Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Rāmāyaṇa
Pañcārthabhāṣya

Atharvaveda (Paippalāda)
AVP, 1, 89, 1.2 athaiva bhadrike tvam asurebhyo ajāyathāḥ //
AVP, 4, 18, 4.1 apsarābhyo gandharvebhyo devebhyo asurebhyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 10, 5.2 so asmānt sarvataḥ pātu hetyā devāsurebhyaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
Kāṭhakasaṃhitā
KS, 12, 3, 33.0 yajño vā asurebhyo 'pākrāmat //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 33.0 tad varāho bhūtvāsurebhyo 'dhi devān āgacchat //
Mānavagṛhyasūtra
MānGS, 1, 10, 15.6 yāgre vāk samavadata purā devāsurebhyaḥ /
Vārāhagṛhyasūtra
VārGS, 14, 13.4 ūrdhvā vāk samabhavat purā devāsurebhyaḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
Ṛgveda
ṚV, 8, 97, 1.1 yā indra bhuja ābharaḥ svarvāṁ asurebhyaḥ /
Rāmāyaṇa
Rām, Yu, 80, 24.2 nāsurebhyo na devebhyo bhayaṃ mama kadācana //
Rām, Yu, 98, 14.1 asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 11, 5.0 indreṇāsurebhyaḥ kenopāyena dattamiti //