthaṃ kirīṭinaṃ yātam amitrakarṣaṇam /
MBh, 1, 2, 233.18 narakāsurakālīyahayagrīvaṃ ca dānavam /
MBh, 1, 2, 233.36 devāsurakathāścaiva vicitrāḥ samudāhṛtāḥ /
MBh, 1, 4, 4.1 yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ /
MBh, 1, 9, 5.5 kṛṣṇe viṣṇau hṛṣīkeśe lokeśe 'suravidviṣi /
MBh, 1, 15, 12.1 devair asurasaṃghaiśca mathyatāṃ kalaśodadhiḥ /
MBh, 1, 16, 10.1 ūcuśca kūrmarājānam akūpāraṃ surāsurāḥ /
MBh, 1, 16, 13.1 ekam antam upāśliṣṭā nāgarājño mahāsurāḥ /
MBh, 1, 16, 13.3 vāsuker agram āśliṣṭā nāgarājño mahāsurāḥ //
MBh, 1, 16, 17.2 surāsuragaṇān mālyaiḥ sarvataḥ samavākiran //
MBh, 1, 16, 18.2 udadher mathyamānasya mandareṇa surāsuraiḥ //
MBh, 1, 16, 27.6 saṃtrastāsuradevaughā diśaḥ sarvāḥ prapedire /
MBh, 1, 17, 10.2 surāṇām asurāṇāṃ ca sarvaghorataro mahān //
MBh, 1, 17, 12.1 tato 'surāścakrabhinnā vamanto rudhiraṃ bahu /
MBh, 1, 17, 14.1 rudhireṇāvaliptāṅgā nihatāśca mahāsurāḥ /
MBh, 1, 17, 23.1 dahat kvacij jvalana ivāvalelihat prasahya tān asuragaṇān nyakṛntata /
MBh, 1, 17, 24.1 athāsurā giribhir adīnacetaso muhur muhuḥ suragaṇam ardayaṃstadā /
MBh, 1, 17, 27.2 vidārayan giriśikharāṇi patribhir mahābhaye 'suragaṇavigrahe tadā //
MBh, 1, 17, 28.1 tato mahīṃ lavaṇajalaṃ ca sāgaraṃ mahāsurāḥ praviviśur arditāḥ suraiḥ /
MBh, 1, 19, 6.1 pātālajvalanāvāsam asurāṇāṃ ca bandhanam /
MBh, 1, 19, 13.4 ḍimbāhavārditānāṃ ca asurāṇāṃ parāyaṇam //
MBh, 1, 19, 17.14 pātālajvalanāvāsam asurāṇāṃ tathālayam /
MBh, 1, 20, 8.2 naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ /
MBh, 1, 26, 46.2 asurapuravidāraṇāḥ surā jvalanasamiddhavapuḥprakāśinaḥ //
MBh, 1, 35, 3.2 atha devāsurāḥ sarve mamanthur varuṇālayam //
MBh, 1, 55, 38.1 mokṣayāmāsa bībhatsur mayaṃ tatra mahāsuram /
MBh, 1, 58, 25.2 asurā jajñire kṣetre rājñāṃ manujapuṃgava //
MBh, 1, 58, 27.2 jajñire bhuvi bhūteṣu teṣu teṣvasurā vibho //
MBh, 1, 58, 35.1 evaṃ vīryabalotsiktair bhūr iyaṃ tair mahāsuraiḥ /
MBh, 1, 58, 42.2 surāsurāṇāṃ lokānām aśeṣeṇa manogatam //
MBh, 1, 59, 20.2 baleśca prathitaḥ putro bāṇo nāma mahāsuraḥ /
MBh, 1, 59, 24.2 aśvagrīvaśca sūkṣmaśca tuhuṇḍaśca mahāsuraḥ //
MBh, 1, 59, 28.2 vātāpiḥ śatrutapanaḥ śaṭhaścaiva mahāsuraḥ //
MBh, 1, 59, 32.1 anāyuṣaḥ punaḥ putrāś catvāro 'surapuṃgavāḥ /
MBh, 1, 59, 32.2 vikṣaro balavīrau ca vṛtraścaiva mahāsuraḥ //
MBh, 1, 59, 35.1 asurāṇām upādhyāyaḥ śukrastvṛṣisuto 'bhavat /
MBh, 1, 59, 35.2 khyātāścośanasaḥ putrāś catvāro 'surayājakāḥ //
MBh, 1, 59, 37.2 asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā //
MBh, 1, 60, 33.1 marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ /
MBh, 1, 61, 9.1 bāṣkalo nāma yasteṣām āsīd asurasattamaḥ /
MBh, 1, 61, 11.1 pañcaite jajñire rājan vīryavanto mahāsurāḥ /
MBh, 1, 61, 13.1 svarbhānur iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 14.1 yastvaśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ /
MBh, 1, 61, 16.1 vṛṣaparveti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 18.1 aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ /
MBh, 1, 61, 20.1 tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ /
MBh, 1, 61, 21.1 isṛpā nāma yasteṣām asurāṇāṃ balādhikaḥ /
MBh, 1, 61, 22.1 ekacakra iti khyāta āsīd yastu mahāsuraḥ /
MBh, 1, 61, 23.1 virūpākṣastu daiteyaścitrayodhī mahāsuraḥ /
MBh, 1, 61, 26.1 nicandraścandravaktraśca ya āsīd asurottamaḥ /
MBh, 1, 61, 28.1 śarabho nāma yasteṣāṃ daiteyānāṃ mahāsuraḥ /
MBh, 1, 61, 28.3 kāpathastu mahāvīryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 28.5 krathastu rājan rājarṣiḥ kṣitau jajñe mahāsuraḥ /
MBh, 1, 61, 29.1 dvitīyaḥ śalabhasteṣām asurāṇāṃ babhūva yaḥ /
MBh, 1, 61, 31.1 mṛtapā iti vikhyāto ya āsīd asurottamaḥ /
MBh, 1, 61, 32.1 gaviṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ /
MBh, 1, 61, 33.1 mayūra iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 35.1 candrahanteti yasteṣāṃ kīrtitaḥ pravaro 'suraḥ /
MBh, 1, 61, 36.1 vināśanastu candrasya ya ākhyāto mahāsuraḥ /
MBh, 1, 61, 39.1 anāyuṣastu putrāṇāṃ caturṇāṃ pravaro 'suraḥ /
MBh, 1, 61, 40.1 dvitīyo vikṣarādyastu narādhipa mahāsuraḥ /
MBh, 1, 61, 41.1 balavīra iti khyāto yastvāsīd asurottamaḥ /
MBh, 1, 61, 42.1 vṛtra ityabhivikhyāto yastu rājan mahāsuraḥ /
MBh, 1, 61, 43.1 krodhahanteti yastasya babhūvāvarajo 'suraḥ /
MBh, 1, 61, 46.2 aṣṭānāṃ pravarasteṣāṃ kāleyānāṃ mahāsuraḥ //
MBh, 1, 61, 48.1 tṛtīyastu mahārāja mahābāhur mahāsuraḥ /
MBh, 1, 61, 50.1 pañcamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ /
MBh, 1, 61, 51.1 ṣaṣṭhastu matimān yo vai teṣām āsīn mahāsuraḥ /
MBh, 1, 61, 51.3 saptamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ //
MBh, 1, 61, 53.5 krathanastu mahāvīryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 53.7 asurāṇāṃ tu yaḥ sūryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 53.7 asurāṇāṃ tu yaḥ sūryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 86.6 surakāryaṃ hi naḥ kāryam asurāṇāṃ kṣitau vadhaḥ /
MBh, 1, 61, 86.15 cakravyūhaṃ samāsthāya yodhayiṣyanti cāsurāḥ /
MBh, 1, 61, 88.42 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 1, 61, 99.1 iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā /
MBh, 1, 67, 5.15 krodhito manyunā hanti vajrapāṇir ivāsurān /
MBh, 1, 67, 5.17 manyunā ghnanti te śatrūn vajreṇendra ivāsurān //
MBh, 1, 68, 41.3 brahmā surāsuraguruḥ so 'pi śaktiṃ purākarot /
MBh, 1, 71, 5.1 surāṇām asurāṇāṃ ca samajāyata vai mithaḥ /
MBh, 1, 71, 8.1 asurāstu nijaghnur yān surān samaramūrdhani /
MBh, 1, 71, 16.2 asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha //
MBh, 1, 71, 31.9 asurāstatra māṃ dṛṣṭvā kastvam ityabhyacodayan /
MBh, 1, 71, 33.3 prāyacchan brāhmaṇāyaiva surāyām asurāstadā /
MBh, 1, 71, 39.2 asaṃśayaṃ mām asurā dviṣanti ye me śiṣyaṃ nāgasaṃ sūdayanti /
MBh, 1, 71, 41.6 asmin muhūrte hyasurān vināśya /
MBh, 1, 71, 43.1 asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya /
MBh, 1, 72, 10.1 asurair hanyamāne ca kaca tvayi punaḥ punaḥ /
MBh, 1, 73, 25.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MBh, 1, 75, 8.2 samudraṃ praviśadhvaṃ vā diśo vā dravatāsurāḥ /
MBh, 1, 75, 10.2 yat kiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MBh, 1, 75, 11.2 yat kiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MBh, 1, 76, 6.4 asurendrasutāṃ cāpi śarmiṣṭhāṃ cāruhāsinīm /
MBh, 1, 76, 8.3 śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām //
MBh, 1, 76, 10.3 asurendrasutā subhru paraṃ kautūhalaṃ hi me /
MBh, 1, 76, 16.5 asurendrasutām īkṣya tasyāṃ saktena cetasā /
MBh, 1, 78, 18.2 tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim //
MBh, 1, 94, 33.1 surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata /
MBh, 1, 94, 34.1 tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ /
MBh, 1, 94, 75.1 yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā /
MBh, 1, 95, 7.1 taṃ kṣipantaṃ surāṃścaiva manuṣyān asurāṃstathā /
MBh, 1, 96, 22.5 tad yuddham āsīt tumulaṃ ghoraṃ devāsuropamam /
MBh, 1, 104, 20.2 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 1, 113, 40.39 brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ /
MBh, 1, 117, 23.18 surāsuroragāṃścaiva vīryād ekaratho jayet /
MBh, 1, 148, 4.2 rakṣatyasurarāṇ nityam imaṃ janapadaṃ balī //
MBh, 1, 160, 30.1 asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam /
MBh, 1, 170, 12.1 tāpayāmāsa lokān sa sadevāsuramānuṣān /
MBh, 1, 178, 13.1 devarṣigandharvasamākulaṃ tat suparṇanāgāsurasiddhajuṣṭam /
MBh, 1, 180, 22.6 bhīmānujo yodhayituṃ samartha eko hi pārthaḥ sa surāsurān bahūn /
MBh, 1, 192, 7.191 abhipede parān saṃkhye vajrapāṇir ivāsurān /
MBh, 1, 192, 7.201 yāvat tad yuddham abhavan mahad devāsuropamam /
MBh, 1, 200, 18.1 sundopasundāvasurau bhrātarau sahitāvubhau /
MBh, 1, 200, 21.2 sundopasundāvasurau kasya putrau mahāmune /
MBh, 1, 201, 2.1 mahāsurasyānvavāye hiraṇyakaśipoḥ purā /
MBh, 1, 201, 16.1 tataḥ pitāmahaḥ sākṣād abhigamya mahāsurau /
MBh, 1, 201, 27.1 tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau /
MBh, 1, 202, 8.1 antarbhūmigatān nāgāñ jitvā tau ca mahāsurau /
MBh, 1, 202, 11.1 teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām /
MBh, 1, 202, 19.1 rājarṣibhir adṛśyadbhir ṛṣibhiśca mahāsurau /
MBh, 1, 203, 18.2 gaccha sundopasundābhyām asurābhyāṃ tilottame /
MBh, 1, 204, 10.2 śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau //
MBh, 1, 211, 19.3 devavṛndaḥ sadā tvāṃ tu smṛtvā vijayate 'surān /
MBh, 1, 216, 27.1 kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ /
MBh, 1, 216, 29.3 sa surāsuramānavān kiṃ punar vajriṇaikaṃ tu //
MBh, 1, 219, 17.1 pūjanīyatamāvetāvapi sarvaiḥ surāsuraiḥ /
MBh, 1, 219, 35.1 athāsuraṃ mayaṃ nāma takṣakasya niveśanāt /
MBh, 2, 0, 1.10 rakṣitaḥ pāṇḍavā [... au2 Zeichenjh] mayo nāma mahāsuraḥ /
MBh, 2, 1, 3.3 ahaṃ hi viśvakarmā vai asurāṇāṃ paraṃtapa /
MBh, 2, 1, 4.2 kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura /
MBh, 2, 1, 10.5 asurānmānuṣān devān gandharvān rākṣasān api //
MBh, 2, 3, 7.3 ityuktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam //
MBh, 2, 3, 16.5 tad agṛhṇānmayastatra gatvā sarvaṃ mahāsuraḥ //
MBh, 2, 3, 17.1 tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām /
MBh, 2, 5, 1.15 sāṃkhyayogavibhāgajño nirvivitsuḥ surāsurān /
MBh, 2, 18, 2.1 na sa śakyo raṇe jetuṃ sarvair api surāsuraiḥ /
MBh, 2, 20, 17.2 yenāsurān parājitya jagat pāti śatakratuḥ //
MBh, 2, 21, 8.2 pratyudyayau mahātejāḥ śakraṃ balir ivāsuraḥ //
MBh, 2, 55, 11.2 iti sma bhāṣate kāvyo jambhatyāge mahāsurān //
MBh, 3, 3, 31.1 surapitṛgaṇayakṣasevitaṃ hyasuraniśācarasiddhavanditam /
MBh, 3, 17, 21.1 tasmin nipatite vīre gadānunne mahāsure /
MBh, 3, 21, 22.2 chādayāmāsur asurā bāṇair marmavibhedibhiḥ //
MBh, 3, 23, 8.2 nādayāmāsur asurās te cāpi nihatā mayā //
MBh, 3, 27, 13.1 anūnam āsīd asurasya kāmair vairocaneḥ śrīr api cākṣayāsīt /
MBh, 3, 29, 2.1 asurendraṃ mahāprājñaṃ dharmāṇām āgatāgamam /
MBh, 3, 32, 27.1 ṛṣayaś caiva devāś ca gandharvāsurarākṣasāḥ /
MBh, 3, 34, 58.2 nikṛtyā nirjitā devair asurāḥ pāṇḍavarṣabha //
MBh, 3, 34, 82.1 amitrāṃs tejasā mṛdnannasurebhya ivārihā /
MBh, 3, 45, 22.1 udvṛttā hyasurāḥ kecinnivātakavacā iti /
MBh, 3, 81, 108.2 surāsurasya jagato gatis tvam asi śūladhṛk //
MBh, 3, 82, 104.2 kūrmarūpeṇa rājendra asureṇa durātmanā /
MBh, 3, 92, 6.2 arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ //
MBh, 3, 92, 7.1 tīrthāni devā viviśur nāviśan bhāratāsurāḥ /
MBh, 3, 92, 9.3 lakṣmīs tu devān agamad alakṣmīr asurān nṛpa //
MBh, 3, 94, 6.2 cukrodha so 'suras tasya brāhmaṇasya tato bhṛśam //
MBh, 3, 94, 8.1 tato vātāpim asuraṃ chāgaṃ kṛtvā susaṃskṛtam /
MBh, 3, 94, 9.1 tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ /
MBh, 3, 97, 2.1 teṣāṃ tato 'suraśreṣṭha ātithyam akarottadā /
MBh, 3, 97, 3.2 vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram //
MBh, 3, 97, 4.2 viṣādo vo na kartavyo 'haṃ bhokṣye mahāsuram //
MBh, 3, 97, 6.2 bhuktavatyasura āhvānam akarot tasya ilvalaḥ //
MBh, 3, 97, 7.2 ilvalaśca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram //
MBh, 3, 97, 9.2 īśaṃ hyasura vidmas tvāṃ vayaṃ sarve dhaneśvaram //
MBh, 3, 97, 12.2 gavāṃ daśa sahasrāṇi rājñām ekaikaśo 'sura /
MBh, 3, 97, 12.3 tāvad eva suvarṇasya ditsitaṃ te mahāsura //
MBh, 3, 97, 13.2 manojavau vājinau ca ditsitaṃ te mahāsura /
MBh, 3, 99, 14.1 sa śakravajrābhihataḥ papāta mahāsuraḥ kāñcanamālyadhārī /
MBh, 3, 100, 21.1 avadhyaḥ sarvabhūtānāṃ baliścāpi mahāsuraḥ /
MBh, 3, 100, 22.1 asuraśca maheṣvāso jambha ityabhiviśrutaḥ /
MBh, 3, 105, 21.1 asuroragarakṣāṃsi sattvāni vividhāni ca /
MBh, 3, 124, 19.2 mado nāma mahāvīryo bṛhatkāyo mahāsuraḥ /
MBh, 3, 124, 19.3 śarīraṃ yasya nirdeṣṭum aśakyaṃ tu surāsuraiḥ //
MBh, 3, 167, 9.2 mama bāṇanipātaiś ca hatās te śataśo 'surāḥ //
MBh, 3, 167, 13.1 tato 'haṃ laghubhiś citrair astrais tān asurān raṇe /
MBh, 3, 167, 18.1 tataḥ sampīḍyamānās te krodhāviṣṭā mahāsurāḥ /
MBh, 3, 168, 17.1 surāṇām asurāṇāṃ ca saṃgrāmaḥ sumahān abhūt /
MBh, 3, 168, 26.1 pīḍyamānāsu māyāsu tāsu tāsvasureśvarāḥ /
MBh, 3, 169, 21.1 hateṣvasurasaṃgheṣu dārās teṣāṃ tu sarvaśaḥ /
MBh, 3, 170, 4.2 asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ /
MBh, 3, 170, 8.3 sayakṣagandharvagaṇaiḥ pannagāsurarākṣasaiḥ //
MBh, 3, 170, 11.2 rakṣitaṃ kālakeyaiś ca paulomaiś ca mahāsuraiḥ //
MBh, 3, 170, 13.2 surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho /
MBh, 3, 170, 28.2 paryabhramanta vai rājann asurāḥ kālacoditāḥ //
MBh, 3, 170, 53.2 surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā /
MBh, 3, 170, 54.1 surāsurair avadhyaṃ hi puram etat khagaṃ mahat /
MBh, 3, 170, 61.1 hiraṇyapuram ārujya nihatya ca mahāsurān /
MBh, 3, 170, 66.1 atidevāsuraṃ karma kṛtam etat tvayā raṇe /
MBh, 3, 170, 68.2 sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ //
MBh, 3, 180, 13.1 kṛṣṇas tu pārthena sametya vidvān dhanaṃjayenāsuratarjanena /
MBh, 3, 185, 49.1 manunā ca prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 3, 186, 9.2 naṣṭe devāsuragaṇe samutsannamahorage //
MBh, 3, 186, 64.1 sadevāsuragandharvaṃ sayakṣoragarākṣasam /
MBh, 3, 186, 77.2 naṣṭe devāsuragaṇe yakṣarākṣasavarjite //
MBh, 3, 187, 44.2 ākhyātaste mayā cātmā durjñeyo 'pi surāsuraiḥ //
MBh, 3, 192, 11.1 tvayā deva prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 3, 192, 14.1 indrasomāgnivaruṇā devāsuramahoragāḥ /
MBh, 3, 192, 17.3 asurāṇāṃ samṛddhānāṃ vināśaś ca tvayā kṛtaḥ //
MBh, 3, 192, 27.1 utsādanārthaṃ lokānāṃ dhundhur nāma mahāsuraḥ /
MBh, 3, 193, 23.3 lokāḥ svasthā bhavantvadya tasmin vinihate 'sure //
MBh, 3, 193, 25.2 yas taṃ mahāsuraṃ raudraṃ vadhiṣyati mahīpatiḥ /
MBh, 3, 194, 19.1 tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau /
MBh, 3, 195, 16.2 tatraiva samadṛśyanta dhundhur yatra mahāsuraḥ //
