Occurrences

Gopathabrāhmaṇa
Nirukta
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasikapriyā
Āryāsaptaśatī
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa

Gopathabrāhmaṇa
GB, 1, 3, 6, 10.0 sa bho gautamasya putreti hāsmā asūyā pratiśrutaṃ pratiśuśrāva //
Nirukta
N, 1, 5, 11.0 kathaṃ hi vyākariṣyatītyasūyāyām //
Vasiṣṭhadharmasūtra
VasDhS, 6, 24.1 dīrghavairam asūyā cāsatyaṃ brāhmaṇadūṣaṇam /
VasDhS, 10, 30.1 paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ //
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 5.1 krodho harṣo roṣo lobho moho dambho droho mṛṣodyam atyāśaparīvādāvasūyā kāmamanyū anātmyam ayogas teṣāṃ yogamūlo nirghātaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 37.0 krudhadruherṣyāsūyārthānāṃ yaṃ prati kopaḥ //
Aṣṭādhyāyī, 3, 2, 146.0 nindahiṃsakliśakhādavināśaparikliśapariraṭaparivādivyābhāṣāsūyo vuñ //
Aṣṭādhyāyī, 3, 4, 28.0 yathātathayor asūyāprativacane //
Aṣṭādhyāyī, 8, 1, 8.0 vākyāder āmantritasya asūyāsammatikopakutsanabhartsaneṣu //
Aṣṭādhyāyī, 8, 2, 103.0 svaritam āmreḍite 'sūyāsammatikopakutsaneṣu //
Carakasaṃhitā
Ca, Śār., 8, 24.1 sā cec catuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād vā puṣpaṃ paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ /
Mahābhārata
MBh, 3, 11, 38.2 nāhaṃ vakṣyāmyasūyā te na te śuśrūṣate sutaḥ /
MBh, 3, 148, 14.2 nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam //
MBh, 5, 35, 42.1 jarā rūpaṃ harati hi dhairyam āśā mṛtyuḥ prāṇān dharmacaryām asūyā /
MBh, 5, 40, 4.1 asūyaikapadaṃ mṛtyur ativādaḥ śriyo vadhaḥ /
MBh, 5, 43, 8.1 krodhaḥ kāmo lobhamohau vivitsākṛpāsūyā mānaśokau spṛhā ca /
MBh, 5, 65, 6.2 na tvāṃ brūyāṃ rahite jātu kiṃcid asūyā hi tvāṃ prasaheta rājan /
MBh, 5, 65, 7.1 tau te 'sūyāṃ vinayetāṃ narendra dharmajñau tau nipuṇau niścayajñau /
MBh, 6, 11, 13.1 īrṣyā mānastathā krodho māyāsūyā tathaiva ca /
MBh, 9, 62, 48.2 asūyāṃ pāṇḍuputreṣu na bhavān kartum arhati //
MBh, 12, 91, 23.1 etat phalam asūyāyā abhimānasya cābhibho /
MBh, 12, 121, 31.1 asūyā cānasūyā ca dharmādharmau tathaiva ca /
MBh, 12, 157, 2.1 lobho mātsaryam īrṣyā ca kutsāsūyā kṛpā tathā /
MBh, 12, 157, 16.2 asūyā jāyate tīvrā kāruṇyād vinivartate //
MBh, 12, 221, 47.1 nidrā tandrīr asaṃprītir asūyā cānavekṣitā /
MBh, 12, 262, 4.2 utpannatyāgino 'lubdhāḥ kṛpāsūyāvivarjitāḥ /
MBh, 12, 263, 12.1 āśāyāstanayo 'dharmaḥ krodho 'sūyāsutaḥ smṛtaḥ /
MBh, 13, 53, 12.3 nāsūyāṃ cakratustau ca daṃpatī bharatarṣabha //
MBh, 14, 89, 10.1 kṛṣṇā tu draupadī kṛṣṇaṃ tiryak sāsūyam aikṣata /
Manusmṛti
ManuS, 7, 48.1 paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam /
Amarakośa
AKośa, 1, 229.1 akṣāntirīrṣyāsūyā tu doṣāropo guṇeṣv api /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 71.1 athoktavān smitamukhaḥ sāsūya iva gomukhaḥ /
BKŚS, 18, 142.1 mayoktam atha sāsūyaṃ kiṃ ca mitravatī mṛtā /
BKŚS, 19, 5.1 tac ca me gurugāmbhīryaṃ kvāpi nītam asūyayā /
BKŚS, 20, 207.2 mām avocad vidhūyāṅgam asūyāmantharasmitā //
BKŚS, 27, 75.2 sāsūyā sapramodeva mām uktvākathayat kathām //
BKŚS, 28, 27.2 sāsūyā saviṣādeva vepamānedam abravīt //
Daśakumāracarita
DKCar, 1, 1, 77.3 kālī sāsūyamekadā dhātryā mayā saha bālamenamekena miṣeṇānīya taṭinyāmetasyāmakṣipat /
DKCar, 1, 5, 9.5 manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti /
Kirātārjunīya
Kir, 10, 56.1 iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit /
Kumārasaṃbhava
KumSaṃ, 8, 50.2 pārvatīm avacanām asūyayā pratyupetya punar āha sasmitam //
