Occurrences

Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 135, 18.0 tāny asurarakṣasāni navanavataya imān lokān avṛṇvan //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 16.2 devānha vai yajñena yajamānāṃstān asurarakṣasāni rarakṣur na yakṣyadhva iti tadyadarakṣaṃstasmādrakṣāṃsi //
ŚBM, 1, 1, 4, 14.2 tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma śvasathād ravathād asurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ bata no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti hāsurabrahmāvāsatuḥ //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 5, 3, 21.2 hanta vijitamevānu sarvaṃ yajñaṃ saṃsthāpayāma yadi no 'surarakṣasānyāsajeyuḥ saṃsthita eva no yajñaḥ syāditi //
ŚBM, 2, 1, 4, 15.1 devān ha vā agnī ādhāsyamānān tān asurarakṣasāni rarakṣur nāgnir janiṣyate nāgnī ādhāsyadhva iti /