MBh, 3, 195, 29.1 so 'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram /
MBh, 3, 197, 26.2 agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ //
MBh, 3, 211, 7.2 asurāñjanayan ghorān martyāṃścaiva pṛthagvidhān //
MBh, 3, 213, 3.1 devāsurāḥ purā yattā vinighnantaḥ parasparam /
MBh, 3, 213, 15.1 apayāte 'sure tasmiṃs tāṃ kanyāṃ vāsavo 'bravīt /
MBh, 3, 213, 18.1 nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ /
MBh, 3, 213, 21.3 varadānāt pitur bhāvī surāsuranamaskṛtaḥ //
MBh, 3, 221, 37.1 asurair vadhyamānaṃ tat pāvakair iva kānanam /
MBh, 3, 221, 41.2 abhidravata bhadraṃ vo mayā saha mahāsurān //
MBh, 3, 240, 11.1 bhīṣmadroṇakṛpādīṃś ca pravekṣyantyapare 'surāḥ /
MBh, 3, 259, 25.2 gandharvadevāsurato yakṣarākṣasatastathā /
MBh, 3, 260, 4.2 na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso /
MBh, 3, 275, 47.1 devagandharvayakṣāṇāṃ mānuṣāsurabhoginām /
MBh, 3, 275, 48.1 sadevāsuragandharvā yakṣarākṣasapannagāḥ /
MBh, 3, 276, 3.2 asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ //
MBh, 3, 287, 17.1 amānayan hi mānārhān vātāpiśca mahāsuraḥ /
MBh, 3, 297, 15.2 yanna devā na gandharvā nāsurā na ca rākṣasāḥ //
MBh, 4, 12, 13.2 mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ //
MBh, 4, 31, 4.2 devāsurasamo rājann āsīt sūrye vilambati //
MBh, 4, 33, 19.1 raṇe jitvā kurūn sarvān vajrapāṇir ivāsurān /
MBh, 4, 45, 16.1 naiṣa devānna gandharvānnāsurānna ca rākṣasān /
MBh, 4, 54, 2.1 tayor devāsurasamaḥ saṃnipāto mahān abhūt /
MBh, 4, 56, 13.2 ekaḥ saṃkālayiṣyāmi vajrapāṇir ivāsurān //
MBh, 4, 63, 16.1 sarvānmahīpān sahitān kurūṃśca tathaiva devāsurayakṣanāgān /
MBh, 5, 10, 3.2 graset tribhuvanaṃ sarvaṃ sadevāsuramānuṣam //
MBh, 5, 10, 19.1 pīḍyante ca prajāḥ sarvāḥ sadevāsuramānavāḥ /
MBh, 5, 10, 20.2 uvāca tāṃstadā sarvān praṇamya śirasāsuraḥ //
MBh, 5, 10, 33.1 sa kadācit samudrānte tam apaśyanmahāsuram /
MBh, 5, 10, 35.1 yadi vṛtraṃ na hanmyadya vañcayitvā mahāsuram /
MBh, 5, 12, 2.2 trastaṃ sāsuragandharvaṃ sakiṃnaramahoragam //
MBh, 5, 15, 11.3 yanna viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām //
MBh, 5, 15, 13.1 nāsureṣu na deveṣu tulyo bhavitum arhasi /
MBh, 5, 16, 14.1 mahāsuro hataḥ śakra namucir dāruṇastvayā /
MBh, 5, 16, 20.1 kiṃ kāryam avaśiṣṭaṃ vo hatastvāṣṭro mahāsuraḥ /
MBh, 5, 17, 2.2 viśvarūpavināśena vṛtrāsuravadhena ca //
MBh, 5, 33, 84.2 putrārtham asurendreṇa gītaṃ caiva sudhanvanā //
MBh, 5, 35, 13.2 hiraṇyaṃ ca gavāśvaṃ ca yad vittam asureṣu naḥ /
MBh, 5, 42, 2.3 devāsurā hyācaran brahmacaryam amṛtyave tat katarannu satyam //
MBh, 5, 42, 5.1 pramādād vai asurāḥ parābhavann apramādād brahmabhūtā bhavanti /
MBh, 5, 47, 74.1 prāgjyotiṣaṃ nāma babhūva durgaṃ puraṃ ghoram asurāṇām asahyam /
MBh, 5, 48, 9.2 asurāṇām abhāvāya devagandharvapūjitau //
MBh, 5, 48, 19.2 ajeyau mānuṣe loke sendrair api surāsuraiḥ //
MBh, 5, 58, 25.1 devāsuramanuṣyeṣu yakṣagandharvabhogiṣu /
MBh, 5, 60, 14.2 devāsurāṇāṃ bhāvānām aham ekaḥ pravartitā //
MBh, 5, 60, 20.1 naiva devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 5, 69, 7.1 trailokyanirmāṇakaraṃ janitraṃ devāsurāṇām atha nāgarakṣasām /
MBh, 5, 72, 12.1 asurāṇāṃ samṛddhānāṃ jvalatām iva tejasā /
MBh, 5, 76, 7.2 surāṇām asurāṇāṃ ca yathā vīra prajāpatiḥ //
MBh, 5, 81, 67.1 devāsurasya draṣṭāraḥ purāṇasya mahādyute /
MBh, 5, 97, 3.1 atrāsuro 'gniḥ satataṃ dīpyate vāribhojanaḥ /
MBh, 5, 98, 5.1 asurāḥ kālakhañjāśca tathā viṣṇupadodbhavāḥ /
MBh, 5, 100, 11.2 manthānaṃ mandaraṃ kṛtvā devair asurasaṃhitaiḥ //
MBh, 5, 105, 15.1 bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān /
MBh, 5, 106, 16.1 atrāhitāḥ kṛtaghnāśca mānuṣāścāsurāśca ye /
MBh, 5, 113, 12.1 sadā devamanuṣyāṇām asurāṇāṃ ca gālava /
MBh, 5, 114, 3.1 bahudevāsurālokā bahugandharvadarśanā /
MBh, 5, 122, 49.1 ajeyo hyarjunaḥ kruddhaḥ sarvair api surāsuraiḥ /
MBh, 5, 122, 52.1 yaḥ sa devān sagandharvān sayakṣāsurapannagān /
MBh, 5, 126, 42.1 parābhaviṣyantyasurā daiteyā dānavaiḥ saha /
MBh, 5, 126, 43.1 devāsuramanuṣyāśca gandharvoragarākṣasāḥ /
MBh, 5, 128, 38.1 devair manuṣyair gandharvair asurair uragaiśca yaḥ /
MBh, 5, 128, 43.1 nirmocane ṣaṭ sahasrāḥ pāśair baddhvā mahāsurāḥ /
MBh, 5, 153, 20.2 kuryāṃ śastrabalenaiva sasurāsurarākṣasam //
MBh, 5, 162, 12.2 na vidyate me gāṅgeya bhayaṃ devāsureṣvapi /
MBh, 5, 177, 9.2 jahi bhīṣmaṃ raṇe rāma garjantam asuraṃ yathā //
MBh, 5, 185, 22.1 tato hāhākṛte loke sadevāsurarākṣase /
MBh, 6, 7, 16.1 tatra devagaṇā rājan gandharvāsurarākṣasāḥ /
MBh, 6, 7, 49.1 devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate /
MBh, 6, 21, 15.2 surāsurān avasphūrjann abravīt ke jayantviti //
MBh, 6, BhaGī 11, 22.2 gandharvayakṣāsurasiddhasaṃghā vīkṣante tvā vismitāścaiva sarve //
MBh, 6, 43, 81.2 praikṣanta tadraṇaṃ ghoraṃ devāsuraraṇopamam //
MBh, 6, 48, 63.2 sadevāsuragandharvair lokair api kathaṃcana //
MBh, 6, 61, 68.1 tatrāsuravadhaṃ kṛtvā sarvalokasukhāya vai /
MBh, 6, 62, 8.2 asurāṇāṃ vadhārthāya saṃbhavasva mahītale //
MBh, 6, 62, 40.1 sa eṣa sarvāsuramartyalokaṃ samudrakakṣyāntaritāḥ purīśca /
MBh, 6, 63, 12.1 karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram /
MBh, 6, 75, 26.3 yathā devāsure yuddhe vajrapāṇir mahāsurān //
MBh, 6, 76, 18.2 vimathyato devamahāsuraughair yathārṇavasyādiyuge tadānīm //
MBh, 6, 78, 50.2 nyahanat tāvakaṃ sainyaṃ vajrapāṇir ivāsuram //
MBh, 6, 82, 37.2 ayodhayata saṃgrāme vajrapāṇir ivāsurān //
MBh, 6, 84, 43.1 na śakyāḥ pāṇḍavā jetuṃ sendrair api surāsuraiḥ /
MBh, 6, 91, 18.2 samāgamaśca bahubhiḥ purābhūd asuraiḥ saha //
MBh, 6, 93, 35.2 utsahema raṇe jetuṃ sendrān api surāsurān //
MBh, 6, 94, 3.2 sadevāsuragandharvaṃ lokaṃ lokavidāṃ varaḥ /
MBh, 6, 103, 69.2 na bhavān samare śakyaḥ sendrair api surāsuraiḥ //
MBh, 6, 103, 70.3 nāhaṃ śakyo raṇe jetuṃ sendrair api surāsuraiḥ //
MBh, 6, 104, 33.2 pāṇḍavāḥ samavartanta vajrapāṇim ivāsurāḥ //
MBh, 7, 3, 14.2 kuravaḥ saṃtrasiṣyanti vajrapāṇer ivāsurāḥ //
MBh, 7, 5, 20.2 jigīṣanto 'surān saṃkhye kārttikeyam ivāmarāḥ //
MBh, 7, 9, 24.2 aśakyaḥ sa ratho jetuṃ manye devāsurair api //
MBh, 7, 10, 5.1 pralambaṃ narakaṃ jambhaṃ pīṭhaṃ cāpi mahāsuram /
MBh, 7, 11, 21.1 na hi pārtho raṇe śakyaḥ sendrair devāsurair api /
MBh, 7, 11, 28.2 grahītuṃ samare śakyaḥ sendrair api surāsuraiḥ //
MBh, 7, 20, 30.2 yathā daityagaṇe viṣṇuḥ surāsuranamaskṛtaḥ //
MBh, 7, 28, 21.1 sabāṇaḥ sadhanuścāhaṃ sasurāsuramānavān /
MBh, 7, 28, 28.1 devānām asurāṇāṃ ca avadhyastanayo 'stu me /
MBh, 7, 28, 34.2 viyuktaṃ paramāstreṇa jahi pārtha mahāsuram //
MBh, 7, 32, 10.1 sasurāsuragandharvāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 38, 2.2 vikrīḍitaṃ kumārasya skandasyevāsuraiḥ saha //
MBh, 7, 39, 25.2 ārujantaṃ rathaśreṣṭhān vajrahastam ivāsurān //
MBh, 7, 47, 30.1 sadhanuṣko na śakyo 'yam api jetuṃ surāsuraiḥ /
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo vā /
MBh, 7, 52, 11.1 na devā na ca gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 53, 14.1 tāṃ na devā na gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 53, 34.2 marutaśca sahendreṇa viśvedevāstathāsurāḥ //
MBh, 7, 54, 26.1 yadi ca manujapannagāḥ piśācā rajanicarāḥ patagāḥ surāsurāśca /
MBh, 7, 68, 41.1 vidantyasuramāyāṃ ye sughorā ghoracakṣuṣaḥ /
MBh, 7, 69, 36.1 yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 69, 50.2 brahmāṇaṃ śaraṇaṃ jagmur vṛtrād bhītā mahāsurāt //
MBh, 7, 77, 9.1 tvāṃ hi lokāstrayaḥ pārtha sasurāsuramānuṣāḥ /
MBh, 7, 86, 6.1 lokatrayaṃ yodhayeyaṃ sadevāsuramānuṣam /
MBh, 7, 86, 30.1 udyuktā pṛthivī sarvā sasurāsuramānuṣā /
MBh, 7, 101, 47.1 te vadhyamānā droṇena śakreṇeva mahāsurāḥ /
MBh, 7, 108, 2.2 vārayed yo raṇe karṇaḥ sayakṣāsuramānavān //
MBh, 7, 109, 11.2 gadayā bhārataḥ kruddho vajreṇendra ivāsurān //
MBh, 7, 110, 11.1 yo 'jayat samare karṇaṃ puraṃdara ivāsuram /
MBh, 7, 119, 23.2 na devāsuragandharvā na yakṣoragarākṣasāḥ /
MBh, 7, 131, 87.2 asurān iva devendro jayāśā me tvayi sthitā //
MBh, 7, 131, 88.2 jahi mātula kaunteyān asurān iva pāvakiḥ //
MBh, 7, 133, 41.1 kāmaṃ khalu jagat sarvaṃ sadevāsuramānavam /
MBh, 7, 138, 30.2 gandharvayakṣāsurasiddhasaṃghāḥ samāgamann apsarasaśca sarvāḥ //
MBh, 7, 138, 31.1 tad devagandharvasamākulaṃ ca yakṣāsurendrāpsarasāṃ gaṇaiśca /
MBh, 7, 138, 32.2 mahad balaṃ vyūḍharathāśvanāgaṃ surāsuravyūhasamaṃ babhūva //
MBh, 7, 145, 63.2 jahi mātula kaunteyān asurān iva pāvakiḥ //
MBh, 7, 146, 30.3 avadhīt tāvakān yodhān vajrapāṇir ivāsurān //
MBh, 7, 156, 22.1 sa cāpyaśakyaḥ saṃgrāme jetuṃ sarvaiḥ surāsuraiḥ /
MBh, 7, 160, 7.1 sasurāsuragandharvān imāṃl lokān dvijottama /
MBh, 7, 160, 25.2 nāsuroragarakṣāṃsi kṣapayeyuḥ sahāyudham //
MBh, 7, 166, 36.1 na hi devā na gandharvā nāsurā na ca rākṣasāḥ /
MBh, 7, 166, 52.2 vidrāvayiṣyāmi raṇe śacīpatir ivāsurān //
MBh, 7, 167, 10.2 nihate vajrahastena yathā vṛtre mahāsure //
MBh, 7, 172, 47.1 nāsurāmaragandharvā na piśācā na rākṣasāḥ /
MBh, 7, 172, 67.1 surāsurānnāgarakṣaḥpiśācān narān suparṇān atha gandharvayakṣān /
MBh, 7, 172, 75.1 na ca tvā prasahiṣyanti devāsuramahoragāḥ /
MBh, 8, 5, 31.1 mohayitvā raṇe pārthān vajrahasta ivāsurān /
MBh, 8, 7, 25.2 sadevāsuragandharvaiḥ sakiṃnaramahoragaiḥ /
MBh, 8, 14, 64.2 bhittvā tān ahanat pāṇḍyaḥ śatrūñ śakra ivāsurān //
MBh, 8, 21, 8.2 lavaṇajalasamuddhatasvanaṃ balam amarāsurasainyasaṃnibham //
MBh, 8, 24, 3.1 devānām asurāṇāṃ ca mahān āsīt samāgamaḥ /
MBh, 8, 24, 8.2 nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ /
MBh, 8, 24, 13.2 puratrayavisṛṣṭyarthaṃ mayaṃ vavrur mahāsuram /
MBh, 8, 24, 33.2 asurāś ca durātmānas te cāpi vibudhadviṣaḥ /
MBh, 8, 24, 112.1 tato 'dhirūḍhe varade prayāte cāsurān prati /
MBh, 8, 24, 119.1 tato 'grataḥ prādurabhūt tripuraṃ jaghnuṣo 'surān /
MBh, 8, 24, 120.3 tat sāsuragaṇaṃ dagdhvā prākṣipat paścimārṇave //
MBh, 8, 24, 127.2 tasmācchaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān //
MBh, 8, 26, 65.1 asurasuramahoragān narān garuḍapiśācasayakṣarākṣasān /
MBh, 8, 28, 65.1 devāsuramanuṣyeṣu prakhyātau yau nararṣabhau /
MBh, 8, 29, 11.2 surāsurān vai yudhi yo jayeta tenādya me paśya yuddhaṃ sughoram //
MBh, 8, 30, 77.1 pratīcīṃ varuṇaḥ pāti pālayann asurān balī /
MBh, 8, 31, 25.2 sa vyūharājo vibabhau devāsuracamūpamaḥ //
MBh, 8, 31, 59.2 na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ //
MBh, 8, 35, 34.2 pothayāmāsa gadayā bhīmo viṣṇur ivāsurān //
MBh, 8, 45, 72.2 hate mahāsure jambhe śakraviṣṇū yathā guruḥ //
MBh, 8, 46, 9.3 diṣṭyā yuvām anuprāptau jitvāsuram ivāmarau //
MBh, 8, 50, 54.1 bhavān devāsurān sarvān hanyāt sahacarācarān /
MBh, 8, 51, 8.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān /
MBh, 8, 52, 31.1 ahaṃ dhanuṣmān asurān surāṃś ca sarvāṇi bhūtāni ca saṃgatāni /
MBh, 8, 55, 5.2 trailokyahetor asurair yathāsīd devasya viṣṇor jayatāṃ varasya //
MBh, 8, 57, 45.2 yais tāñ jaghānāśu raṇe nṛsiṃhān sa kālakhañjān asurān sametān //
MBh, 8, 57, 67.2 kurupravīrāḥ saha sṛñjayair yathāsurāḥ purā devavarair ayodhayan //
MBh, 8, 60, 27.2 rathāśvamātaṅgavināśanaṃ tathā yathā surāṇām asuraiḥ purābhavat //
MBh, 8, 63, 34.1 asurā yātudhānāś ca guhyakāś ca paraṃtapa /
MBh, 8, 64, 1.2 tad devanāgāsurasiddhasaṃghair gandharvayakṣāpsarasāṃ ca saṃghaiḥ /
MBh, 8, 64, 8.2 mahārathau tau parivārya sarvataḥ surāsurā vāsavaśambarāv iva //
MBh, 8, 65, 18.2 dambhodbhavāś cāsurāś cāhaveṣu tayā dhṛtyā tvaṃ jahi sūtaputram //
MBh, 9, 1, 9.2 babhūva bharataśreṣṭha devāsuraraṇopamam //
MBh, 9, 6, 3.1 udyatāṃ pṛthivīṃ sarvāṃ sasurāsuramānavām /
MBh, 9, 6, 9.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān /
MBh, 9, 14, 41.2 apaśyāma yathā pūrvaṃ śakrasyāsurasaṃkṣaye //
MBh, 9, 18, 20.1 hate duryodhane yuddhe śakreṇevāsure maye /
MBh, 9, 22, 4.1 tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam /
MBh, 9, 25, 31.2 pīḍayāmāsa tān sarvān sahasrākṣa ivāsurān //
MBh, 9, 30, 9.1 kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ /
MBh, 9, 30, 12.2 sundopasundāvasurau kriyayaiva niṣūditau //
MBh, 9, 37, 43.3 surāsurasya jagato gatistvam asi śūladhṛk //
MBh, 9, 40, 26.2 asurāṇām abhāvāya bhāvāya ca divaukasām //
MBh, 9, 40, 27.1 māṃsair api juhāveṣṭim akṣīyanta tato 'surāḥ /
MBh, 9, 42, 30.2 vadhiṣyāmyasuraśreṣṭha sakhe satyena te śape //
MBh, 9, 44, 19.2 senāpatiṃ mahātmānam asurāṇāṃ bhayāvaham //
MBh, 9, 46, 4.1 apāṃ patiḥ kathaṃ hyasminn abhiṣiktaḥ surāsuraiḥ /
MBh, 9, 48, 21.1 tatra hatvā purā viṣṇur asurau madhukaiṭabhau /
MBh, 9, 50, 27.1 tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ /
MBh, 9, 57, 5.1 māyayā nirjitā devair asurā iti naḥ śrutam /
MBh, 9, 60, 61.1 pūrvair anugato mārgo devair asuraghātibhiḥ /
MBh, 9, 62, 17.1 tvayā devāsure yuddhe vadhārtham amaradviṣām /
MBh, 10, 4, 14.2 viharasva yathā śakraḥ sūdayitvā mahāsurān //
MBh, 10, 8, 117.1 na devāsuragandharvair na yakṣair na ca rākṣasaiḥ /
MBh, 12, 3, 19.1 so 'bravīd aham āsaṃ prāg gṛtso nāma mahāsuraḥ /
MBh, 12, 3, 24.1 evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ /
MBh, 12, 29, 57.1 asurāṇāṃ sahasrāṇi bahūni surasattamaḥ /
MBh, 12, 34, 13.2 asurā bhrātaro jyeṣṭhā devāścāpi yavīyasaḥ //
MBh, 12, 38, 10.1 uśanā veda yacchāstraṃ devāsuragurur dvijaḥ /
MBh, 12, 50, 25.1 tvaṃ hi devān sagandharvān sasurāsurarākṣasān /
MBh, 12, 58, 14.1 utthānenāmṛtaṃ labdham utthānenāsurā hatāḥ /
MBh, 12, 91, 24.2 tena devāsurā rājannītāḥ subahuśo vaśam //
MBh, 12, 121, 4.2 dṛśyate lokam āsaktaṃ sasurāsuramānuṣam //
MBh, 12, 121, 55.2 lokānāṃ sa hi sarveṣāṃ sasurāsurarakṣasām /
MBh, 12, 124, 51.2 satyam asmyasurendrāgrya yāsye 'haṃ dharmam anviha //
MBh, 12, 137, 51.1 kasmād devāsurāḥ pūrvam anyonyam abhijaghnire /
MBh, 12, 139, 67.2 agastyenāsuro jagdho vātāpiḥ kṣudhitena vai /
MBh, 12, 148, 28.1 bṛhaspatiṃ devaguruṃ surāsurāḥ sametya sarve nṛpate 'nvayuñjan /
MBh, 12, 152, 13.1 yo na devair na gandharvair nāsurair na mahoragaiḥ /