Kāmasūtra
KāSū, 2, 5, 42.2 svagātrasthāni cihnāni sāsūyeva pradarśayet //
KāSū, 2, 7, 10.1 tatra sāsūyāyā iva stanitaruditakūjitāni pratīghātaśca syāt //
KāSū, 5, 1, 11.17 adeśakālajña ityasūyā /
Kūrmapurāṇa
KūPur, 1, 28, 1.2 tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām /
KūPur, 2, 16, 53.1 lobhaṃ dambhaṃ tathā yatnādasūyāṃ jñānakutsanam /
Liṅgapurāṇa
LiPur, 1, 40, 1.2 tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām /
LiPur, 1, 70, 302.1 mṛtyor vyādhijarāśokakrodhāsūyāś ca jajñire /
Matsyapurāṇa
MPur, 122, 43.1 na teṣu māyā lobho vā īrṣyāsūyā bhayaṃ kutaḥ /
MPur, 122, 99.2 na graho na ca candro'sti īrṣyāsūyā bhayaṃ tathā //
MPur, 123, 22.1 na tatra vadhyavadhakau nerṣyāsūyā bhayaṃ tathā /
MPur, 131, 17.1 athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca /
MPur, 131, 33.1 kāmaṃ cerṣyāṃ ca kopaṃ ca asūyāṃ saṃvihāya ca /
MPur, 144, 36.2 hiṃsā mānastatherṣyā ca krodho 'sūyākṣamādhṛtiḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 89.1 īrṣyāsūyasamutthe tu saṃrambhe rāgahetuke /
Nāṭyaśāstra
NāṭŚ, 6, 18.1 nirvedaglāniśaṅkākhyāstathāsūyā madaḥ śramaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 182.0 tatra bhāvalakṣaṇo nāma saḥ yatrāsūyādveṣamadamānamātsaryādayo bhāvāḥ pravartante //
PABh zu PāśupSūtra, 5, 39, 21.0 tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham //
Suśrutasaṃhitā
Su, Śār., 4, 91.2 ekāntagrāhitā raudramasūyā dharmabāhyatā //
Varāhapurāṇa
VarPur, 27, 32.3 asūyā cāṣṭamī jñeyā ityetā aṣṭamātaraḥ //
VarPur, 27, 34.3 asūyā ca varāhākhyā ityetāḥ parikīrtitāḥ //
Viṣṇupurāṇa
ViPur, 2, 4, 79.2 nerṣyāsūyā bhayaṃ roṣo doṣo lobhādiko na ca //
ViPur, 6, 5, 5.2 śokāsūyāvamānerṣyāmātsaryādibhavas tathā //
Abhidhānacintāmaṇi
AbhCint, 2, 235.1 adhyāhārastarka ūho 'sūyānyaguṇadūṣaṇam /
Bhāgavatapurāṇa
BhāgPur, 11, 10, 21.1 śrutaṃ ca dṛṣṭavad duṣṭaṃ spardhāsūyātyayavyayaiḥ /
Bhāratamañjarī
BhāMañj, 1, 1070.2 tamabhyanandadbhūpālānsāsūyamavalokayan //
BhāMañj, 8, 33.2 sāsūyaṃ vīkṣya rādheyaṃ kauravādhipamabhyadhāt //
BhāMañj, 8, 52.2 divyāstreṣu dṛśaḥ śaṅke sāsūyaṃ kṣipati kṣaṇāt //
BhāMañj, 16, 57.2 pratasthe nijadordaṇḍe sāsūyāḥ pātayandṛśaḥ //
Gītagovinda
GītGov, 3, 11.1 tanvi khinnam asūyayā hṛdayam tava ākalayāmi /
Kathāsaritsāgara
KSS, 1, 8, 14.2 vidyāmadena sāsūyaṃ sa rājaivam abhāṣata //
KSS, 3, 3, 21.2 iti rambhāpi tatkālaṃ sāsūyaṃ tam abhāṣata //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 1, 25.3, 3.0 krodhabhayaviṣāderṣyāsūyāmātsaryāṇi tat krodhabhayaviṣāderṣyāsūyāmātsaryāṇi dveṣabhedena //
NiSaṃ zu Su, Sū., 14, 30.1, 4.0 krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ raukṣyālpasnehādayaḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ dhātugrahaṇaśabde adṛṣṭakarmāṇaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 33.0 mātsaryaṃ guṇeṣvasūyā //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 1.2 āśleṣonmukhayāpi mānaparayā manvānayā kaitavaṃ tiryagvakritakaṃdharaṃ valitayā sāsūyam ālokitaḥ //
Āryāsaptaśatī
Āsapt, 2, 589.2 patati tathā mama dṛṣṭis tvadekadāsasya sāsūyā //
Śyainikaśāstra
Śyainikaśāstra, 2, 2.1 vāgdaṇḍayośca pāruṣye īrṣyāsūyā ca sāhasam /
Śyainikaśāstra, 2, 7.1 doṣāropo guṇādau yaḥ sāsūyeti nigadyate /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 28.2 asūyā matsarī caṇḍī krodhā dveṣākṣamā tathā /
GokPurS, 11, 32.2 tathā medhādharmasutair asūyādyaiḥ parājitāḥ //
Haribhaktivilāsa
HBhVil, 1, 66.1 asūyāmatsaragrastāḥ śaṭhāḥ paruṣavādinaḥ /