Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Amaraughaśāsana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaṭhāraṇyaka
Nāḍīparīkṣā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 9, 2.0 tasya yāni kiṃśārūṇi tāni romāṇi ye tuṣāḥ sā tvag ye phalīkaraṇās tad asṛg yat piṣṭaṃ kiknasās tan māṃsaṃ yat kiṃcitkaṃ sāraṃ tad asthi //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
Atharvaveda (Paippalāda)
AVP, 1, 59, 2.1 nāsṛg asti pataṅgasya tardasya maśakādyāḥ /
AVP, 1, 59, 2.2 veṇoḥ pūtudror nāsty asṛṅ māsya glaur māpacid bhuvat //
AVP, 4, 13, 6.1 arāyam asṛkpāvānaṃ yaś ca sphātiṃ jihīrṣati /
AVP, 4, 14, 3.2 asno gandhāt puvasaḥ pra cyavasva vi mucyasva yonyā yā te atra //
AVP, 4, 15, 3.2 asṛk te asnā rohatu māṃsaṃ māṃsena rohatu //
AVP, 4, 15, 3.2 asṛk te asnā rohatu māṃsaṃ māṃsena rohatu //
AVP, 5, 10, 9.1 viṣāsutāṃ pibata jarhṛṣāṇā asnā saṃsṛṣṭāṃ rudhireṇa miśrām /
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 3.1 arāyam asṛkpāvānaṃ yaś ca sphātiṃ jihīrṣati /
AVŚ, 4, 12, 4.2 asṛk te asthi rohatu māṃsaṃ māṃsena rohatu //
AVŚ, 4, 12, 5.2 asṛk te asthi rohatu chinnaṃ saṃ dhehy oṣadhe //
AVŚ, 5, 19, 3.2 asnas te madhye kulyāyāḥ keśān khādanta āsate //
AVŚ, 9, 9, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
AVŚ, 11, 9, 17.1 caturdaṃṣṭrāñchyāvadataḥ kumbhamuṣkāṁ asṛṅmukhān /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 48.1 cakṣurghrāṇānukūlyād vā mūtrapurīṣāsṛjśukrakuṇapaspṛṣṭānāṃ pūrvoktānām anyatamenatriḥsaptakṛtvaḥ parimārjanam //
Jaiminīyabrāhmaṇa
JB, 1, 337, 9.0 tasmai haitad uvācāsṛg ity eva na nirdyotayet //
Kauṣītakibrāhmaṇa
KauṣB, 10, 7, 14.0 ubhayato 'sṛkparyavān iti //
KauṣB, 10, 7, 15.0 asṛgbhājanāni ha vai rakṣāṃsi bhavanti //
Taittirīyasaṃhitā
TS, 6, 3, 9, 2.3 rakṣasām bhāgo 'sīti sthavimato barhir aktvāpāsyaty asnaiva rakṣāṃsi niravadayate /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 14.2 yata etallohitamutpatati tadubhayato 'nakti rakṣasām bhāgo 'sīti rakṣasāṃ hyeṣa bhāgo yadasṛk //
ŚBM, 10, 1, 4, 7.9 taddhāsyaitad asṛg eva tvag eva /
ŚBM, 10, 1, 4, 7.11 martyaṃ hy asṛṅ martyā tvak /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
Ṛgveda
ṚV, 1, 164, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
Ṛgvedakhilāni
ṚVKh, 4, 5, 14.2 dūrastho vāntikastho vā tasya hṛdyam asṛk piba //
ṚVKh, 4, 7, 6.1 aśvasyāsṛk saṃpatasi tat parṇam abhi tiṣṭhasi /