MBh, 12, 160, 30.3 na jagmuḥ saṃvidaṃ taiśca darpād asurasattamāḥ //
MBh, 12, 160, 54.2 tam ekam asurāḥ sarve sahasram iti menire //
MBh, 12, 160, 56.2 saṃprakṛttottamāṅgāśca petur urvyāṃ mahāsurāḥ //
MBh, 12, 172, 15.1 jaṅgamasthāvarāṇāṃ ca bhūtānām asurādhipa /
MBh, 12, 181, 3.1 devadānavagandharvadaityāsuramahoragāḥ /
MBh, 12, 200, 14.2 tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ //
MBh, 12, 200, 28.2 ditistu sarvān asurānmahāsattvān vyajāyata //
MBh, 12, 202, 7.2 balena mattāḥ śataśo narakādyā mahāsurāḥ //
MBh, 12, 203, 13.2 nāgāsuramanuṣyāṃśca sṛjate paramo 'vyayaḥ //
MBh, 12, 203, 22.1 nārāyaṇād ṛṣigaṇāstathā mukhyāḥ surāsurāḥ /
MBh, 12, 204, 5.1 na bhūḥ khaṃ dyaur na bhūtāni narṣayo na surāsurāḥ /
MBh, 12, 209, 17.1 tapo hyadhiṣṭhitaṃ devaistapoghnam asuraistamaḥ /
MBh, 12, 209, 17.2 etad devāsurair guptaṃ tad āhur jñānalakṣaṇam //
MBh, 12, 209, 18.1 sattvaṃ rajastamaśceti devāsuraguṇān viduḥ /
MBh, 12, 215, 37.2 asurendram upāmantrya jagāma svaṃ niveśanam //
MBh, 12, 216, 3.2 sarvān evāsurāñ jitvā baliṃ papraccha vāsavaḥ //
MBh, 12, 218, 17.2 naiva devo na gandharvo nāsuro na ca rākṣasaḥ /
MBh, 12, 218, 34.1 yatheṣṭaṃ gaccha daityendra svasti te 'stu mahāsura /
MBh, 12, 219, 14.1 ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca /
MBh, 12, 220, 77.1 tvam eva śakra jānāsi devāsurasamāgame /
MBh, 12, 220, 110.2 prajānām apacāreṇa svasti te 'stu mahāsura //
MBh, 12, 220, 116.2 vijitya sarvān asurān surādhipo nananda harṣeṇa babhūva caikarāṭ //
MBh, 12, 221, 26.1 asureṣvavasaṃ pūrvaṃ satyadharmanibandhanā /
MBh, 12, 221, 83.1 tāścāhaṃ cāsurāṃstyaktvā yuṣmadviṣayam āgatā /
MBh, 12, 271, 4.1 sa pūjito 'surendreṇa muninośanasā tathā /
MBh, 12, 271, 35.2 gatiḥ punar varṇakṛtā prajānāṃ varṇastathā kālakṛto 'surendra //
MBh, 12, 271, 44.2 yathā tvayaṃ sidhyati jīvalokas tat te 'bhidhāsyāmyasurapravīra //
MBh, 12, 272, 11.2 devāsurāṇāṃ sarveṣāṃ tasmin yuddha upasthite //
MBh, 12, 272, 15.2 devāsuraistataḥ sainyaiḥ sarvam āsīt samākulam //
MBh, 12, 272, 35.1 tad enam asuraśreṣṭhaṃ trailokyenāpi durjayam /
MBh, 12, 272, 40.2 āviśyamāne daitye tu jvareṇātha mahāsure /
MBh, 12, 272, 42.1 asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavanmahān /
MBh, 12, 273, 6.1 amānuṣam atho nādaṃ sa mumoca mahāsuraḥ /
MBh, 12, 273, 60.1 evaṃ śakreṇa kauravya buddhisaukṣmyānmahāsuraḥ /
MBh, 12, 274, 57.2 dāritaśca sa vajreṇa mahāyogī mahāsuraḥ /
MBh, 12, 277, 41.1 gatān ṛṣīṃstathā devān asurāṃśca tathā gatān /
MBh, 12, 278, 2.2 asurāṇāṃ priyakaraḥ surāṇām apriye rataḥ //
MBh, 12, 278, 7.2 asurāṇāṃ priyakaro nimitte karuṇātmake //
MBh, 12, 283, 9.1 taṃ dharmam asurāstāta nāmṛṣyanta janādhipa /
MBh, 12, 314, 11.2 apaśyad bhagavān viṣṇuḥ kṣiptaṃ sāsurarākṣasam /
MBh, 12, 321, 16.1 sadevāsuragandharvāḥ sarṣikiṃnaralelihāḥ /
MBh, 12, 324, 20.1 brahmaṇyadevaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim /
MBh, 12, 326, 60.1 surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana /
MBh, 12, 326, 74.1 virocanasya balavān baliḥ putro mahāsuraḥ /
MBh, 12, 326, 89.2 bhaviṣyatyasuraḥ sphīto bhūmipālo girivraje /
MBh, 12, 326, 115.1 surāsurair yathā rājannirmathyāmṛtam uddhṛtam /
MBh, 12, 327, 5.1 ime sabrahmakā lokāḥ sasurāsuramānavāḥ /
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 329, 17.1 viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām /
MBh, 12, 329, 17.2 sa pratyakṣaṃ devebhyo bhāgam adadat parokṣam asurebhyaḥ //
MBh, 12, 329, 18.1 atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāram asurā varam ayācanta /
MBh, 12, 329, 24.4 asurapakṣo vardhate vayaṃ kṣīyāmaḥ /
MBh, 12, 329, 44.1 aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti /
MBh, 12, 330, 25.1 na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācid vidante surāścāsurāśca /
MBh, 12, 335, 26.1 tato vigrahavantau tau vedān dṛṣṭvāsurottamau /
MBh, 12, 335, 52.1 tatastāvasurau kṛtvā vedān samayabandhanān /
MBh, 12, 335, 63.1 nirīkṣya cāsurendrau tau tato yuddhe mano dadhe /
MBh, 12, 338, 19.2 surāsurair adhyuṣitam ṛṣibhiścāmitaprabhaiḥ //
MBh, 12, 348, 3.1 surāsuragaṇānāṃ ca devarṣīṇāṃ ca bhāmini /
MBh, 12, 351, 1.2 naiṣa devo 'nilasakho nāsuro na ca pannagaḥ /
MBh, 12, 351, 5.1 na hi devā na gandharvā nāsurā na ca pannagāḥ /
MBh, 13, 12, 26.2 rājyahetor vivaditāḥ kaśyapasya surāsurāḥ //
MBh, 13, 12, 27.2 kaśyapasya surāścaiva asurāśca sutāstathā /
MBh, 13, 14, 2.2 surāsuraguro deva viṣṇo tvaṃ vaktum arhasi /
MBh, 13, 14, 8.1 tasyāham asuraghnasya kāṃścid bhagavato guṇān /
MBh, 13, 14, 55.2 śivadattavarāñ jaghnur asurendrān surā bhṛśam //
MBh, 13, 14, 58.1 tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ /
MBh, 13, 15, 47.1 saviprasaṃghāśca surāsurāśca nāgāḥ piśācāḥ pitaro vayāṃsi /
MBh, 13, 16, 29.1 devāsuramanuṣyāṇāṃ yacca guhyaṃ sanātanam /
MBh, 13, 16, 38.2 devāsuramanuṣyāṇāṃ na prakāśo bhaved iti //
MBh, 13, 16, 39.1 taṃ tvāṃ devāsuranarāstattvena na vidur bhavam /
MBh, 13, 17, 60.2 bandhanastvasurendrāṇāṃ yudhi śatruvināśanaḥ //
MBh, 13, 17, 116.2 nitya ātmasahāyaśca devāsurapatiḥ patiḥ //
MBh, 13, 17, 141.1 devāsuravinirmātā devāsuraparāyaṇaḥ /
MBh, 13, 17, 141.1 devāsuravinirmātā devāsuraparāyaṇaḥ /
MBh, 13, 17, 141.2 devāsuragurur devo devāsuranamaskṛtaḥ //
MBh, 13, 17, 141.2 devāsuragurur devo devāsuranamaskṛtaḥ //
MBh, 13, 17, 142.1 devāsuramahāmātro devāsuragaṇāśrayaḥ /
MBh, 13, 17, 142.1 devāsuramahāmātro devāsuragaṇāśrayaḥ /
MBh, 13, 17, 142.2 devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ //
MBh, 13, 17, 142.2 devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ //
MBh, 13, 17, 143.1 devātidevo devarṣir devāsuravarapradaḥ /
MBh, 13, 17, 143.2 devāsureśvaro devo devāsuramaheśvaraḥ //
MBh, 13, 17, 143.2 devāsureśvaro devo devāsuramaheśvaraḥ //
MBh, 13, 28, 28.1 devatāsuramartyeṣu yat pavitraṃ paraṃ smṛtam /
MBh, 13, 31, 20.2 devāsurasamaṃ ghoraṃ divodāso mahādyutiḥ //
MBh, 13, 33, 15.2 nāsurair na piśācaiśca śakyā jetuṃ dvijātayaḥ //
MBh, 13, 35, 19.1 brāhmaṇānāṃ paribhavād asurāḥ salileśayāḥ /
MBh, 13, 44, 6.2 asurāṇāṃ nṛpaitaṃ vai dharmam āhur manīṣiṇaḥ //
MBh, 13, 61, 91.2 na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavatyuta //
MBh, 13, 82, 8.2 devāsurasuparṇāśca prajānāṃ patayastathā /
MBh, 13, 83, 54.2 asurastārako nāma tena saṃtāpitā bhṛśam //
MBh, 13, 83, 56.2 ṛṣīṇām āśramāścaiva babhūvur asurair hṛtāḥ //
MBh, 13, 84, 1.2 asurastārako nāma tvayā dattavaraḥ prabho /
MBh, 13, 84, 6.1 sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām /
MBh, 13, 84, 48.2 asurastārako nāma brahmaṇo varadarpitaḥ /
MBh, 13, 84, 50.2 yad bhayaṃ no 'surāt tasmānnāśayeddhavyavāhana //
MBh, 13, 84, 55.2 gaṅgāyām asuraḥ kaścid bhairavaṃ nādam utsṛjat //
MBh, 13, 86, 19.2 lebhire paramaṃ harṣaṃ menire cāsuraṃ hatam //
MBh, 13, 86, 25.2 rākṣasāsurasaṃghāśca ye 'nujagmustam īśvaram //
MBh, 13, 86, 29.1 tena tasmin kumāreṇa krīḍatā nihate 'sure /
MBh, 13, 87, 4.1 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 13, 90, 14.2 sarvaṃ tad asurendrāya brahmā bhāgam akalpayat //
MBh, 13, 101, 12.1 tam arghyādibhir abhyarcya bhārgavaṃ so 'surādhipaḥ /
MBh, 13, 101, 64.1 ityetad asurendrāya kāvyaḥ provāca bhārgavaḥ /
MBh, 13, 132, 1.2 bhagavan sarvabhūteśa surāsuranamaskṛta /
MBh, 13, 140, 2.1 asurair nirjitā devā nirutsāhāśca te kṛtāḥ /
MBh, 13, 140, 10.2 ye 'nye svasthā mahīsthāśca te na dagdhā mahāsurāḥ //
MBh, 13, 140, 11.2 athainam abruvan devā bhūmiṣṭhān asurāñjahi //
MBh, 13, 141, 4.1 asurair vadhyamānāste kṣīṇaprāṇā divaukasaḥ /
MBh, 13, 141, 5.2 asurair iṣubhir viddhau candrādityāvimāvubhau //
MBh, 13, 141, 11.1 atriṇā dahyamānāṃstān dṛṣṭvā devā mahāsurān /
MBh, 13, 141, 12.1 udbhāsitaśca savitā devāstrātā hatāsurāḥ /
MBh, 13, 143, 12.1 tyājyāṃstyaktvāthāsurāṇāṃ vadhāya kāryākārye kāraṇaṃ caiva pārtha /
MBh, 13, 143, 19.1 tenāsurā vijitāḥ sarva eva tasya vikrāntair vijitānīha trīṇi /
MBh, 13, 143, 40.1 tato devān asurānmānuṣāṃśca lokān ṛṣīṃścātha pitṝn prajāśca /
MBh, 13, 145, 10.2 na surā nāsurā loke na gandharvā na pannagāḥ /
MBh, 13, 145, 13.2 babhūvur avaśāḥ pārtha viṣeduśca surāsurāḥ //
MBh, 13, 145, 24.1 asurāṇāṃ purāṇyāsaṃstrīṇi vīryavatāṃ divi /
MBh, 13, 145, 29.2 te 'surāḥ sapurāstatra dagdhā rudreṇa bhārata //
MBh, 13, 151, 3.1 devāsuragurur devaḥ sarvabhūtanamaskṛtaḥ /
MBh, 13, 153, 37.1 bhagavan devadeveśa surāsuranamaskṛta /
MBh, 14, 3, 6.1 asurāśca surāścaiva puṇyahetor makhakriyām /
MBh, 14, 5, 3.2 asurāścaiva devāśca dakṣasyāsan prajāpateḥ /
MBh, 14, 5, 7.1 vāsavo 'pyasurān sarvānnirjitya ca nihatya ca /
MBh, 14, 9, 6.2 devaiḥ saha tvam asurān sampraṇudya jighāṃsase 'dyāpyuta sānubandhān /
MBh, 14, 9, 33.2 madaṃ nāmāsuraṃ viśvarūpaṃ yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīlaḥ //
MBh, 14, 26, 7.1 devarṣayaśca nāgāśca asurāśca prajāpatim /
MBh, 14, 26, 10.1 asurāṇāṃ pravṛttastu dambhabhāvaḥ svabhāvajaḥ /
MBh, 14, 42, 62.1 taṃ viprasaṃghāśca surāsurāśca yakṣāḥ piśācāḥ pitaro vayāṃsi /
MBh, 14, 50, 11.1 devā manuṣyā gandharvāḥ piśācāsurarākṣasāḥ /
MBh, 14, 78, 20.2 devāsuraraṇaprakhyam ubhayoḥ prīyamāṇayoḥ //
MBh, 15, 35, 13.1 bṛhaspatir vā deveṣu śukro vāpyasureṣu yaḥ /
MBh, 15, 36, 14.2 ṛṣīṇāṃ ca purāṇānāṃ devāsuravimiśritāḥ //
Manusmṛti
ManuS, 1, 37.1 yakṣarakṣaḥpiśācāṃś ca gandharvāpsaraso 'surān /
ManuS, 3, 225.2 tad vipralumpanty asurāḥ sahasā duṣṭacetasaḥ //
Pāśupatasūtra
PāśupSūtra, 4, 10.0 indro vā agre asureṣu pāśupatamacarat //
Rāmāyaṇa
Rām, Bā, 1, 35.2 ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām //
Rām, Bā, 14, 9.1 ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā /
Rām, Bā, 20, 12.1 na devā narṣayaḥ kecin nāsurā na ca rākṣasāḥ /
Rām, Bā, 20, 16.2 vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ //
Rām, Bā, 26, 3.1 devāsuragaṇān vāpi sagandharvoragān api /
Rām, Bā, 26, 13.1 dhārayanty asurā yāni dadāmy etāni sarvaśaḥ /
Rām, Bā, 30, 9.1 nāsya devā na gandharvā nāsurā na ca rākṣasāḥ /
Rām, Bā, 38, 19.2 nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava //
Rām, Bā, 38, 22.2 tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ //
Rām, Bā, 44, 23.1 asurās tena daiteyāḥ surās tenāditeḥ sutāḥ /
Rām, Bā, 48, 13.2 lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ //
Rām, Bā, 64, 4.1 tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ /
Rām, Bā, 66, 9.1 naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ /
Rām, Ay, 1, 24.2 apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ /
Rām, Ay, 2, 23.2 devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ //
Rām, Ay, 9, 11.1 sa śambara iti khyātaḥ śatamāyo mahāsuraḥ /
Rām, Ay, 16, 21.1 purā devāsure yuddhe pitrā te mama rāghava /
Rām, Ay, 22, 18.1 mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ /
Rām, Ay, 45, 10.1 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
Rām, Ay, 57, 2.2 āviveśopasargas taṃ tamaḥ sūryam ivāsuram //
Rām, Ay, 80, 11.1 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi /
Rām, Ay, 99, 4.1 devāsure ca saṃgrāme jananyai tava pārthivaḥ /
Rām, Ār, 10, 53.2 bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau //
Rām, Ār, 10, 59.2 anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ //
Rām, Ār, 11, 32.1 anena dhanuṣā rāma hatvā saṃkhye mahāsurān /
Rām, Ār, 22, 28.2 cakrahasto yathā yuddhe sarvān asurapuṃgavān //
Rām, Ār, 30, 7.1 devāsuravimardeṣu vajrāśanikṛtavraṇam /
Rām, Ār, 38, 7.2 na vyāvartayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 45, 22.1 yena vitrāsitā lokāḥ sadevāsurapannagāḥ /
Rām, Ār, 53, 19.2 neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 54, 8.1 asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa /
Rām, Ki, 9, 7.1 sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam /
Rām, Ki, 9, 9.2 asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam //
Rām, Ki, 9, 11.2 praviveśāsuro vegād āvām āsādya viṣṭhitau //
Rām, Ki, 9, 18.1 nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ /
Rām, Ki, 9, 21.2 ājagāma ripuṃ hatvā vālī tam asurottamam //
Rām, Ki, 10, 9.1 viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ /
Rām, Ki, 10, 15.2 nihataś ca mayā tatra so 'suro bandhubhiḥ saha //
Rām, Ki, 11, 10.2 abravīd vacanaṃ rājann asuraṃ kālacoditam //
Rām, Ki, 11, 14.1 taṃ bhītam iti vijñāya samudram asurottamaḥ /
Rām, Ki, 11, 20.2 anuktapūrvaṃ dharmātmā krodhāt tam asurottamam //
Rām, Ki, 11, 35.1 sa prahasyābravīn mandaṃ krodhāt tam asurottamam /
Rām, Ki, 13, 19.2 āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ //
Rām, Ki, 28, 21.1 kāmaṃ khalu śaraiḥ śaktaḥ surāsuramahoragān /
Rām, Ki, 28, 23.1 na devā na ca gandharvā nāsurā na marudgaṇāḥ /
Rām, Ki, 31, 19.2 sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat //
Rām, Ki, 39, 32.1 tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ /
Rām, Ki, 43, 3.1 sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ /
Rām, Ki, 47, 15.2 dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam //
Rām, Ki, 47, 20.1 asuro nyapatad bhūmau paryasta iva parvataḥ /
Rām, Ki, 57, 13.2 devāsuravimardāṃś ca amṛtasya ca manthanam //
Rām, Su, 1, 80.1 tvam ihāsurasaṃghānāṃ pātālatalavāsinām /
Rām, Su, 2, 34.1 tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ /
Rām, Su, 6, 3.1 gṛhāṇi nānāvasurājitāni devāsuraiś cāpi supūjitāni /
Rām, Su, 18, 20.2 aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ //
Rām, Su, 19, 24.2 asurebhyaḥ śriyaṃ dīptāṃ viṣṇustribhir iva kramaiḥ //
Rām, Su, 31, 4.1 surāṇām asurāṇāṃ ca nāgagandharvarakṣasām /
Rām, Su, 33, 80.1 hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt /
Rām, Su, 34, 34.1 tatra yadyantarā mṛtyur yadi devāḥ sahāsurāḥ /
Rām, Su, 36, 37.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 37, 14.1 na hi paśyāmi martyeṣu nāmareṣvasureṣu vā /
Rām, Su, 41, 15.1 sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān /
Rām, Su, 44, 7.1 sanāgayakṣagandharvā devāsuramaharṣayaḥ /
Rām, Su, 44, 13.1 kāmaṃ lokāstrayaḥ sendrāḥ sasurāsuramānavāḥ /
Rām, Su, 44, 37.2 sa kapir nāśayāmāsa sahasrākṣa ivāsurān //
Rām, Su, 45, 5.1 surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam /
Rām, Su, 45, 12.2 tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ //
Rām, Su, 45, 28.2 parākramo hyasya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ //
Rām, Su, 46, 2.1 tvam astravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā /
Rām, Su, 46, 3.1 tavāstrabalam āsādya nāsurā na marudgaṇāḥ /
Rām, Su, 46, 24.2 kapiśca rakṣo'dhipateśca putraḥ surāsurendrāviva baddhavairau //
Rām, Su, 48, 14.1 astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api /
Rām, Su, 49, 17.2 śarāṇām agrataḥ sthātuṃ śakto devāsureṣvapi //
Rām, Su, 49, 25.1 sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ /
Rām, Su, 50, 9.2 vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām //
Rām, Su, 50, 15.1 parākramotsāhamanasvināṃ ca surāsurāṇām api durjayena /
Rām, Su, 58, 12.1 sadevāsurayuddheṣu gandharvoragapakṣiṣu /
Rām, Su, 65, 19.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Yu, 4, 80.2 durgaṃ durgam amārgaṃ tam agādham asurālayam //
Rām, Yu, 13, 21.2 laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ //
Rām, Yu, 16, 28.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 18, 13.2 devāsure jāmbavatā labdhāśca bahavo varāḥ //
Rām, Yu, 26, 11.2 surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau //
Rām, Yu, 26, 12.2 adharmo rakṣasāṃ pakṣo hyasurāṇāṃ ca rāvaṇa //
Rām, Yu, 31, 47.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 33, 45.2 vimarde tumule tasmin devāsuraraṇopame //
Rām, Yu, 36, 13.2 sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ //
Rām, Yu, 38, 30.1 nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ /
Rām, Yu, 40, 47.1 asurā vā mahāvīryā dānavā vā mahābalāḥ /
Rām, Yu, 44, 37.2 mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe //
Rām, Yu, 45, 12.2 rākṣasendram uvācedam asurendram ivośanā //
Rām, Yu, 47, 61.2 ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ //
Rām, Yu, 47, 135.1 tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaśca /
Rām, Yu, 49, 7.1 ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ /
Rām, Yu, 50, 18.1 devāsuravimardeṣu bahuśo rākṣasarṣabha /
Rām, Yu, 50, 18.2 tvayā devāḥ prativyūhya nirjitāścāsurā yudhi /
Rām, Yu, 55, 58.2 gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ //
Rām, Yu, 55, 129.2 nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtram ivāmarādhipaḥ //
Rām, Yu, 56, 7.2 dakṣiṇo yaṃ samāśritya na bibhemi surāsurān //
Rām, Yu, 59, 31.1 surāsurair avadhyatvaṃ dattam asmai svayambhuvā /
Rām, Yu, 63, 40.2 kumbhakarṇastu vīryeṇa sahate ca surāsurān //
Rām, Yu, 71, 21.2 tvam atisṛja ripor vadhāya vāṇīm asurapuronmathane yathā mahendraḥ //
Rām, Yu, 71, 22.1 samāptakarmā hi sa rākṣasendro bhavatyadṛśyaḥ samare surāsuraiḥ /
Rām, Yu, 77, 20.2 devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ //
Rām, Yu, 78, 15.2 durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ //
Rām, Yu, 80, 24.2 nāsurebhyo na devebhyo bhayaṃ mama kadācana //
Rām, Yu, 80, 25.2 devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ //
Rām, Yu, 80, 27.2 devāsuravimardeṣu mama dattaṃ svayambhuvā //
Rām, Yu, 91, 7.1 ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ /
Rām, Yu, 91, 8.1 daśagrīvaṃ jayetyāhur asurāḥ samavasthitāḥ /
Rām, Yu, 98, 14.1 asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā /
Rām, Yu, 98, 16.1 yo na śakyaḥ surair hantuṃ na yakṣair nāsuraistathā /
Rām, Yu, 105, 25.1 mahendraśca kṛto rājā baliṃ baddhvā mahāsuram /
Rām, Utt, 5, 10.2 saṃtāpayantastrīṃl lokān sadevāsuramānuṣān //
Rām, Utt, 5, 15.2 surāsurān prabādhante varadānāt sunirbhayāḥ //
Rām, Utt, 6, 9.1 nāhaṃ tānnihaniṣyāmi avadhyā mama te 'surāḥ /
Rām, Utt, 23, 10.1 na hyayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ /
Rām, Utt, 23, 10.2 na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ //
Rām, Utt, 25, 11.2 prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ //
Rām, Utt, 35, 52.1 tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ /
Rām, Utt, 39, 2.1 gamyatāṃ saumya kiṣkindhāṃ durādharṣāṃ surāsuraiḥ /
Rām, Utt, 49, 5.1 yo hi devān sagandharvān asurān saha rākṣasaiḥ /
Rām, Utt, 53, 3.2 lolāputro 'bhavajjyeṣṭho madhur nāma mahāsuraḥ //
Rām, Utt, 53, 8.1 yāvat suraiśca vipraiśca na virudhyer mahāsura /
Rām, Utt, 53, 10.1 evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ /
Rām, Utt, 53, 15.2 bhavanaṃ cāsuraśreṣṭhaḥ kārayāmāsa suprabham //
Rām, Utt, 55, 10.2 svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ //
Rām, Utt, 61, 19.2 dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam //
Rām, Utt, 61, 21.1 sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam /
Rām, Utt, 75, 4.1 purā kila mahābāho devāsurasamāgame /
Rām, Utt, 76, 4.2 tena yuṣmatpriyārthaṃ vai nāhaṃ hanmi mahāsuram //
Rām, Utt, 76, 9.1 bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ /
Rām, Utt, 76, 10.2 tad araṇyam upākrāman yatra vṛtro mahāsuraḥ //
Rām, Utt, 76, 11.1 te 'paśyaṃstejasā bhūtaṃ tapantam asurottamam /
Rām, Utt, 76, 12.1 dṛṣṭvaiva cāsuraśreṣṭhaṃ devāstrāsam upāgaman /
Rām, Utt, 78, 5.1 suraiśca paramodārair daiteyaiśca mahāsuraiḥ /
Rām, Utt, 90, 21.2 rāghavānugatā dūraṃ durādharṣā surāsuraiḥ //
Saundarānanda
SaundĀ, 11, 47.1 asurāḥ pūrvadevāstu surairapahṛtaśriyaḥ /
SaundĀ, 11, 48.1 kiṃca rājarṣibhistāvadasurairvā surādibhiḥ /
Agnipurāṇa
AgniPur, 3, 2.2 stutvā kṣīrābdhigaṃ viṣṇum ūcuḥ pālaya cāsurāt //
AgniPur, 3, 3.1 brahmādikān hariḥ prāha sandhiṃ kurvantu cāsuraiḥ /
AgniPur, 3, 3.2 kṣīrābdhimathanārthaṃ hi amṛtārthaṃ śriye 'surāḥ //
AgniPur, 4, 1.3 hiraṇyākṣo 'sureśo 'bhūt devān jitvā divi sthitaḥ //
Amarakośa
AKośa, 1, 12.1 asurā daityadaiteyadanujendrāridānavāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 56.1 yā sarvauṣadhisampūrṇān mathyamānāt surāsuraiḥ /
AHS, Cikitsitasthāna, 15, 17.2 nainaṃ prāpyābhivardhante rogā viṣṇum ivāsurāḥ //
AHS, Utt., 35, 1.3 mathyamāne jalanidhāvamṛtārthaṃ surāsuraiḥ /
AHS, Utt., 36, 83.2 hanti sarvaviṣāṇyetad vajraṃ vajram ivāsurān //
AHS, Utt., 39, 173.2 cakrojjvalabhujaṃ bhītā nārasiṃham ivāsurāḥ //
Bodhicaryāvatāra
BoCA, 3, 33.2 purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ //
BoCA, 10, 50.2 devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 191.1 surāsuroragastrīṇāṃ nindantī rūpasaṃpadam /
BKŚS, 15, 71.1 amarāsuragandharvapiśācapretarākṣasām /
BKŚS, 17, 68.2 gṛhād asurakanyānāṃ mahāsurapurād iva //
BKŚS, 17, 68.2 gṛhād asurakanyānāṃ mahāsurapurād iva //
BKŚS, 18, 67.2 asurāntaḥpurākāraṃ prāviśaṃ bhavaneśvaram //
BKŚS, 18, 447.1 yathāsurabilaṃ bālaḥ śāsanān mantravādinaḥ /
BKŚS, 19, 85.1 yadi te 'sti mayi prītis tataḥ krīḍatsurāsuram /
BKŚS, 19, 115.1 surāsuranarāṇāṃ hi kasyāyaṃ na manoharaḥ /
BKŚS, 20, 81.1 athānyatrāham adrākṣaṃ ninditāsurakanyakām /
BKŚS, 21, 53.1 ayaṃ tu taruṇaḥ kalyaḥ kāntikṣiptasurāsuraḥ /
BKŚS, 25, 101.2 lajjitāsurakanyāsu tādṛśīṣu tu kā kathā //
BKŚS, 28, 108.1 sarvathā puṇyavantas te surāsuranaroragāḥ /
Daśakumāracarita
DKCar, 1, 2, 16.1 bhūsurottama aham asurottamanandinī kālindī nāma /
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
Divyāvadāna
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 17, 431.1 tatra ca teṣāṃ devānāṃ devāsurasaṃgrāmaṃ bhavati //
Divyāv, 17, 432.1 tatra yadyasurāḥ parājayante paścādasurapuryāṃ dvārāṇi badhnanti //
Divyāv, 17, 432.1 tatra yadyasurāḥ parājayante paścādasurapuryāṃ dvārāṇi badhnanti //
Divyāv, 17, 435.1 teṣāmevaṃ devāsurāṇāṃ parasparataḥ saṃbhrama utpannaḥ //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 17, 441.1 asuraiḥ śrutaḥ //
Divyāv, 17, 442.1 taṃ śrutvā asurāḥ kathayanti kasyaiṣa guṇaśabdas taiḥ śrutaṃ rājño mūrdhātasyaiṣa guṇaśabdaḥ //
Divyāv, 17, 444.1 paścādrājā mūrdhāto nirgatastasmādeva nagarāt teṣāṃ devānāmasurair bhagnakānāṃ svaṃ ca kāyaṃ saṃnahya //
Divyāv, 17, 445.1 dharmatā ca punareṣāṃ devāsurāṇām yudhyatāṃ rathā vaihāyasena tiṣṭhanti //
Divyāv, 17, 447.1 rājño mūrdhātasya sarveṣāmapyasurāṇāṃ vaihāyasamabhyudgamyoparisthitaḥ //
Divyāv, 17, 448.1 paścāt te 'surāḥ kathayanti ka eṣo 'smākamuparivihāyasamabhyudgato yatastaiḥ śrutaṃ manuṣyarājā eṣa mūrdhāto nāma //
Divyāv, 17, 479.1 anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ śaraṇagamanaśikṣāpadeṣu vyavasthāpitāḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 20, 3.1 satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrair nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakair devair nāgairyakṣairasurairgaruḍairgandharvaiḥ kinnarairmahoragaiḥ //
Harivaṃśa
HV, 2, 12.2 devāsurāṇām ācāryaḥ ślokam apy uśanā jagau //
HV, 3, 3.2 ṛṣīn devān sagandharvān asurān atha rākṣasān //
HV, 6, 25.1 asuraiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 6, 27.1 tayaite māyayādyāpi sarve māyāvino 'surāḥ /
HV, 15, 59.2 tryaham unmattavad yuddhaṃ devāsuram ivābhavat //
HV, 21, 13.1 yatra devāsure yuddhe samupoḍhe sudāruṇe /
HV, 21, 13.2 devāś caivāsurāś caiva pitāmaham athābruvan //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 60.1 etāvad abhidhāya visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanāradaskandhavinyasyahastaḥ samucitāhnikakaraṇāyodatiṣṭhat //
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kirātārjunīya
Kir, 5, 30.1 yenāpaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe /
Kir, 12, 35.2 pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ //
Kir, 15, 8.2 kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ //
Kir, 15, 12.1 nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ /
Kir, 18, 22.2 jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam //
Kumārasaṃbhava
KumSaṃ, 2, 32.1 bhavallabdhavarodīrṇas tārakākhyo mahāsuraḥ /
KumSaṃ, 4, 29.1 amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 49.2 asurās tena hanyante sāvalepās tvayā nṛpāḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 81.2 jayaty asuraniḥśaṅkasurānandotsavadhvajaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 35.1 anayaiva jagatsarvaṃ sadevāsuramānuṣam /
KūPur, 1, 2, 11.2 devīdamakhilaṃ viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 2, 94.1 trailokyamakhilaṃ sraṣṭuṃ sadevāsuramānuṣam /
KūPur, 1, 4, 41.1 tasminnaṇḍe 'bhavad viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 7, 38.1 tato devāsurapitṝn manuṣyāṃśca catuṣṭayam /
KūPur, 1, 7, 39.2 tato 'sya jaghanāt pūrvamasurā jajñire sutāḥ //
KūPur, 1, 7, 40.1 utsasarjāsurān sṛṣṭvā tāṃ tanuṃ puruṣottamaḥ /
KūPur, 1, 7, 46.1 tasmād devāsurāḥ sarve manavo mānavāstathā /
KūPur, 1, 9, 22.1 trailokyametat sakalaṃ sadevāsuramānuṣam /
KūPur, 1, 9, 86.3 pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 10, 2.2 mahāsurau samāyātau bhrātarau madhukaiṭabhau //
KūPur, 1, 10, 4.2 trailokyakaṇṭakāvetāvasurau hantumarhasi //
KūPur, 1, 11, 13.2 śivā satī haimavatī surāsuranamaskṛtā //
KūPur, 1, 11, 249.1 prahīṇaśokaṃ vimalaṃ pavitraṃ surāsurair arcitapādapadmam /
KūPur, 1, 15, 1.3 sasarja devān gandharvān ṛṣīṃścaivāsuroragān //
KūPur, 1, 15, 38.1 asurā ūcuḥ /
KūPur, 1, 15, 39.1 tataḥ sahāsuravarairhiraṇyakaśipuḥ svayam /
KūPur, 1, 15, 52.2 vadhāya prerayāmāsa narasiṃhasya so 'suraḥ //
KūPur, 1, 15, 54.1 tatsaṃniyogādasuraḥ prahrādo viṣṇumavyayam /
KūPur, 1, 15, 70.1 anuhrādādayaḥ putrā anye ca śataśo 'surāḥ /
KūPur, 1, 15, 72.1 gate nārāyaṇe daityaḥ prahrādo 'surasattamaḥ /
KūPur, 1, 15, 81.1 tataḥ kadācidasuro brāhmaṇaṃ gṛhamāgatam /
KūPur, 1, 15, 82.2 śaśāpāsurarājānaṃ krodhasaṃraktalocanaḥ //
KūPur, 1, 15, 89.2 avāpa tanmahad rājyamandhako 'surapuṅgavaḥ //
KūPur, 1, 15, 116.2 ādeśaṃ pratyapadyanta śirasāsuravidviṣoḥ //
KūPur, 1, 15, 137.1 dṛṣṭvā parāhataṃ sainyamandhako 'pi mahāsuraḥ /
KūPur, 1, 15, 217.2 surāsurairyadarcitaṃ namāmi te padāmbujam //
KūPur, 1, 16, 2.1 devāñjitvā sadevendrān bahūn varṣān mahāsuraḥ /
KūPur, 1, 16, 4.1 dṛṣṭvā siṃhāsanagato brahmaputraṃ mahāsuraḥ /
KūPur, 1, 16, 7.1 so 'bravīd bhagavān devo dharmayuktaṃ mahāsuram /
KūPur, 1, 16, 9.1 ityukto 'surarājastaṃ punaḥ prāha mahāmunim /
KūPur, 1, 16, 12.1 sa tasya putro matimān balirnāma mahāsuraḥ /
KūPur, 1, 16, 29.2 prahlādamasuraṃ vṛddhaṃ praṇamyāha pitāmaham //
KūPur, 1, 16, 31.1 niśamya tasya vacanaṃ ciraṃ dhyātvā mahāsuraḥ /
KūPur, 1, 16, 32.3 dadhārāsuranāśārthaṃ mātā taṃ tridivaukasām //
KūPur, 1, 16, 50.1 samprāpyāsurarājasya samīpaṃ bhikṣuko hariḥ /
KūPur, 1, 16, 66.2 prahlādenāsuravarairviṣṇunā viṣṇutatparaḥ //
KūPur, 1, 17, 3.2 tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ //
KūPur, 1, 19, 19.2 dhundhumāratvamagamad dhundhuṃ hatvā mahāsuram //
KūPur, 1, 21, 67.1 uvāca bhagavān ghoraḥ prasādād bhavato 'suraḥ /
KūPur, 1, 26, 3.1 hatvā ca kaṃsaṃ narakamanyāṃśca śataśo 'surān /
KūPur, 1, 26, 3.2 vijitya līlayā śakraṃ jitvā bāṇaṃ mahāsuram //
KūPur, 1, 39, 41.2 bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam //
KūPur, 1, 42, 22.2 mahāntakādyairnāgaiśca prahlādenāsureṇa ca //
KūPur, 1, 49, 16.2 manurvasuśca tatrendro babhūvāsuramardanaḥ //
KūPur, 1, 49, 44.2 tayā saṃmohayed viśvaṃ sadevāsuramānuṣam //
KūPur, 2, 22, 18.2 asuropahataṃ sarvaṃ tilaiḥ śudhyatyajena vā //
KūPur, 2, 38, 10.1 sadevāsuragandharvā ṛṣayaśca tapodhanāḥ /
KūPur, 2, 39, 52.1 asurā yodhitāstatra vāsudevena koṭiśaḥ /
KūPur, 2, 44, 3.2 dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam //
Laṅkāvatārasūtra
LAS, 2, 64.1 nakṣatrā bhāskaraḥ somastīrthyā devāsurāstathā /
Liṅgapurāṇa
LiPur, 1, 20, 39.1 śrutvāpratimakarmā hi bhagavānasurāntakṛt /
LiPur, 1, 42, 34.1 tvayā tatkṣamyatāṃ vatsa stavastavya surāsuraiḥ /
LiPur, 1, 44, 38.1 tato gaṇādhipāḥ sarve tato devāstato 'surāḥ /
