Occurrences

Jaiminīyabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 211, 1.0 ahorātrayor vai devāsurā adhisaṃyattā āsan //
Ṛgveda
ṚV, 7, 65, 2.1 tā hi devānām asurā tāv aryā tā naḥ kṣitīḥ karatam ūrjayantīḥ /
Buddhacarita
BCar, 11, 32.1 sundopasundāvasurau yadarthamanyonyavairaprasṛtau vinaṣṭau /
Mahābhārata
MBh, 1, 200, 18.1 sundopasundāvasurau bhrātarau sahitāvubhau /
MBh, 1, 200, 21.2 sundopasundāvasurau kasya putrau mahāmune /
MBh, 1, 202, 8.1 antarbhūmigatān nāgāñ jitvā tau ca mahāsurau /
MBh, 1, 202, 19.1 rājarṣibhir adṛśyadbhir ṛṣibhiśca mahāsurau /
MBh, 1, 204, 10.2 śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau //
MBh, 3, 194, 19.1 tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau /
MBh, 9, 30, 12.2 sundopasundāvasurau kriyayaiva niṣūditau //
MBh, 12, 335, 52.1 tatastāvasurau kṛtvā vedān samayabandhanān /
Rāmāyaṇa
Rām, Ār, 10, 53.2 bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau //
Kūrmapurāṇa
KūPur, 1, 10, 2.2 mahāsurau samāyātau bhrātarau madhukaiṭabhau //
Bhāratamañjarī
BhāMañj, 1, 1207.1 sundopasundāvasurau nirjitāmaramaṇḍalau /
Kathāsaritsāgara
KSS, 3, 1, 135.2 asurau vikramākrāntalokatritayadurjayau //
KSS, 3, 1, 139.1 tau cāsurau jagṛhatustāṃ dṛṣṭvaivāntikāgatām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 31.2 pūrvakalpasamudbhūtāvasurau suradurjayau //