Ṛgvidhāna
ṚgVidh, 1, 10, 1.2 tvagasṛkpiśitāsthīni medomajjānam eva ca //
Carakasaṃhitā
Ca, Sū., 1, 68.2 madhūni gorasāḥ pittaṃ vasā majjāsṛgāmiṣam //
Ca, Sū., 14, 29.2 varāhamadhyapittāsṛk snehavattilataṇḍulāḥ //
Ca, Sū., 17, 27.2 kledo 'sṛkkaphamāṃsānāṃ doṣalasyopajāyate //
Ca, Sū., 17, 93.1 antaḥśarīre māṃsāsṛgāviśanti yadā malāḥ /
Ca, Sū., 24, 23.2 tadā śarīraṃ hyanavasthitāsṛgagnir viśeṣeṇa ca rakṣitavyaḥ //
Ca, Sū., 27, 148.2 rasāsṛṅmāṃsamedojāndoṣān hanti vibhītakam //
Ca, Śār., 2, 6.1 śukrāsṛgātmāśayakālasaṃpad yasyopacāraśca hitaistathānnaiḥ /
Ca, Śār., 2, 7.1 yonipradoṣān manaso'bhitāpācchukrāsṛgāhāravihāradoṣāt /
Ca, Śār., 2, 8.1 asṛṅniruddhaṃ pavanena nāryā garbhaṃ vyavasyantyabudhāḥ kadācit /
Ca, Śār., 2, 8.2 garbhasya rūpaṃ hi karoti tasyās tadasṛg asrāvi vivardhamānam //
Ca, Śār., 2, 9.2 dṛṣṭvāsṛgekaṃ na ca garbhasaṃjñaṃ kecin narā bhūtahṛtaṃ vadanti //
Ca, Śār., 2, 16.1 karmātmakatvād viṣamāṃśabhedāc chukrāsṛjor vṛddhimupaiti kukṣau /
Ca, Śār., 2, 34.2 āpyāyyate śukramasṛk ca bhūtair yaistāni bhūtāni rasodbhavāni //
Ca, Indr., 12, 50.2 kṣayaṃ māṃsāni gacchanti gacchatyasṛgapi kṣayam //
Ca, Cik., 4, 21.2 mārgānmārgaṃ caredyadvā yāpyaṃ pittamasṛk ca tat //
Ca, Cik., 4, 72.1 dhanvajānāmasṛglihyānmadhunā mṛgapakṣiṇām /
Ca, Cik., 23, 129.2 snigdhaḥ pāṇḍuśca sāndrāsṛk śleṣmavyādhisamīraṇaḥ //
Mahābhārata
MBh, 1, 68, 6.11 prākrośad bhairavaṃ tatra dvārebhyo niḥsṛtaṃ tvasṛk /
MBh, 1, 141, 16.1 pītvā tavāsṛg gātrebhyastataḥ paścād imān api /
MBh, 3, 22, 8.1 sa tu bāṇavarotpīḍād visravatyasṛg ulbaṇam /
MBh, 3, 221, 44.2 śarāś ca daityakāyeṣu pibanti smāsṛgulbaṇam //
MBh, 4, 60, 4.1 athāsya bāṇena vidāritasya prādurbabhūvāsṛg ajasram uṣṇam /
MBh, 5, 185, 7.1 athāsṛṅ me 'sravad ghoraṃ girer gairikadhātuvat /
MBh, 6, 55, 125.2 pravartitām arjunabāṇasaṃghair medovasāsṛkpravahāṃ subhīmām //
MBh, 7, 35, 39.1 nikṛttavarmakavacāñ śakṛnmūtrāsṛgāplutān /
MBh, 7, 47, 3.2 karṇo 'pi vibabhau śūraḥ śaraiścitro 'sṛgāplutaḥ //
MBh, 7, 48, 48.1 tvaco vinirbhidya piban vasām asṛk tathaiva majjāṃ piśitāni cāśnuvan /
MBh, 7, 48, 49.1 śarīrasaṃghāṭavahā asṛgjalā rathoḍupā kuñjaraśailasaṃkaṭā /
MBh, 7, 138, 21.1 pītāni śastrāṇyasṛgukṣitāni vīrāvadhūtāni tanudruhāṇi /
MBh, 7, 165, 46.1 vitunnāṅgaṃ śaraśatair nyastāyudham asṛkkṣaram /
MBh, 8, 12, 66.1 tair āhatau sarvamanuṣyamukhyāv asṛkkṣarantau dhanadendrakalpau /