LiPur, 1, 45, 19.2 mahāntakādyair nāgaiś ca prahlādenāsureṇa ca //
LiPur, 1, 53, 61.1 saṃbhāvitā sā sakalāmarendraiḥ sarvapravṛttistu surāsurāṇām /
LiPur, 1, 60, 4.2 devāsuragurū dvau tu bhānumantau mahāgrahau //
LiPur, 1, 60, 6.1 bhavatyasmājjagatkṛtsnaṃ sadevāsuramānuṣam /
LiPur, 1, 61, 17.2 śukro devastu vijñeyo bhārgavo 'surayājakaḥ //
LiPur, 1, 61, 20.2 svarbhānuḥ siṃhikāputro bhūtasaṃtāpano 'suraḥ //
LiPur, 1, 65, 142.1 nityo dhātā sahāyaś ca devāsurapatiḥ patiḥ /
LiPur, 1, 65, 159.2 devāsuravinirmātā devāsuraparāyaṇaḥ //
LiPur, 1, 65, 159.2 devāsuravinirmātā devāsuraparāyaṇaḥ //
LiPur, 1, 65, 160.1 devāsuragurur devo devāsuranamaskṛtaḥ /
LiPur, 1, 65, 160.1 devāsuragurur devo devāsuranamaskṛtaḥ /
LiPur, 1, 65, 160.2 devāsuramahāmātro devāsuragaṇāśrayaḥ //
LiPur, 1, 65, 160.2 devāsuramahāmātro devāsuragaṇāśrayaḥ //
LiPur, 1, 65, 161.1 devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ /
LiPur, 1, 65, 161.1 devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ /
LiPur, 1, 65, 161.2 devādhidevo devarṣir devāsuravarapradaḥ //
LiPur, 1, 65, 162.1 devāsureśvaro viṣṇur devāsuramaheśvaraḥ /
LiPur, 1, 65, 162.1 devāsureśvaro viṣṇur devāsuramaheśvaraḥ /
LiPur, 1, 70, 198.1 tato devāsurapitṝn mānuṣāṃś ca catuṣṭayam /
LiPur, 1, 70, 200.1 tato'sya jaghanātpūrvamasurā jajñire sutāḥ /
LiPur, 1, 70, 200.2 asuḥ prāṇaḥ smṛto viprās tajjanmānas tato'surāḥ //
LiPur, 1, 70, 201.1 yayā sṛṣṭāsurāḥ sarve tāṃ tanuṃ sa vyapohata /
LiPur, 1, 70, 219.2 tanvā yayāsurān rātrau jaghanādasṛjatprabhuḥ //
LiPur, 1, 70, 220.2 etānyeva bhaviṣyāṇāṃ devānāmasuraiḥ saha //
LiPur, 1, 70, 250.1 sṛṣṭvā catuṣṭayaṃ pūrvaṃ devāsuranarānpitṝn /
LiPur, 1, 71, 13.1 nāsti sarvāmaratvaṃ vai nivartadhvam ato'surāḥ /
LiPur, 1, 71, 49.1 asurā durmadāḥ pāpā api devairmahābalaiḥ /
LiPur, 1, 71, 112.2 tvameva daityāsurabhūtasaṃghān devān narān sthāvarajaṅgamāṃś ca //
LiPur, 1, 71, 113.1 pāhi nānyā gatiḥ śaṃbho vinihatyāsurottamān /
LiPur, 1, 71, 114.2 jalāśrayādeva jaḍīkṛtāś ca surāsurāstadvadajasya sarvam //
LiPur, 1, 71, 140.2 dṛṣṭvāpi devadeveśaṃ devānāṃ cāsuradviṣām //
LiPur, 1, 72, 34.2 paśūnāmādhipatyaṃ me dattaṃ hanmi tato 'surān //
LiPur, 1, 72, 42.2 tasmādvai paśavaḥ sarve devāsuranarāḥ prabhoḥ //
LiPur, 1, 72, 55.2 surāsureśaṃ sahasraraśmir bhagavān sutīkṣṇaḥ //
LiPur, 1, 72, 65.1 vighnaṃ gaṇeśo'pyasureśvarāṇāṃ kṛtvā surāṇāṃ bhagavānavighnam /
LiPur, 1, 72, 66.2 prakampayantī ca tadā surendrān mahāsurāsṛṅmadhupānamattā //
LiPur, 1, 72, 159.1 sraṣṭre namaḥ sarvasurāsurāṇāṃ bhartre ca hartre jagatāṃ vidhātre /
LiPur, 1, 72, 159.2 netre surāṇāmasureśvarāṇāṃ dātre praśāstre mama sarvaśāstre //
LiPur, 1, 72, 163.1 aho vicitraṃ tava devadeva viceṣṭitaṃ sarvasurāsureśa /
LiPur, 1, 79, 10.1 saṃśodhya ca śubhaṃ liṅgam amarāsurapūjitam /
LiPur, 1, 81, 56.2 hitāya devāsurasiddhamartyavidyādharāṇāṃ paramaṃ śivena //
LiPur, 1, 82, 7.2 sūkṣmaḥ surāsureśāno viśveśo gaṇapūjitaḥ //
LiPur, 1, 82, 33.2 hatāsuramahāvṛkṣo brahmavidyāmahotkaṭaḥ //
LiPur, 1, 82, 37.1 caturbhistanubhir nityaṃ sarvāsuranibarhaṇaḥ /
LiPur, 1, 82, 61.2 ete 'surā mahātmāno mahādevaparāyaṇāḥ //
LiPur, 1, 82, 108.1 trinetrā varadā devī mahiṣāsuramardinī /
LiPur, 1, 85, 7.2 naṣṭe devāsure caiva naṣṭe coragarākṣase //
LiPur, 1, 85, 26.1 tanmāhātmyāt tadā lokān sadevāsuramānuṣān /
LiPur, 1, 92, 91.1 madhyameśvaramityevaṃ khyātaḥ sarvasurāsuraiḥ /
LiPur, 1, 92, 95.1 purā jambūkarūpeṇa asuro devakaṇṭakaḥ /
LiPur, 1, 92, 96.2 adyāpi jagati khyātaṃ surāsuranamaskṛtam //
LiPur, 1, 93, 7.1 evaṃ saṃpīḍya vai devān andhako'pi mahāsuraḥ /
LiPur, 1, 93, 11.1 athāśeṣāsurāṃstasya koṭikoṭiśatais tataḥ /
LiPur, 1, 94, 3.3 purāndhakāsureśasya pitā kālāntakopamaḥ //
LiPur, 1, 94, 15.2 dharādharaiḥ sarvajanaiḥ samudraiḥ surāsuraiḥ sevitacandravaktra //
LiPur, 1, 94, 16.1 tvayaiva deveśa vibho kṛtaś ca jayaḥ surāṇāmasureśvarāṇām /
LiPur, 1, 95, 19.1 dṛṣṭvā surāsuramahoragasiddhasādhyās tasmin kṣaṇe hariviriñcimukhā nṛsiṃham /
LiPur, 1, 96, 108.2 surāsurāḥ samprasūtās tvattaḥ sarve maheśvara //
LiPur, 1, 96, 109.1 brahmā ca indro viṣṇuś ca yamādyā na surāsurān /
LiPur, 1, 97, 13.2 kiṃ kṛtyamasureśāna yuddhenānena sāṃpratam //
LiPur, 1, 98, 2.2 devānām asurendrāṇām abhavacca sudāruṇaḥ /
LiPur, 1, 98, 19.1 labdhvā rathāṅgaṃ tenaiva nihatya ca mahāsurān /
LiPur, 1, 98, 117.1 devāsuragururdevo devāsuranamaskṛtaḥ /
LiPur, 1, 98, 117.1 devāsuragururdevo devāsuranamaskṛtaḥ /
LiPur, 1, 98, 117.2 devāsuramahāmātro devāsuramahāśrayaḥ //
LiPur, 1, 98, 117.2 devāsuramahāmātro devāsuramahāśrayaḥ //
LiPur, 1, 98, 118.1 devādidevo devarṣidevāsuravarapradaḥ /
LiPur, 1, 98, 118.2 devāsureśvaro divyo devāsuramaheśvaraḥ //
LiPur, 1, 98, 118.2 devāsureśvaro divyo devāsuramaheśvaraḥ //
LiPur, 1, 98, 183.1 mayi bhaktaś ca vandyaś ca pūjyaścaiva surāsuraiḥ /
LiPur, 1, 101, 9.1 tasya putrāstrayaścāpi tārakākṣo mahāsuraḥ /
LiPur, 1, 101, 30.1 līlayaiva mahāsenaḥ prabalaṃ tārakāsuram /
LiPur, 1, 104, 3.1 asurā yātudhānāś ca rākṣasāḥ krūrakarmiṇaḥ /
LiPur, 1, 104, 28.1 atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ /
LiPur, 1, 106, 2.2 dāruko 'surasambhūtas tapasā labdhavikramaḥ /
LiPur, 1, 106, 4.1 yamamindramanuprāpya strīvadhya iti cāsuraḥ /
LiPur, 1, 107, 25.2 saha surāsurasiddhamahoragair amararājatanuṃ svayamāsthitaḥ //
LiPur, 2, 10, 30.1 devān pātyasurān hanti trailokyamakhilaṃ sthitaḥ /
LiPur, 2, 10, 31.2 majjayatyājñayā tasya pāśairbadhnāti cāsurān //
LiPur, 2, 11, 31.2 pratiṣṭhāpya prayatnena pūjayanti surāsurāḥ //
LiPur, 2, 26, 24.1 rudrebhyo mātṛgaṇebhyo yakṣebhyo 'surebhyo grahebhyo rākṣasebhyo nāgebhyo nakṣatrebhyo viśvagaṇebhyaḥ kṣetrapālebhyaḥ atha vāyuvaruṇadigbhāge kṣetrapālabaliṃ kṣipet /
LiPur, 2, 27, 57.1 varuṇāsurayormadhye prāptiṃ vai madhyato yajet /
LiPur, 2, 47, 2.2 munivarāśca gaṇāśca surāsurā naravarāḥ śivaliṅgamayāḥ punaḥ //
LiPur, 2, 50, 4.2 trailokyamakhilaṃ jitvā sadevāsuramānuṣam //
Matsyapurāṇa
MPur, 1, 25.2 tadā prāha manurbhītaḥ ko 'pi tvamasureśvaraḥ //
MPur, 4, 18.1 avatīryāsuradhvaṃsī dvārakām adhivatsyati /
MPur, 4, 55.3 devāsuramanuṣyādi tābhyaḥ sarvamabhūjjagat //
MPur, 7, 65.2 na jagmuraikyamasurairataste suravallabhāḥ //
MPur, 10, 20.2 asurairapi dugdheyamāyase śakrapīḍinīm //
MPur, 13, 16.2 nirdahantī tadātmānaṃ sadevāsurakiṃnaraiḥ //
MPur, 15, 3.2 yāṃś ca devāsuragaṇā gandharvāpsarasāṃ gaṇāḥ //
MPur, 23, 40.1 nakṣatradaityāsurasainyayuktaḥ śanaiścarāṅgārakavṛddhatejāḥ /
MPur, 24, 37.1 devāsuramanuṣyāṇāmabhūtsa vijayī tadā /
MPur, 24, 38.2 tato devāsuraiḥ pṛṣṭaḥ prāha devaścaturmukhaḥ //
MPur, 24, 40.2 nāsuraiḥ pratipannaṃ tatpratipannaṃ suraistathā //
MPur, 25, 8.1 surāṇāmasurāṇāṃ ca samajāyata vai mithaḥ /
MPur, 25, 12.1 asurāstu nijaghnuryānsurānsamaramūrdhani /
MPur, 25, 21.2 asurendrapure śukraṃ praṇamyedamuvāca ha //
MPur, 25, 39.3 prāyacchan brāhmaṇāyaiva surāyāmasurāstadā //
MPur, 25, 47.3 asaṃśayaṃ māmasurā dviṣanti ye me śiṣyānāgatānsūdayanti //
MPur, 25, 51.1 asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya /
MPur, 26, 10.1 asurairhanyamāne tu kace tvayi punaḥ punaḥ /
MPur, 27, 26.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MPur, 29, 10.2 samudraṃ praviśadhvaṃ vo diśo vā vrajatāsurāḥ /
MPur, 29, 12.2 yatkiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MPur, 29, 13.2 yatkiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MPur, 30, 9.3 śuko nāmāsuraguruḥ sutāṃ jānīhi tasya mām //
MPur, 30, 11.3 asurendrasutā subhūḥ paraṃ kautūhalaṃ hi me //
MPur, 43, 33.2 bhavantyatīva niśceṣṭāḥ pātālasthā mahāsurāḥ //
MPur, 47, 12.2 kartuṃ dharmasya saṃsthānamasurāṇāṃ praṇāśanam //
MPur, 47, 26.2 devāsure hatā ye ca tv asurā ye mahābalāḥ //
MPur, 47, 35.1 devāsuravimardeṣu jāyate harirīśvaraḥ /
MPur, 47, 36.2 sakhyamāsītparamakaṃ devānāmasuraiḥ saha //
MPur, 47, 37.1 yugākhyāsurasampūrṇaṃ hy āsīd atyākulaṃ jagat /
MPur, 47, 37.2 nideśasthāyinaścāpi tayordevāsurāḥ samam //
MPur, 47, 38.2 devānāmasurāṇāṃ ca ghoraḥ kṣayakaro mahān //
MPur, 47, 39.2 bhṛgoḥ śāpanimittaṃ tu devāsurakṛte tadā //
MPur, 47, 40.2 kathaṃ devāsurakṛte vyāpāraṃ prāptavānsvataḥ /
MPur, 47, 40.3 devāsuraṃ yathā vṛttaṃ tannaḥ prabrūhi pṛcchatām //
MPur, 47, 50.2 asurāśca piśācāśca dānavāścāndhakāhave //
MPur, 47, 55.1 devāsurakṣayakarāḥ prajānāṃ tu hitāya vai /
MPur, 47, 58.2 tāvatkālaṃ tu prahlādo nivṛtto hy asuraiḥ saha //
MPur, 47, 59.1 indrāstrayaste vijñeyā asurāṇāṃ mahaujasaḥ /
MPur, 47, 61.3 tato'surānparityajya śukro devānagacchata //
MPur, 47, 64.1 mā bhaiṣṭa dhārayiṣyāmi tejasā svena vo 'surāḥ /
MPur, 47, 70.1 rakṣāṃ kāvyena saṃhṛtya devāste'pyasurārditāḥ /
MPur, 47, 70.2 kāvyaṃ dṛṣṭvā sthitaṃ devā niḥśaṅkamasurāñjahuḥ //
MPur, 47, 73.1 mahāsurā dvādaśasu saṃgrāmeṣu surair hatāḥ /
MPur, 47, 76.1 tataste kṛtasaṃvādā devān ūcustadāsurāḥ /
MPur, 47, 80.2 tatsaṃdiśyāsurānkāvyo mahādevaṃ prapadyata //
MPur, 47, 81.3 parābhavāya devānāmasurāṇāṃ jayāya ca //
MPur, 47, 84.2 tadā tasmingate śukre hy asurāṇāṃ hitāya vai /
MPur, 47, 85.1 tadbuddhvā nītipūrvaṃ tu rājye nyaste tadāsuraiḥ /
MPur, 47, 86.1 dṛṣṭvāsuragaṇā devānpragṛhītāyudhānpunaḥ /
MPur, 47, 93.1 tayā cābhyupapannāṃstāndṛṣṭvā devāstato'surān /
MPur, 47, 149.1 asuraghnāya svāghnāya mṛtyughne yajñiyāya ca /
MPur, 47, 182.2 kāvyasya rūpamāsthāya asurān samupāhvayat //
MPur, 47, 188.1 tato gatvāsurāndṛṣṭvā devācāryeṇa dhīmatā /
MPur, 47, 191.2 abravīt sampramūḍheṣu kāvyastānasurāṃstadā //
MPur, 47, 193.1 ityuktā hy asurāstena tāv ubhau samavekṣya ca /
MPur, 47, 193.2 yadāsurā viśeṣaṃ tu na jānantyubhayostayoḥ //
MPur, 47, 195.1 saṃmohayati rūpeṇa māmakenaiṣa vo 'surāḥ /
MPur, 47, 198.1 ūcus tamasurāḥ sarve krodhasaṃraktalocanāḥ /
MPur, 47, 200.1 evamuktvāsurāḥ sarve prāpadyanta bṛhaspatim /
MPur, 47, 203.1 śaptāṃstānasurāñjñātvā kāvyena sa bṛhaspatiḥ /
MPur, 47, 204.1 buddhyāsurān hatāñjñātvā kṛtārtho 'ntaradhīyata /
MPur, 47, 221.2 tasmānnirutsukastvaṃ vai paryāyaṃ sahito'suraiḥ //
MPur, 47, 224.1 ityuktā hy asurāḥ sarve kāvyenākliṣṭakarmaṇā /
MPur, 47, 226.1 devāstadāsurāndṛṣṭvā saṃgrāme samupasthitān /
MPur, 47, 227.2 ajayannasurā devāṃstato devā hy amantrayan //
MPur, 47, 228.1 yajñenopāhvayāmas tau tato jeṣyāmahe 'surān /
MPur, 47, 229.1 yajñe cāhūya tau proktau tyajetāmasurān dvijau /
MPur, 47, 234.2 kurvandharmavyavasthānamasurāṇāṃ praṇāśanam //
MPur, 47, 235.1 prahlādasya nideśe tu na sthāsyantyasurāśca ye /
MPur, 47, 246.1 kartuṃ dharmavyavasthānamasurāṇāṃ praṇāśanam /
MPur, 47, 262.2 ityetatkīrtitaṃ samyagdevāsuraviceṣṭitam //
MPur, 51, 32.2 tataḥ sutāstu sauvīryādgandharvairasurair hṛtāḥ //
MPur, 53, 20.2 vṛtrāsuravadhopetaṃ tadbhāgavatamucyate //
MPur, 70, 26.3 dānavāsuradaityeṣu rākṣaseṣu tatastataḥ //
MPur, 81, 2.3 tava bhaktimatastathāpi vakṣye vratamindrāsuramānaveṣu guhyam //
MPur, 101, 54.2 brahmalokamavāpnoti devāsurasupūjitam /
MPur, 102, 14.1 devā yakṣāstathā nāgā gandharvāpsaraso'surāḥ /
MPur, 113, 42.2 tatra devagaṇāścaiva gandharvāsurarākṣasāḥ /
MPur, 128, 47.2 śukro daityastu vijñeyo bhārgavo'surayājakaḥ //
MPur, 128, 50.2 svarbhānuḥ siṃhikāputro bhūtasaṃsādhano'suraḥ //
MPur, 129, 3.3 mayo nāma mahāmāyo māyānāṃ janako'suraḥ //
MPur, 130, 28.1 tadāsurairdarpitavairimardanair janārdanaiḥ śailakarīndrasaṃnibhaiḥ /
MPur, 131, 1.2 nirmite tripure durge mayenāsuraśilpinā /
MPur, 131, 1.3 taddurgaṃ durgatāṃ prāpa baddhavairaiḥ surāsuraiḥ //
MPur, 131, 10.1 mayena nirmite sthāne modamānā mahāsurāḥ /
MPur, 131, 31.2 dṛṣṭaḥ kathaṃ hi kaṣṭāya asurāṇāṃ bhaviṣyati //
MPur, 131, 35.2 bhaviṣyāṇi ca dṛśyante yato nastripure'surāḥ //
MPur, 131, 38.1 vināśam upapaśyanto lakṣmyā vyāpitāsurāḥ /
MPur, 133, 6.2 asurairvadhyamānāḥ sma vayaṃ tvāṃ śaraṇaṃ gatāḥ //
MPur, 133, 11.1 ye cendrarathapramukhyāśca harayo'pahṛtā asuraiḥ /
MPur, 134, 9.1 āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ /
MPur, 134, 22.2 āyāti tripuraṃ hantuṃ maya tvāmasurānapi //
MPur, 134, 27.2 devāṃśca sendrakānhatvā lokānbhokṣyāmahe'surāḥ //
MPur, 135, 10.2 sahadbhirmāmakairbhṛtyairvyāpādaya mahāsurān //
MPur, 135, 18.2 tripuraṃ prabhavattadvad bhīmarūpamahāsuraiḥ //
MPur, 135, 38.2 tripuraṃ prabhavat tadvad bhīmarūpamahāsuraiḥ //
MPur, 135, 60.1 tato'suravaraḥ śrīmāṃstārakākhyaḥ pratāpavān /
MPur, 135, 63.1 tayāsuravaraḥ śrīmāṃstārakākhyaḥ pratāpavān /
MPur, 135, 79.2 śareṇa bhittvā sa hi tārakāsutaṃ sa tārakākhyāsuram ābabhāṣe //
MPur, 136, 21.2 taṃ pariṣvajya sārdrākṣa idamāha mahāsuraḥ //
MPur, 136, 22.2 tvayā vinā mahābāho kimanyena mahāsura //
MPur, 136, 28.2 nyapatannasurāstūrṇaṃ tripurādyuddhalālasāḥ //
MPur, 136, 37.2 nirayeṣviva nirmagnāḥ kūjante pramathāsurāḥ //
MPur, 136, 43.1 pramathairapi nārācairasurāḥ suraśatravaḥ /
MPur, 136, 46.2 āsphoṭya siṃhanādaṃ ca kṛtvādhāvaṃstathāsurāḥ //
MPur, 136, 49.1 sūditāḥ sūditā deva pramathairasurā hyamī /
MPur, 136, 65.1 vāpīṃ pītvāsurendrāṇāṃ pītavāsā janārdanaḥ /
MPur, 136, 66.1 tato'surā bhīmagaṇeśvarairhatāḥ prahārasaṃvardhitaśoṇitāpagāḥ /
MPur, 137, 35.2 asuravaravadhārthamudyatānāṃ pratividadhāmi sukhāya te'nagha //
MPur, 138, 1.2 maghavā tu nihantuṃ tānasurānamareśvaraḥ /
MPur, 138, 4.1 haraḥ prāpta itīvoktvā balinaste mahāsurāḥ /
MPur, 138, 20.1 mṛdhaṃ yathāsurāṇāṃ ca pramathānāṃ pravartate /
MPur, 138, 22.1 vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca /
MPur, 138, 30.2 mahāsurāḥ sāgaratulyavegā gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ //
MPur, 138, 33.2 gaṇeśvarāste'surapuṃgavāśca yudhyanti śabdaṃ ca mahadudgirantaḥ //
MPur, 138, 54.2 gaṇāñjaghnustu drāghiṣṭhāḥ sahitāstairmahāsuraiḥ //
MPur, 139, 2.1 bho'surendrādhunā sarve nibodhadhvaṃ prabhāṣitam /
MPur, 139, 6.1 yo vaḥ prāṇo balaṃ yacca yā ca vo vairitāsurāḥ /
MPur, 139, 18.1 śītāṃśāvudite candre jyotsnāpūrṇe pure'surāḥ /
MPur, 139, 23.2 tatrāsureṣvāsurapuṃgaveṣu svāṅgāṅganāḥ svedayutā babhūvuḥ //
MPur, 139, 41.2 chindanti tāsāmasurāṅganānāṃ priyālayān manmathamārgaṇānām //
MPur, 139, 44.2 śaravyayaṃ prāpya pure'surāṇāṃ prakṣīṇabāṇo madanaścacāra //
MPur, 140, 16.1 pravṛddhavegaistaistatra surāsurakareritaiḥ /
MPur, 140, 17.2 devāsuragaṇais tadvattiminakrakṣayo'bhavat //
MPur, 140, 40.2 mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ //
MPur, 145, 6.2 devāsuramanuṣyāśca yakṣagandharvarākṣasāḥ //
MPur, 145, 9.2 devāsurapramāṇaṃ tu saptasaptāṅgulaṃ kramāt //
MPur, 146, 11.1 sa saptadivaso bālo nijaghne tārakāsuram /
MPur, 146, 53.2 tvaṃ surāsuranātho'si mama ca prapitāmahaḥ //
MPur, 147, 3.2 śakto'pi devarājasya pratikartuṃ mahāsuraḥ //
MPur, 147, 24.1 jāte mahāsure tasminsarve cāpi mahāsurāḥ /
MPur, 147, 24.1 jāte mahāsure tasminsarve cāpi mahāsurāḥ /
MPur, 147, 24.2 ājagmurhṛṣitāstatra tathā cāsurayoṣitaḥ //
MPur, 147, 25.1 jagurharṣasamāviṣṭā nanṛtuścāsurāṅganāḥ /
MPur, 147, 28.1 abhiṣikto'suraiḥ sarvaiḥ kujambhamahiṣādibhiḥ /
MPur, 147, 28.2 sarvāsuramahārājye pṛthivītulanakṣamaiḥ //
MPur, 148, 1.2 śṛṇudhvamasurāḥ sarve vākyaṃ mama mahābalāḥ /
MPur, 148, 6.2 tacchrutvā dānavāḥ sarve vākyaṃ tasyāsurasya tu //
MPur, 148, 23.2 vavre mahāsuro mṛtyumavalepena mohitaḥ //
MPur, 148, 31.1 evaṃ prayāti kāle tu vitate tārakāsuraḥ /
MPur, 148, 58.1 nānāśauryakathāsaktāstasminsainye mahāsurāḥ /
MPur, 149, 1.2 surāsurāṇāṃ sammardas tasminnatyantadāruṇe /
MPur, 150, 60.2 diśaḥ khaṃ vidiśo bhūmīranīkānyasurasya ca //
MPur, 150, 130.2 tadavasthāgataṃ dṛṣṭvā kujambhaṃ mahiṣāsuraḥ //
MPur, 150, 138.1 gātrāṇyasurasainyānāmadahyanta samantataḥ /
MPur, 150, 147.1 matvā kālakṣamaṃ kāryaṃ kālanemirmahāsuraḥ /
MPur, 150, 160.2 rūpaṃ svaṃ tu prapadyanta hyasurāḥ suradharṣitāḥ //
MPur, 150, 180.1 tataḥ sa megharūpī tu kālanemirmahāsuraḥ /
MPur, 150, 187.2 evamājau balī daityaḥ kālanemirmahāsuraḥ //
MPur, 150, 193.1 jaghne marmasu tīkṣṇāgrairasuraṃ bhīmadarśanam /
MPur, 150, 219.1 tam ālokyāsurendrāstu harṣasampūrṇamānasāḥ /
MPur, 150, 231.1 kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ /
MPur, 150, 239.1 saṃcūrṇitottamāṅgastu niṣpiṣṭamukuṭo'suraḥ /
MPur, 150, 241.2 gacchāsura vimukto'si sāmprataṃ jīva nirbhayaḥ //
MPur, 151, 15.2 saṃdhyamānaṃ śaraṃ haste cicheda mahiṣāsuraḥ //
MPur, 151, 26.2 dṛṣṭvā tadastramāhātmyaṃ senanīr grasano'suraḥ //
MPur, 152, 23.2 mahiṣāsura mattastvaṃ vadhaṃ nāstrairihārhasi //
MPur, 152, 32.1 kumārivadhyo'si raṇaṃ vimuñca śumbhāsura svalpatarairahobhiḥ /
MPur, 153, 7.1 tvāṃ prāpyāpaśyadasuro viṣamaṃ smṛtivibhramam /
MPur, 153, 18.2 kapālīśādayo rudrā vidrāvitamahāsurāḥ //
MPur, 153, 29.1 āyāntīm avalokyātha surasenāṃ gajāsuraḥ /
MPur, 153, 35.1 yasminyasminnipatati suravṛnde gajāsuraḥ /
MPur, 153, 44.1 śaṃbhuṃ bibheda daśanairnābhideśe gajāsuraḥ /
MPur, 153, 46.2 kapālinaṃ parityajya gataścāsurapuṃgavaḥ //
MPur, 153, 49.1 bhrāmayāmāsa vegena hyatīva ca gajāsuram /
MPur, 153, 119.2 pranaṣṭāyāṃ tu māyāyāṃ tato jambho mahāsuraḥ /
MPur, 153, 126.2 nārāyaṇāstraṃ prayato mumocāsuravakṣasi //
MPur, 153, 127.3 tato nārāyaṇāstraṃ tatpapātāsuravakṣasi /
MPur, 153, 128.1 raṇāgāramivodgāraṃ tatyājāsuranandanaḥ /
MPur, 153, 143.0 iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ //
MPur, 153, 151.1 athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata /
MPur, 153, 166.2 carācarāṇi bhūtāni surāsuravibhedataḥ //
MPur, 153, 168.2 sattvaujasāṃ tannikaraṃ babhūva surāsurāṇāṃ tapaso balena //
MPur, 153, 186.2 pṛṣatkaiśca rūkṣairvikāraprayuktaṃ cakārānilaṃ līlayaivāsureśaḥ //
MPur, 153, 201.2 vināśamagamanmuktaṃ vāyunāsuravakṣasi //
MPur, 153, 206.1 so'surasyāpatanmūrdhni daityastaṃ ca na buddhavān /
MPur, 154, 30.2 amarāsurametadaśeṣamapi tvayi tulyamaho janako'si yataḥ //
MPur, 154, 47.2 avadhyastārako daityaḥ sarvairapi surāsuraiḥ /
MPur, 154, 189.2 surāsuramunivrātavaradeyaṃ bhaviṣyati //
MPur, 154, 191.2 surāsurāṇāṃ namatāṃ kirīṭamaṇikāntibhiḥ //
MPur, 154, 326.2 surāsurair anirṇītaṃ paramārthakriyāśrayam //
MPur, 154, 349.1 kasyārcayanti lokeṣu liṅgaṃ bhaktyā surāsurāḥ /
MPur, 154, 418.2 aiśvaryamavagacchasva śaṃkarasya surāsuraiḥ /
MPur, 154, 465.1 itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā /
MPur, 154, 469.2 haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ //
MPur, 154, 485.2 carācarāṇi bhūtāni surāsuravarāṇi ca //
MPur, 156, 24.1 bhujagarūpaṃ saṃtyajya babhūvātha mahāsuraḥ /
MPur, 156, 28.1 taṃ dṛṣṭvā giriśastuṣṭastadāliṅgya mahāsuram /
MPur, 158, 11.2 natasurāsuramaulimilanmaṇipracayakāntikarālanakhāṅkite /
MPur, 159, 25.3 tārakāsura tacchrutvā ghaṭaśaktyā yathecchayā //
MPur, 159, 43.1 jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka /
MPur, 160, 19.1 tataḥ kruddho mahādaityastārako'suranāyakaḥ /
MPur, 160, 21.2 bibheda tārakaḥ kruddhaḥ sa sainye'suranāyakaḥ //
MPur, 161, 11.2 na devāsuragandharvā na yakṣoragarākṣasāḥ /
MPur, 161, 19.1 varapradānādbhagavanvadhiṣyati sa no'suraḥ /
MPur, 161, 26.1 devāṃstribhuvanasthāṃśca parājitya mahāsuraḥ /
MPur, 161, 79.1 prahlādo vipracittiśca gaviṣṭhaśca mahāsuraḥ /
MPur, 161, 86.1 tasyāṃ sabhāyāṃ divyāyāmasurāḥ parvatopamāḥ /
MPur, 162, 29.1 astraiḥ prajvalitaiḥ siṃhamāvṛṇodasurottamaḥ /
MPur, 163, 52.1 asurāṇāṃ vināśāya surāṇāṃ vijayāya ca /
MPur, 164, 10.2 dagdhe devāsuranare pranaṣṭoragarākṣase //
MPur, 170, 1.2 vighnastapasi sambhūto madhurnāma mahāsuraḥ /
MPur, 170, 1.3 tenaiva ca sahodbhūto hyasuro nāma kaiṭabhaḥ //
MPur, 170, 8.2 daivatāni ca viśvāni mānasānasurānṛṣīn //
MPur, 170, 9.1 tatastāvūcatustatra brahmāṇamasurottamau /
MPur, 170, 27.2 kimarthaṃ hi drutaṃ brūtaṃ varaṃ hyasurasattamau /
MPur, 170, 30.1 varaṃ pradāyātha mahāsurābhyāṃ sanātano viśvavaraḥ surottamaḥ /
MPur, 171, 44.2 vatsaraṃ caiva bhūtiṃ ca sarvāsuraniṣūdanam //
MPur, 171, 59.1 kālā tu vai kālakeyānasurānsurasā tu vai /
MPur, 174, 38.1 savyenālambya mahatīṃ sarvāsuravināśinīm /
MPur, 174, 42.1 devāsuravimardeṣu bahuśo dṛṣṭavikramam /
MPur, 175, 1.3 surāṇāmasurāṇāṃ ca parasparajayaiṣiṇām //
MPur, 175, 3.1 tatsurāsurasaṃyuktaṃ yuddhamatyadbhutaṃ babhau /
MPur, 175, 10.1 veṣṭitāḥ śarajālaiśca niryatnāścāsuraiḥ kṛtāḥ /
MPur, 175, 11.2 balaṃ surāṇāmasurairniṣprayatnāyudhaṃ kṛtam //
MPur, 175, 61.2 dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām //
MPur, 176, 2.2 asurāṇāṃ vināśāya jayārthaṃ ca divaukasām //
Nāṭyaśāstra
NāṭŚ, 1, 55.2 tatastasmindhvajamahe nihatāsuradānave //
NāṭŚ, 1, 66.1 tatastairasuraiḥ sārdhaṃ vighnā māyāmupāśritāḥ /
NāṭŚ, 1, 70.1 raṅgapīṭhagatān vighnān asurāṃścaiva devarāṭ /
NāṭŚ, 1, 73.1 yasmādanena te vighnāḥ sāsurā jarjarīkṛtāḥ /
NāṭŚ, 1, 118.2 devānāmasurāṇāṃ ca rājñāmatha kuṭumbinām /
NāṭŚ, 3, 8.2 asurānnāṭyavighnāṃśca tathānyān daityarākṣasān //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 4, 10.0 asureṣu ityācaraṇajñāpakāc ca //
PABh zu PāśupSūtra, 4, 10, 2.0 kathaṃ gamyate asureṣvācaraṇavacanāt //
PABh zu PāśupSūtra, 4, 10, 19.0 ucyate asureṣu //
PABh zu PāśupSūtra, 4, 10, 20.0 atrāsurā nāma suretarāḥ steyayuktāḥ //
PABh zu PāśupSūtra, 4, 10, 21.0 prāṇāpaharaṇād vā asurāḥ prajāpatiputrā vijñeyāḥ //
PABh zu PāśupSūtra, 4, 10, 22.0 asureṣviti sāmīpikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 4, 10, 23.0 asurasamīpe asurābhyāśe asurāṇāmadhyakṣa ityarthaḥ //
PABh zu PāśupSūtra, 4, 10, 23.0 asurasamīpe asurābhyāśe asurāṇāmadhyakṣa ityarthaḥ //
PABh zu PāśupSūtra, 4, 10, 23.0 asurasamīpe asurābhyāśe asurāṇāmadhyakṣa ityarthaḥ //
PABh zu PāśupSūtra, 4, 10, 36.0 āha indreṇāsureṣvācaratā kiṃ phalaṃ prāptam //
PABh zu PāśupSūtra, 4, 11, 1.0 sa itīndragrahaṇam teṣām ityasuranirdeśaḥ //
PABh zu PāśupSūtra, 4, 11, 5.0 indreṇāsurebhyaḥ kenopāyena dattamiti //
Saṃvitsiddhi
SaṃSi, 1, 21.1 tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 8.5 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham /
Su, Ka., 3, 18.2 akarodasuro vighnaṃ kaiṭabho nāma darpitaḥ //
Su, Ka., 3, 20.2 tato 'suraṃ ghātayitvā tattejo 'vardhatādbhutam //
Su, Utt., 60, 17.1 devagrahāḥ paurṇamāsyāmasurāḥ sandhyayorapi /
Su, Utt., 60, 33.2 asurāya yathākālaṃ vidadhyāccatvarādiṣu //
Sūryasiddhānta
SūrSiddh, 1, 2.1 alpāvaśiṣṭe tu kṛte mayo nāma mahāsuraḥ /
SūrSiddh, 1, 14.1 surāsurāṇām anyonyam ahorātraṃ viparyayāt /
Tantrākhyāyikā
TAkhy, 1, 435.1 asāv api devāsuraraṇanimittam āhūto viṣṇunā garuḍas tat svayūthyavyasanaṃ dṛṣṭvā manyum ājagāma //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 8.1 oṣadhisiddhim āha asurabhavaneṣviti //
Tattvavaiśāradī zu YS, 4, 1.1, 9.1 manuṣyo hi kutaścinnimittād asurabhavanam upasaṃprāptaḥ kamanīyābhir asurakanyābhir upanītaṃ rasāyanam upayujyājarāmaraṇatvam anyāśca siddhīr āsādayati //
Tattvavaiśāradī zu YS, 4, 1.1, 9.1 manuṣyo hi kutaścinnimittād asurabhavanam upasaṃprāptaḥ kamanīyābhir asurakanyābhir upanītaṃ rasāyanam upayujyājarāmaraṇatvam anyāśca siddhīr āsādayati //
Viṣṇupurāṇa
ViPur, 1, 2, 57.2 tasminn aṇḍe 'bhavad vipra sadevāsuramānuṣaḥ //
ViPur, 1, 5, 30.1 tato devāsurapitṝn manuṣyāṃś ca catuṣṭayam /
ViPur, 1, 5, 31.2 sisṛkṣor jaghanāt pūrvam asurā jajñire tataḥ //
ViPur, 1, 5, 34.2 tato hi balino rātrāv asurā devatā divā //
ViPur, 1, 5, 57.2 devāsurapitṝn sṛṣṭvā manuṣyāṃś ca prajāpatiḥ //
ViPur, 1, 9, 34.2 parāvareśaṃ śaraṇaṃ vrajadhvam asurārdanam //
ViPur, 1, 9, 80.3 saṃdhānam asuraiḥ kṛtvā yatnavanto 'mṛte 'bhavan //
ViPur, 1, 9, 84.2 nistejaso 'surāḥ sarve babhūvur amitadyute //
ViPur, 1, 9, 88.2 tathāpareṇa maitreya yan na dṛṣṭaṃ surāsuraiḥ //
ViPur, 1, 12, 97.2 devāsurāṇām ācāryaḥ ślokam atrośanā jagau //
ViPur, 1, 15, 86.2 devān ṛṣīn sagandharvān asurān pannagāṃs tathā //
ViPur, 1, 16, 8.2 saṃśoṣako 'nilaś cāsya prayuktaḥ kiṃ mahāsuraiḥ //
ViPur, 1, 17, 3.2 vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ //
ViPur, 1, 17, 4.2 yajñabhāgān aśeṣāṃs tu sa svayaṃ bubhuje 'suraḥ //
ViPur, 1, 17, 9.1 tatra pranṛttāpsarasi sphāṭikābhramaye 'suraḥ /
ViPur, 1, 17, 29.1 kāle 'tīte 'timahati prahlādam asureśvaraḥ /
ViPur, 1, 17, 45.2 jvālyatām asurā vahnir apasarpata diggajāḥ /
ViPur, 1, 17, 46.2 mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ /
ViPur, 1, 18, 40.2 yathā tenādya satyena jīvantvasurayājakāḥ //
ViPur, 1, 19, 3.2 evaṃ pṛṣṭas tadā pitrā prahlādo 'surabālakaḥ /
ViPur, 1, 19, 17.2 tataḥ samasṛjan māyāḥ prahlāde śambaro 'suraḥ /
ViPur, 1, 19, 40.2 bālo 'gniṃ kiṃ na khadyotam asureśvara manyate //
ViPur, 1, 19, 67.1 devā yakṣāsurāḥ siddhā nāgā gandharvakiṃnarāḥ /
ViPur, 1, 20, 4.1 yogaprabhāvāt prahlāde jāte viṣṇumaye 'sure /
ViPur, 1, 20, 25.3 anyaṃ ca te varaṃ dadmi vriyatām asurātmaja //
ViPur, 1, 20, 31.1 prītimāṃścābhavat tasminn anutāpī mahāsuraḥ /
ViPur, 1, 21, 12.2 svarbhānuś ca mahāvīryo vaktrayodhī mahāsuraḥ //
ViPur, 2, 4, 85.2 tasmin nivasati brahmā pūjyamānaḥ surāsuraiḥ //
ViPur, 2, 5, 15.2 sarvān karoti nirvīryān hitāya jagato 'surān //
ViPur, 2, 5, 27.2 bibharti mālāṃ lokānāṃ sadevāsuramānuṣām //
ViPur, 2, 9, 7.1 tadādhāraṃ jagaccedaṃ sadevāsuramānuṣam //
ViPur, 3, 11, 33.1 devāsurāstathā yakṣā nāgā gandharvarākṣasāḥ /
ViPur, 3, 15, 37.2 tatsaṃnidhānādapayāntu sadyo rakṣāṃsyaśeṣāṇyasurāśca sarve //
ViPur, 3, 17, 40.2 yena tānasurānhantuṃ bhavema bhagavankṣamāḥ //
ViPur, 3, 17, 45.3 māyāmoho 'pi taiḥ sārdhaṃ yayau yatra mahāsurāḥ //
ViPur, 3, 18, 1.2 tapasyabhiratānso 'tha māyāmoho mahāsurān /
ViPur, 3, 18, 2.2 māyāmoho 'surānślakṣṇamidaṃ vacanamabravīt //
ViPur, 3, 18, 4.1 asurā ūcuḥ /
ViPur, 3, 18, 14.1 trayīdharmasamutsargaṃ māyāmohena te 'surāḥ /
ViPur, 3, 18, 16.2 anyānāhāsurāngatvā mṛdvalpamadhurākṣaram //
ViPur, 3, 18, 17.2 svargārthaṃ yadi vo vāñchā nirvāṇārthamathāsurāḥ /
ViPur, 3, 18, 24.1 svalpenaiva hi kālena māyāmohena te 'surāḥ /
ViPur, 3, 18, 31.1 na hyāptavādā nabhaso nipatanti mahāsurāḥ /
ViPur, 3, 18, 34.2 hatāśca te 'surā devaiḥ sanmārgaparipanthinaḥ //
ViPur, 4, 2, 15.3 tatra cātibalibhir asurair amarāḥ parājitā bhagavantaṃ viṣṇum ārādhayāṃcakruḥ //
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 18.1 tataśca śatakrator vṛṣabharūpadhāriṇaḥ kakutstho 'tiharṣasamanvito bhagavataś carācaraguror acyutasya tejasāpyāyito devāsurasaṃgrāme samastān evāsurān nijaghāna //
ViPur, 4, 2, 19.1 yataś ca vṛṣabhakakutsthena rājñā niṣūditam asurabalam ataś cāsau kakutsthasaṃjñām avāpa //
ViPur, 4, 2, 21.1 śrāvastasya bṛhadaśvastasyāpi kuvalayāśvo yo 'sāvuttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa //
ViPur, 4, 4, 76.1 tasmāc ca khaṭvāṅgaḥ yo 'sau devāsurasaṃgrāme devair abhyarthito 'surāñ jaghāna //
ViPur, 4, 6, 17.1 tataś ca samastaśastrāṇyasureṣu rudrapurogamā devā deveṣu cāśeṣadānavā mumucuḥ //
ViPur, 4, 6, 18.1 evaṃ devāsurāhavasaṃkṣobhakṣubdhahṛdayam aśeṣaṃ eva jagad brahmāṇaṃ śaraṇaṃ jagāma //
ViPur, 4, 6, 19.1 tataś ca bhagavān abjayonir apyuśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adāpayat //
ViPur, 4, 9, 2.1 devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ //
ViPur, 4, 9, 2.1 devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 4, 9, 9.1 rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣamahāsurabalaṃ niṣūditam //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 14, 40.1 tasyāṃ ca dantavakro nāma mahāsuro jajñe //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 15, 47.1 devāsurahatā ye tu daiteyāḥ sumahābalāḥ /
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 5, 1, 23.2 ugrasenasutaḥ kaṃsaḥ sambhūtaḥ sa mahāsuraḥ //
ViPur, 5, 1, 24.2 sundo 'surastathātyugro bāṇaścāpi baleḥ sutaḥ //
ViPur, 5, 1, 57.1 eṣā mahī deva mahīprasūtairmahāsuraiḥ pīḍitaśailabandhā /
ViPur, 5, 1, 62.2 kurvantu yuddhamunmattaiḥ pūrvotpannairmahāsuraiḥ //
ViPur, 5, 4, 1.2 kaṃsastata udvignamanāḥ prāha sarvānmahāsurān /
ViPur, 5, 4, 1.3 pralambakeśipramukhānāhūyāsurapuṃgavān //
ViPur, 5, 4, 4.2 hariṇā vāpi kiṃ sādhyaṃ chidreṣvasuraghātinā //
ViPur, 5, 4, 14.1 ityājñāpyāsurānkaṃsaḥ praviśyātmagṛhaṃ tataḥ /
ViPur, 5, 9, 9.1 tallipsurasurastatra hyubhayo ramamāṇayoḥ /
ViPur, 5, 16, 14.1 vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā /
ViPur, 5, 20, 48.2 kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ //
ViPur, 5, 23, 21.1 sa hi devāsure yuddhe gato jitvā mahāsurān /
ViPur, 5, 23, 29.1 devāsuramahāyuddhe daityasainyamahābhaṭāḥ /
ViPur, 5, 27, 5.2 ghātito 'suravaryāya śambarāya niveditaḥ //
ViPur, 5, 29, 9.1 devasiddhāsurādīnāṃ nṛpāṇāṃ ca janārdana /
ViPur, 5, 29, 9.2 hṛtvā hi so 'suraḥ kanyā rurodha nijamandire //
ViPur, 5, 29, 11.2 jahāra so 'suro 'dityā vāñchatyairāvataṃ gajam //
ViPur, 5, 30, 25.2 evamastu yathecchā te tvamaśeṣaiḥ surāsuraiḥ /
ViPur, 5, 32, 21.1 apāsya sā tu gandharvāṃstathoragasurāsurān /
ViPur, 5, 33, 38.2 chedaṃ cakre 'surāpāstaśastraughakṣapaṇādṛtam //
ViPur, 5, 33, 45.3 prasannavadano bhūtvā gatāmarṣo 'suraṃ prati //
ViPur, 5, 33, 48.1 yo 'haṃ sa tvaṃ jagaccedaṃ sadevāsuramānuṣam /
ViPur, 5, 36, 2.1 narakasyāsurendrasya devapakṣavirodhinaḥ /
ViPur, 5, 38, 72.1 jiteṣvasurasaṃgheṣu merupṛṣṭhe mahotsavaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 16.2 ṛṣīṃś ca sapta dharmajñān vedān sāṅgān surāsurān //
ViSmṛ, 1, 60.2 surāsuraguruṃ devaṃ vibhuṃ bhūtamaheśvaram //
ViSmṛ, 73, 11.1 apayantvasurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 1.1, 2.1 oṣadhibhir asurabhavaneṣu rasāyanenety evamādi //
Yājñavalkyasmṛti
YāSmṛ, 1, 357.1 yathāśāstraṃ prayuktaḥ san sadevāsuramānavam /
YāSmṛ, 3, 118.1 katham etad vimuhyāmaḥ sadevāsuramānavam /
Śikṣāsamuccaya
ŚiSam, 1, 5.2 gandharvayakṣagaruḍāsurakinnarendrāḥ pretādayaḥ śravaṇajātatṛṣaḥ saharṣāḥ //
ŚiSam, 1, 50.12 caityabhūtaṃ sadevamānuṣāsurasya lokasya /
Abhidhānacintāmaṇi
AbhCint, 2, 4.1 asurā nāgāstaḍitaḥ suparṇakā vahnayo 'nilāḥ stanitāḥ /
AbhCint, 2, 152.1 asurā ditidanujāḥ pātālaukaḥsurārayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 16.2 surāsurāṇām udadhiṃ mathnatāṃ mandarācalam //
BhāgPur, 2, 1, 36.2 gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ //
BhāgPur, 2, 6, 12.2 surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ //
BhāgPur, 2, 7, 39.2 ante tvadharmaharamanyuvaśāsurādyā māyāvibhūtaya imāḥ puruśaktibhājaḥ //
BhāgPur, 2, 9, 10.2 na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ //
BhāgPur, 2, 10, 37.2 siddhacāraṇagandharvān vidyādhrāsuraguhyakān //
BhāgPur, 3, 2, 24.1 manye 'surān bhāgavatāṃs tryadhīśe saṃrambhamārgābhiniviṣṭacittān /
BhāgPur, 3, 10, 27.1 devasargaś cāṣṭavidho vibudhāḥ pitaro 'surāḥ /
BhāgPur, 3, 16, 36.1 tayor asurayor adya tejasā yamayor hi vaḥ /
BhāgPur, 3, 17, 27.1 tatropalabhyāsuralokapālakaṃ yādogaṇānām ṛṣabhaṃ pracetasam /
BhāgPur, 3, 17, 30.2 ārādhayiṣyaty asurarṣabhehi taṃ manasvino yaṃ gṛṇate bhavādṛśāḥ //
BhāgPur, 3, 18, 4.1 tvaṃ naḥ sapatnair abhavāya kiṃ bhṛto yo māyayā hanty asurān parokṣajit /
BhāgPur, 3, 18, 23.1 āgaskṛd bhayakṛd duṣkṛd asmadrāddhavaro 'suraḥ /
BhāgPur, 3, 19, 2.2 jaghānotpatya gadayā hanāv asuram akṣajaḥ //
BhāgPur, 3, 19, 12.1 svapauruṣe pratihate hatamāno mahāsuraḥ /
BhāgPur, 3, 19, 15.2 pravṛddharoṣaḥ sa kaṭhoramuṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ //
BhāgPur, 3, 20, 24.1 tato hasan sa bhagavān asurair nirapatrapaiḥ /
BhāgPur, 3, 20, 31.2 upalabhyāsurā dharma sarve saṃmumuhuḥ striyam //
BhāgPur, 3, 20, 37.1 iti sāyantanīṃ saṃdhyām asurāḥ pramadāyatīm /
BhāgPur, 4, 3, 21.2 akalpa eṣām adhiroḍhum añjasā paraṃ padaṃ dveṣṭi yathāsurā harim //
BhāgPur, 4, 6, 40.1 sa tūpalabhyāgatam ātmayoniṃ surāsureśair abhivanditāṅghriḥ /
BhāgPur, 4, 10, 28.2 sasṛjustigmagataya āsuryā māyayāsurāḥ //
BhāgPur, 4, 10, 29.1 dhruve prayuktāmasuraistāṃ māyāmatidustarām /
BhāgPur, 4, 16, 27.2 surāsurendrairupagīyamāna mahānubhāvo bhavitā patirbhuvaḥ //
BhāgPur, 4, 18, 16.1 daiteyā dānavā vatsaṃ prahlādamasurarṣabham /
BhāgPur, 4, 24, 12.1 vibudhāsuragandharvamunisiddhanaroragāḥ /
BhāgPur, 8, 6, 24.1 yūyaṃ tadanumodadhvaṃ yadicchanty asurāḥ surāḥ /
BhāgPur, 8, 6, 29.1 te vairocanimāsīnaṃ guptaṃ cāsurayūthapaiḥ /
BhāgPur, 8, 6, 31.1 tat tvarocata daityasya tatrānye ye 'surādhipāḥ /
BhāgPur, 8, 6, 32.1 tato devāsurāḥ kṛtvā saṃvidaṃ kṛtasauhṛdāḥ /
BhāgPur, 8, 6, 38.2 āruhya prayayāvabdhiṃ surāsuragaṇairvṛtaḥ //
BhāgPur, 8, 7, 9.1 tamutthitaṃ vīkṣya kulācalaṃ punaḥ samudyatā nirmathituṃ surāsurāḥ /
BhāgPur, 8, 7, 10.1 surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girim aṅgapṛṣṭhataḥ /
BhāgPur, 8, 7, 11.1 tathāsurān āviśadāsureṇa rūpeṇa teṣāṃ balavīryamīrayan /
BhāgPur, 8, 7, 14.1 ahīndrasāhasrakaṭhoradṛṅmukhaśvāsāgnidhūmāhatavarcaso 'surāḥ /
BhāgPur, 8, 7, 16.1 mathyamānāt tathā sindhor devāsuravarūthapaiḥ /
BhāgPur, 8, 8, 10.1 tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ /
BhāgPur, 8, 8, 20.2 gandharvasiddhāsurayakṣacāraṇatraipiṣṭapeyādiṣu nānvavindata //
BhāgPur, 8, 8, 31.2 asurā jagṛhustāṃ vai hareranumatena te //
BhāgPur, 8, 8, 36.2 tamālokyāsurāḥ sarve kalasaṃ cāmṛtābhṛtam //
BhāgPur, 8, 8, 37.2 nīyamāne 'suraistasmin kalase 'mṛtabhājane //
BhāgPur, 10, 1, 68.2 mahāsuraṃ kālanemiṃ yadubhiḥ sa vyarudhyata //
BhāgPur, 10, 2, 2.1 anyaiścāsurabhūpālairbāṇabhaumādibhiryutaḥ /
BhāgPur, 10, 3, 21.2 rājanyasaṃjñāsurakoṭiyūthapair nirvyūhyamānā nihaniṣyase camūḥ //
BhāgPur, 10, 4, 42.1 sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ /
BhāgPur, 10, 4, 43.3 brahmahiṃsāṃ hitaṃ mene kālapāśāvṛto 'suraḥ //
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
BhāgPur, 11, 4, 19.2 devastriyo 'suragṛhe pihitā anāthā jaghne 'surendram abhayāya satāṃ nṛsiṃhe //
BhāgPur, 11, 5, 50.1 bhūbhārāsurarājanyahantave guptaye satām /
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
BhāgPur, 11, 16, 16.1 māṃ viddhy uddhava daityānāṃ prahlādam asureśvaram /
Bhāratamañjarī
BhāMañj, 1, 105.1 vañcayitvā svayaṃ viṣṇuḥ strīrūpeṇa mahāsurān /
BhāMañj, 1, 220.1 vipracittihiraṇyākṣaprahlādādyā mahāsurāḥ /
BhāMañj, 1, 792.2 rurāva durgayākrāntaḥ pureva mahiṣāsuraḥ //
BhāMañj, 1, 1207.1 sundopasundāvasurau nirjitāmaramaṇḍalau /
BhāMañj, 1, 1213.1 sā vindhyopavanāsīnau jñātvā tāvasurādhipau /
BhāMañj, 7, 755.2 sarvopāyaiḥ sa hantavyo 'suravadviśvakaṇṭakaḥ //
BhāMañj, 7, 800.1 sa devastripurārātir gajāsuravimardanaḥ /
BhāMañj, 7, 802.1 smaraharamasurāriṃ taṃ smara smerakāntiṃ haramajaramajayyaṃ śāśvataṃ viśvarūpam /
BhāMañj, 10, 49.1 tārakākhyo hato yatra ṣaṇmukhena mahāsuraḥ /
BhāMañj, 13, 143.2 devāsuraraṇe vīro yo jaghānāmaradviṣaḥ //
BhāMañj, 13, 674.1 asurābhihate kāle himavacchikhare purā /
BhāMañj, 13, 911.1 asurāḥ pūrvamabhavansadācāravibhūṣaṇāḥ /
BhāMañj, 13, 1628.2 asurendramiti prāha purā śukraḥ kathāntare //
BhāMañj, 14, 40.1 sa yadā cyavanaḥ kopānmahādaṃṣṭraṃ mahāsuram /
BhāMañj, 19, 31.1 asurairāyase pātre māyāṃ dugdhā vasuṃdharā /
Garuḍapurāṇa
GarPur, 1, 1, 17.2 dharmasaṃrakṣaṇārthāya pūjitaḥ sa surāsuraiḥ //
GarPur, 1, 1, 24.1 surāsurāṇāmudadhiṃ mathnatāṃ mandarācalam /
GarPur, 1, 4, 10.1 aṇḍasyāntarjagatsarvaṃ sadevāsuramānuṣam /
GarPur, 1, 4, 20.2 tato devāsurapitṝnmānuṣāṃśca catuṣṭayam //
GarPur, 1, 4, 22.1 sisṛkṣor jaghanātpūrvamasurā jajñire tataḥ /
GarPur, 1, 4, 25.1 tato hi balino rātrāvasurā devatā divā /
GarPur, 1, 12, 16.2 oṃ cakrāya svāhā oṃ vicakrāya svāhā oṃ sucakrāya svāhā oṃ mahācakrāya svāhā oṃ mahācakrāya asurāntakṛt huṃ phaṭ oṃ huṃ sahasrāra huṃ phaṭ //
GarPur, 1, 13, 13.2 nāśayāmāsa sā yena cāmarānmahiṣāsuram //
GarPur, 1, 15, 16.1 sarvādhyakṣaḥ surādhyakṣaḥ surāsuranamaskṛtaḥ /
GarPur, 1, 15, 37.1 mahāgatir mahākīrtir mahārūpo mahāsuraḥ /
GarPur, 1, 15, 93.1 duṣṭāsuranihantā ca śambarāristathaiva ca /
GarPur, 1, 19, 18.2 saptalakṣasya japyāddhi siddhiḥ prāptā surāsuraiḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 33, 11.1 pālanārthāya lokānāṃ duṣṭāsuravināśine /
GarPur, 1, 34, 30.2 hayagrīvaṃ mahādevaṃ surāsuranamaskṛtam //
GarPur, 1, 34, 52.1 surāsuranihantre ca sarvaduṣṭavināśine /
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 46, 6.2 asuraḥ śeṣapāpau ca rogo ḍahimukha eva ca //
GarPur, 1, 68, 1.2 parīkṣāṃ vacmi ratnānāṃ balo nāmāsuro 'bhavat /
GarPur, 1, 70, 1.2 divākarastasya mahāmahimno mahāsurasyottamaratnabījam /
GarPur, 1, 82, 2.1 gayāsuro 'bhavatpūrvaṃ vīryavānparamaḥ sa ca /
GarPur, 1, 86, 4.2 gayāsurasya yanmuṇḍaṃ tasya pṛṣṭhe śilā yataḥ //
GarPur, 1, 87, 17.1 hariṇā kūrmarūpeṇa hato bhīmaratho 'suraḥ /
GarPur, 1, 89, 24.1 namasye 'haṃ pitṝñchrāddhe pātāle ye mahāsuraiḥ /
GarPur, 1, 89, 39.1 rakṣāṃsi bhūtānyasurāṃs tathogrātrirṇāśayantu tvaśivaṃ prajānām /
GarPur, 1, 89, 42.1 rakṣobhūtapiśācebhyas tathaivāsuradoṣataḥ /
GarPur, 1, 92, 10.1 munidhyeyo 'suradhyeyo devadhyeyo 'tisundaraḥ /
GarPur, 1, 123, 13.1 daśamyekādaśī yatra tatrasthāścāsurādayaḥ /
GarPur, 1, 125, 3.2 daśamyekādaśī yatra tatra saṃnihito 'suraḥ /
GarPur, 1, 145, 24.2 āsīdyuddhaṃ saṃkulaṃ ca devāsuraraṇopamam //
Gītagovinda
GītGov, 2, 12.2 pītavasanam anugatamunimanujasurāsuravaraparivāram //
Kathāsaritsāgara
KSS, 1, 1, 19.1 yenāndhakāsurapaterekasyārpayatā hṛdi /
KSS, 1, 1, 20.2 prasādaprāptacandrārdhā iva bhānti surāsurāḥ //
KSS, 1, 3, 47.1 mayāsurasutāvāvāṃ tadīyaṃ cāsti nau dhanam /
KSS, 2, 1, 13.1 athāsuraiḥ samaṃ yuddhe prāpte sāhāyakecchayā /
KSS, 2, 1, 15.1 samarpya putraṃ rājyaṃ ca nihantumasurānraṇe /
KSS, 2, 1, 16.1 asurān yamadaṃṣṭrādīn bahūn paśyati vāsave /
KSS, 2, 2, 48.2 sahāsurāṅganāduḥkhabhāreṇādarśanaṃ yayau //
KSS, 2, 2, 53.2 viṣaṇṇo vismitaś cāsīd vañcito 'surakanyayā //
KSS, 2, 3, 39.2 aṅgārakāsurasutāṃ śīghraṃ bhāryāmavāpsyasi //
KSS, 2, 3, 55.1 kiṃcaiṣa rākṣasībhūtaḥ śāpadoṣānmahāsuraḥ /
KSS, 2, 3, 62.2 agādasurakanyā sā prasuptasyāntikaṃ pituḥ //
KSS, 2, 3, 71.1 sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ /
KSS, 3, 1, 135.2 asurau vikramākrāntalokatritayadurjayau //
KSS, 3, 1, 139.1 tau cāsurau jagṛhatustāṃ dṛṣṭvaivāntikāgatām /
KSS, 3, 3, 19.1 tatra tasmin hate māyādharanāmnyasurādhipe /
KSS, 3, 6, 69.1 tena stutvā sa vijñaptas tārakāsuraśāntaye /
KSS, 3, 6, 89.1 atrāntare devarājas tārakāsuranirjitaḥ /
KSS, 3, 6, 99.1 tato jaghāna na cirāt senānīstārakāsuram /
KSS, 5, 1, 34.1 prārthayante 'pi tapasā yaṃ surāsurakanyakāḥ /
KSS, 6, 1, 209.2 śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 6.2 devāsuramanuṣyāśca sarve cānnopajīvinaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 10.1 svarcite sarvalokeśe surāsuranamaskṛte /
KAM, 1, 145.2 asurāṇāṃ mohanārthaṃ pāṣaṇḍānāṃ vivṛddhaye /
Mahācīnatantra
Mahācīnatantra, 7, 3.2 akathyam etat cārvaṅgi devāsuranareṣv api /
Mahācīnatantra, 7, 4.2 valo nāma mahān āsīd asuro balavān purā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
Narmamālā
KṣNarm, 1, 25.2 bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 15.0 sāmagrīta yathā suśrutasya jāyata saṃyogaḥ upasargajā devāsurair upasargajā devāsurair ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 15.0 sāttvikairbhāvaiḥ asurādīnāṃ ṣaṇṇāṃ ṣaḍbhī rājasair bhāvaiḥ aparaiś ca paśvādijais tribhis tāmasair bhāvaiḥ //
Rasahṛdayatantra
RHT, 19, 70.2 so'surayakṣakinnarapūjyatamaḥ siddhayogīndraiḥ //
RHT, 19, 76.2 devāsurasiddhagaṇaiḥ pūjyatamo bhavati cendrādyaiḥ //
Rasaratnasamuccaya
RRS, 1, 62.2 kāṅkṣamāṇais tayoḥ putraṃ tārakāsuramārakam //
Rasaratnākara
RRĀ, R.kh., 1, 24.2 baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet /
Rasendracūḍāmaṇi
RCūM, 15, 5.2 kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram //
Rasārṇava
RArṇ, 6, 65.1 surāsurairmathyamāne kṣīrode mandarādriṇā /
RArṇ, 6, 130.1 vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam /
RArṇ, 12, 202.1 asurāṇāṃ samāyoge krodhāviṣṭena cetasā /
RArṇ, 13, 9.1 prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam /
RArṇ, 16, 87.1 palena bhakṣayet sūtaṃ surāsuranamaskṛtam /
RArṇ, 18, 4.2 tryahaṃ pibedvarākvāthaṃ sadevāsuravandite //
Skandapurāṇa
SkPur, 2, 21.1 andhakāsurasaṃvādo mandarāgamanaṃ tathā /
SkPur, 2, 28.1 devāsurabhayotpattistraipuraṃ yuddhameva ca /
SkPur, 4, 32.1 yakṣāṇāmasurāṇāṃ ca ye ca kutra pravartakāḥ /
SkPur, 7, 16.1 tena śabdena ghoreṇa asuro devakaṇṭakaḥ /
SkPur, 7, 17.3 mahiṣaśchannarūpāṇāmasurāṇāṃ śatairvṛtaḥ //
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
SkPur, 8, 20.3 śyenībhūtā jagāmāśu svarbhānumasuraṃ prati //
SkPur, 8, 21.1 vyagrāṇāmasurāṇāṃ sā gṛhītvā somamāgatā /
SkPur, 13, 14.1 saṃtāpayan sarvasurāsureśāṃs tejo'dhikas tejasi saṃniviśya /
SkPur, 13, 16.1 āpyāyayan sarvasurāsureśānkāntyā ca veṣeṇa ca cārurūpaḥ /
SkPur, 13, 20.1 diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām /
SkPur, 13, 24.1 hetustrilokasya jagatprasūtermātā ca teṣāṃ sasurāsurāṇām /
SkPur, 13, 26.2 sthitaiśca nānāvidharūpaveṣair devāsurāditridivaukasaṃghaiḥ //
SkPur, 23, 59.1 tato gaṇā jayety ūcus tato devāstato 'surāḥ /
SkPur, 25, 50.1 devāsuramanuṣyāṇāmāpyāyibhyo namo namaḥ /
Ānandakanda
ĀK, 1, 1, 9.2 tārakāsuranāśāya lokānāṃ rakṣaṇāya ca //
ĀK, 1, 2, 82.1 īśānalāsuramarutkoṇe netre prapūjayet /
ĀK, 1, 2, 142.2 muṇḍabaddhaṃ ca durgāmbā cāpsaroguhyakāsurāḥ //
ĀK, 1, 7, 148.1 devāsurair mathyamānāt tasmāt kṣīrāmbudhestadā /
ĀK, 1, 12, 201.30 mahāmahiṣāsuramardinyai namaḥ paścime /
ĀK, 1, 13, 10.2 ślāghyena nijagandhena modayannasurānsurān //
ĀK, 1, 14, 9.2 ityādi bahudhā stotraṃ kurvāṇāste surāsurāḥ //
ĀK, 1, 15, 237.1 yastu dvādaśavarṣāntaṃ seveta sa surāsuraiḥ /
ĀK, 1, 15, 313.2 devadeva jagannātha surāsuranamaskṛta /
ĀK, 1, 15, 316.3 devi vakṣyāmyahaṃ kalpaṃ spṛhaṇīyaṃ surāsuraiḥ //
ĀK, 1, 15, 319.2 asurāḥ prākṣipaṃścakrurmathanaṃ mandarādriṇā //
ĀK, 1, 15, 321.1 tena vyākulitā mlānā gatavegāḥ surāsurāḥ /
ĀK, 1, 15, 511.2 surāsurair mathyamānādabdheramṛtabindavaḥ //
ĀK, 1, 20, 6.1 namatsurāsurādhīśamakuṭotpalaraśmibhiḥ /
ĀK, 1, 23, 408.2 asurāṇāṃ samāyoge krodhāviṣṭena cetasā //
ĀK, 2, 5, 1.3 devāsurasamūhena mathyamāne mahodadhau //
Āryāsaptaśatī
Āsapt, 1, 22.2 jayati surāsurahasitā lajjājihmekṣaṇā lakṣmīḥ //
Āsapt, 1, 23.1 tān asurān api harim api taṃ vande kapaṭakaiṭabhīrūpam /
Āsapt, 2, 178.1 kṛtavividhamathanayatnaḥ parābhāvāya prabhuḥ surāsurayoḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 42.1 astaṃ ravau so'pi hi gacchamāne gato'surāṇāṃ nagarīṃ mahātmā /
Bhāvaprakāśa
BhPr, 6, 8, 197.1 devāsuraraṇe devairhatasya pṛthumālinaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 50.1 surāsuramanuṣyāś ca brahmāṇaṃ śaraṇaṃ yayuḥ /
GokPurS, 6, 49.3 tārakāsuranāśāya senānī tvadṛte na hi //
GokPurS, 8, 1.1 purā kharāsuro gatvā śataśṛṅgaṃ mahāgirim /
GokPurS, 8, 2.2 tatas tuṣṭaṃ maheśānam uvācāsurapuṅgavaḥ //
GokPurS, 8, 13.2 kharāsuraḥ sadya eva bhasmaśeṣo babhūva ha //
GokPurS, 8, 22.1 ācaṣṭa sarvavṛttāntaṃ kharāsuravadhe kṛtam /
GokPurS, 8, 61.3 jitvā devāsurān yuddhe sudhām āhṛtavān purā //
GokPurS, 10, 43.2 hiraṇyakaśipoḥ putraḥ prahlādākhyo mahāsuraḥ /
GokPurS, 10, 55.2 śaṅkhāsureṇāpahṛtā vedāḥ śāstrāṇi pārthiva //
GokPurS, 10, 57.3 śaṅkhāsureṇāpahṛtā vayaṃ sarve janārdana //
GokPurS, 10, 63.2 tamo 'sureṇa pāpena vedāḥ śāstrāṇi khaṇḍitāḥ //
GokPurS, 11, 85.1 ikṣvākuś ca yayātiś ca bāṇo nāma mahāsuraḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 11.2 bhasmīkṛtasvarṇasamaṃ rasasya bhasmāsureṇāpi rasena tulyam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 12.0 rasarājasya asureśo gaṃdhakaḥ //
Haribhaktivilāsa
HBhVil, 3, 95.2 asuravibudhasiddhair jñāyate yasya nāntaḥ sakalamunibhir antaś cintyate yo viśuddhaḥ /
HBhVil, 3, 262.1 sāgarasvananirghoṣadaṇḍahastāsurāntaka /
HBhVil, 4, 289.3 śaṅkhapadmādibhir yuktā pūjyate'sau surāsuraiḥ //
HBhVil, 5, 214.2 surāsuramanuṣyaiś ca sthāvaraiḥ pannagair api //
HBhVil, 5, 378.2 tatra devāsurā yakṣā bhuvanāni caturdaśa //
HBhVil, 5, 404.2 tatra devāsurā yakṣā bhuvanāni caturdaśa //
HBhVil, 5, 427.3 na bādhante'surās tatra bhūtavetālakādayaḥ //
Haṃsadūta
Haṃsadūta, 1, 25.1 śaranmeghaśreṇīpratibhaṭam ariṣṭāsuraśiraś ciraṃ śuṣkaṃ vṛndāvanaparisare drakṣyati bhavān /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 107.0 devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 2, 5-7, 108.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 2, 5-7, 109.0 te 'surā upāṃśu pravargyeṇācaran //
KaṭhĀ, 2, 5-7, 113.0 te 'surāḥ parābhavan //
KaṭhĀ, 3, 4, 244.0 sa vāsavyas saubhaga [... au1 letterausjhjh] devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 3, 4, 245.0 yad eva devā akurvata tad asurā akurvata //
KaṭhĀ, 3, 4, 248.0 te devā abhavan parāsurā abhavan //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 19.3 ka āyudhatayā khyātaḥ pralambāsuravidviṣaḥ //
MuA zu RHT, 19, 72.2, 5.0 eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ //
MuA zu RHT, 19, 72.2, 5.0 eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ //
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
MuA zu RHT, 19, 76.2, 5.0 devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 5.1 caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ //
SDhPS, 1, 5.1 caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ //
SDhPS, 1, 6.1 tadyathā balinā ca asurendreṇa kharaskandhena ca asurendreṇa vemacitriṇā ca asurendreṇa rāhuṇā ca asurendreṇa //
SDhPS, 1, 6.1 tadyathā balinā ca asurendreṇa kharaskandhena ca asurendreṇa vemacitriṇā ca asurendreṇa rāhuṇā ca asurendreṇa //
SDhPS, 1, 6.1 tadyathā balinā ca asurendreṇa kharaskandhena ca asurendreṇa vemacitriṇā ca asurendreṇa rāhuṇā ca asurendreṇa //
SDhPS, 1, 6.1 tadyathā balinā ca asurendreṇa kharaskandhena ca asurendreṇa vemacitriṇā ca asurendreṇa rāhuṇā ca asurendreṇa //
SDhPS, 1, 13.1 tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaś caturdvīpakacakravartinaśca //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 5, 20.1 yathā mahāmeghaḥ unnamate tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati //
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 86.1 deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 117.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 143.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 181.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 9, 5.1 vayaṃ hi bhagavan sadevamānuṣāsure loke 'tīva citrīkṛtāḥ /
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 85.1 sacetkhalu punararaṇyagato bhaviṣyati tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya //
SDhPS, 11, 10.1 atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat /
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 59.1 sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 65.1 tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 142.1 atha khalu bhagavān kṛtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantryaitadavocat /
SDhPS, 11, 244.1 ye ca sahāyāṃ lokadhātau sattvās te sarve taṃ tathāgataṃ paśyanti sma sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyair namasyamānaṃ dharmadeśanāṃ ca kurvantam //
SDhPS, 15, 10.2 tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānaṃ yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte /
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 106.1 asurā asurakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 106.1 asurā asurakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 31.2 surāsuragaṇe naṣṭe bhramase līlayārṇave //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.1 sahitā ṛṣisaṃghaiśca tathā siddhasurāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 27.2 so 'sṛjadviśvam evaṃ tu sadevāsuramānuṣam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 32.1 sā paribhramate lokān sadevāsuramānavān /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 38.1 tato devāsurāḥ sarve kanyāṃ vai samupāgaman /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 11.1 devāsuragaṇe naṣṭe saritsaramahārṇave /
SkPur (Rkh), Revākhaṇḍa, 7, 25.1 sadevāsuragandharvaṃ sapannagamahoragam /
SkPur (Rkh), Revākhaṇḍa, 8, 43.2 arcyate brahmaviṣṇvindraiḥ surāsurajagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 31.2 pūrvakalpasamudbhūtāvasurau suradurjayau //
SkPur (Rkh), Revākhaṇḍa, 9, 32.2 surāsurasudurjeyau dānavau madhukaiṭabhau //
SkPur (Rkh), Revākhaṇḍa, 14, 4.1 saṃhara tvaṃ jagad deva sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 14, 48.1 devāsurā bhayatrastāḥ sayakṣoragarākṣasāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 9.2 mahāsurakapālaiśca māṃsamedovasotkaṭaiḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 11.1 kapālahastā vikaṭā bhakṣayantī surāsurān /
SkPur (Rkh), Revākhaṇḍa, 16, 7.2 bhītāśca sarve ṛṣayastataste surāsuraiścaiva mahoragaiśca //
SkPur (Rkh), Revākhaṇḍa, 17, 4.1 mahāsuraśiromālaṃ mahāpralayakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 17, 7.2 sāsurānsuragandharvān sayakṣoragarākṣasān //
SkPur (Rkh), Revākhaṇḍa, 19, 28.1 grasitvā śaṅkaraḥ sarvaṃ sadevāsuramānavam /
SkPur (Rkh), Revākhaṇḍa, 22, 24.2 nirdahemān mahāghorān nārmadeya mahāsurān //
SkPur (Rkh), Revākhaṇḍa, 22, 27.1 tāṃścāgniḥ śastranikarairnirdadāha mahāsurān /
SkPur (Rkh), Revākhaṇḍa, 26, 3.2 tāpitā asuraiḥ sarvaiḥ kṣayaṃ nītā hyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 4.1 bāṇāsuraprabhṛtibhirjambhaśumbhapurogamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 22.2 evaṃ stuto munigaṇairbrahmādyaiśca surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 24.3 kiṃ kurmo vadata kṣipraṃ ko 'nyaḥ sevyaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 31.1 trailokyaṃ sakalaṃ deva pīḍayanti mahāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 77.1 papraccha kuśalaṃ cāpi muniṃ bāṇāsuraḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 26, 158.1 prīte gurau tataḥ sarvaṃ jagatprītaṃ surāsuram /
SkPur (Rkh), Revākhaṇḍa, 28, 25.2 sarvāsuravināśāya kālarūpā bhayāvahāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 62.1 śumbho ḍimbhaśca raudraśca prahlādaścāsurottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 88.2 jaya viracitanarakaṅkālamāla aghāsuradehakaṅkālakāla //
SkPur (Rkh), Revākhaṇḍa, 28, 89.2 jaya siddhasurāsuravinatacaraṇa jaya rudra raudrabhavajaladhitaraṇa //
SkPur (Rkh), Revākhaṇḍa, 28, 91.2 jaya surāsuradevagaṇeśa namo hayavānarasiṃhagajendramukha //
SkPur (Rkh), Revākhaṇḍa, 28, 104.3 svarge martye ca pātāle pūjitaḥ sasurāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 3.2 trailokyavijayī raudraḥ surāsurabhayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 20.1 na te devā na te lokā na te nagā na cāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 2.1 tapaḥ kṛtvā suvipulaṃ surāsurabhayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 45, 32.1 uccatvamāpto deveśi anyānapi surāsurān //
SkPur (Rkh), Revākhaṇḍa, 45, 37.2 dadāmīti varaṃ tubhyaṃ manyase yadi cāsura //
SkPur (Rkh), Revākhaṇḍa, 46, 22.1 praviveśāsurastatra līlayā svagṛhe yathā /
SkPur (Rkh), Revākhaṇḍa, 47, 12.3 asurakṣaya deveśa vayaṃ te śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 18.2 tatheti coktaḥ kamalāsanena surāsurair vanditapādapadmaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 54.2 mahad yuddham abhūt tātasurāsurabhayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 49, 31.2 nṛtyagītais tathā stotraiḥ sarvaiścāpi surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 1.3 luṅkeśvaram iti khyātaṃ surāsuranamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 76, 9.1 śaṅkaraṃ sthāpayāmāsa surāsuranamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 83, 9.3 devāsurasamūhaiśca na jito 'haṃ kadācana //
SkPur (Rkh), Revākhaṇḍa, 90, 31.2 kimarthaṃ bodhito brahman samarthair vaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 55.1 garutmānavadhītsainyamavadhyaṃ yatsurāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 80.2 te yānti paramaṃ lokaṃ surāsuranamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 98, 11.2 āhūto 'smi kathaṃ deva hyaghāsuraniṣūdana //
SkPur (Rkh), Revākhaṇḍa, 103, 28.1 tena bhāryāṃ praśaṃsanti sadevāsuramānuṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 178.2 kaṃsāsuranihantāraṃ śaṅkhacakragadādharam //
SkPur (Rkh), Revākhaṇḍa, 108, 15.1 ārādhayantī satataṃ mahiṣāsuranāśinīṃ /
SkPur (Rkh), Revākhaṇḍa, 109, 9.1 jvalacca cakraṃ niśitaṃ bhayaṃkaraṃ surāsurāṇāṃ ca sudarśanaṃ raṇe /
SkPur (Rkh), Revākhaṇḍa, 111, 34.2 surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā //
SkPur (Rkh), Revākhaṇḍa, 115, 7.2 jagāmākāśamāviśya vandyamānaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 4.2 śambarasyānvaye jātaḥ kamburnāma mahāsuraḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 16.2 śaṅkhacakradharasyeśā nāhaṃ sarve surāsurāḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 10.1 agnirjātaḥ sa bhūtānāṃ manuṣyāsurarakṣasām /
SkPur (Rkh), Revākhaṇḍa, 131, 3.1 bhūtaṃ bhavyaṃ bhaviṣyacca yatsurāsuramānave /
SkPur (Rkh), Revākhaṇḍa, 140, 2.1 mahiṣāsure mahākāye purā devabhayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 150, 8.1 tena sampāditā lokāstapasā sasurāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 21.1 kāmena rahitā lokāḥ sasurāsuramānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 31.2 abhyanandaṃs tato devaṃ surāsuramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 1.3 yatra saṃnihito bhānuḥ pūjyamānaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 11.2 saṃbhūṣayasva viprarṣe janaṃ devāsuraṃ gaṇam //
SkPur (Rkh), Revākhaṇḍa, 172, 26.1 tena vākyena te sarve devāsuramaharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 72.1 tatra tīrthe tu rājendra durlabho 'pi surāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 33.2 ajaraścāmaraścaiva adhṛṣyaśca surāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 187, 3.1 purā kalpe 'suragaṇairākrānte bhuvanatraye /
SkPur (Rkh), Revākhaṇḍa, 189, 14.2 asurān mohayalliṅgastṛtīyaḥ parikīrtitaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 83.1 bhavantyaḥ sa ca devendro lokāśca sasurāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 61.1 evaṃ jñātvā samaṃ sarvaṃ sadevāsuramānuṣam /
SkPur (Rkh), Revākhaṇḍa, 194, 35.2 surāsuramanuṣyāṇāṃ yathāhamapi cāśrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 217, 1.2 eraṇḍīsaṅgamaṃ gacchet surāsuranamaskṛtam /
Sātvatatantra
SātT, 2, 9.1 yajñe sa eva rucinā manuputriputra āhūtisūtir asurāraṇivahnikalpaḥ /
SātT, 2, 24.2 vairājavipratanayo 'jitasaṃjña īśo devāsurair amathayat sahasā payodhim //
SātT, 2, 27.2 mohiny abhūt sa bhagavān asurāsurāṇāṃ mohāya tāpaviramāya sadāptakāmaḥ //
SātT, 2, 27.2 mohiny abhūt sa bhagavān asurāsurāṇāṃ mohāya tāpaviramāya sadāptakāmaḥ //
SātT, 2, 29.2 dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra //
SātT, 2, 29.2 dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra //
SātT, 2, 56.1 bāṇāsurasya samare mama vīryanāśāl labdhāmaratvam adhikaṃ yudhi bhūpabandhūn /
SātT, 2, 70.1 hatvāsurān surapatau vidhṛter apatye dātā tṛtīyabhavanaṃ bhagavān svayambhūḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 151.2 surāsurājeyaraṇyo jitamāgadhayūthapaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 154.1 yavanāsurasaṃhartā mucukundeṣṭasādhakaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 7, 2.2 surāsuragaṇaiḥ pūjyā sarvakāryārthasādhinī //
UḍḍT, 9, 24.1 yājyasya rudrasaṃkāśaṃ rudrahastaṃ surāsuraiḥ /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
Yogaratnākara
YRā, Dh., 42.1 nepālaṃ samarudrabījam asuras tulyas tayos tālakas tasyārdhārdhaśilāṃ vidhāya vidhinā ślakṣṇāṃ parāṃ kajjalīm /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 2.1 mekṣaṇam anuprahṛtya dakṣiṇā dakṣiṇāgner apahatā asurā rakṣāṃsi vediṣada iti sphyenonmṛjyābhyukṣya /
ŚāṅkhŚS, 4, 4, 2.2 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
ŚāṅkhŚS, 16, 2, 20.0 tasyāsurā viśas ta ima āsata iti kusīdina upadiśati //
ŚāṅkhŚS, 16, 2, 21.0 asuravidyā vedaḥ so 'yam iti māyām kāṃcit kuryāt //