MBh, 8, 33, 64.2 sasnus tasyāṃ papuś cāsṛṅ mamluś ca bharatarṣabha //
MBh, 9, 10, 45.2 vasāmedo'sṛgādigdhāṃ jihvāṃ vaivasvatīm iva //
MBh, 10, 7, 36.1 pātāro 'sṛgvasādyānāṃ māṃsāntrakṛtabhojanāḥ /
MBh, 10, 7, 43.1 pibanto 'sṛgvasāstvanye kruddhā brahmadviṣāṃ sadā /
MBh, 11, 16, 27.1 tān suparṇāśca gṛdhrāśca niṣkarṣantyasṛgukṣitān /
MBh, 12, 3, 14.2 tasminn evāsṛksaṃklinne tad adbhutam ivābhavat //
MBh, 12, 59, 7.1 tulyaśukrāsthimajjaśca tulyamāṃsāsṛg eva ca /
Manusmṛti
ManuS, 3, 132.2 na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ //
ManuS, 3, 182.2 medo'sṛṅmāṃsamajjāsthi vadantyannaṃ manīṣiṇaḥ //
ManuS, 4, 167.1 ayudhyamānasyotpādya brāhmaṇasyāsṛg aṅgataḥ /
ManuS, 4, 169.2 na tāḍayet tṛṇenāpi na gātrāt srāvayed asṛk //
ManuS, 5, 135.1 vasā śukram asṛṅmajjā mūtraviḍghrāṇakarṇaviṣ /
ManuS, 8, 44.1 yathā nayaty asṛkpātair mṛgasya mṛgayuḥ padam /
Rāmāyaṇa
Rām, Su, 44, 34.1 sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ /
Rām, Su, 45, 15.1 sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ kṣarann asṛgdigdhavivṛttalocanaḥ /
Rām, Su, 45, 36.1 sa bhagnabāhūrukaṭīśirodharaḥ kṣarann asṛṅnirmathitāsthilocanaḥ /
Rām, Yu, 35, 21.2 asṛksusruvatustīvraṃ jalaṃ prasravaṇāviva //
Rām, Yu, 76, 25.2 asṛgdigdhā viniṣpetur viviśur dharaṇītalam //
Rām, Utt, 7, 15.2 asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ //
Rām, Utt, 61, 19.1 asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam /
Amarakośa
AKośa, 2, 328.2 rudhire 'sṛglohitāsraraktakṣatajaśoṇitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 13.1 rasāsṛṅmāṃsamedo'sthimajjaśukrāṇi dhātavaḥ /
AHS, Sū., 1, 40.2 jvarāsṛkśvāsayakṣmādimadādyarśo'tisāriṇām //
AHS, Sū., 5, 26.1 mānuṣaṃ vātapittāsṛgabhighātākṣirogajit /
AHS, Sū., 5, 36.1 saṃgrāhi vātapittāsṛkkṣayārśo'rditakāsajit /
AHS, Sū., 5, 48.1 prabhūtakṛmimajjāsṛṅmedomāṃsakapho 'paraḥ /
AHS, Sū., 5, 67.2 surānilaghnī medo'sṛkstanyamūtrakaphāvahā //
AHS, Sū., 6, 151.2 pittāsṛgdūṣaṇaḥ pākī chedy ahṛdyo vidāraṇaḥ //
AHS, Sū., 18, 2.1 navajvarātisārādhaḥpittāsṛgrājayakṣmiṇaḥ /
AHS, Sū., 20, 6.1 bṛṃhaṇaṃ dhanvamāṃsottharasāsṛkkhapurair api /
AHS, Sū., 23, 9.2 ārte pittakaphāsṛgbhir mārutena viśeṣataḥ //
AHS, Sū., 26, 54.2 harecchṛṅgādibhiḥ suptam asṛg vyāpi sirāvyadhaiḥ //
AHS, Sū., 26, 55.2 tvaksthe 'lābughaṭīśṛṅgaṃ siraiva vyāpake 'sṛji //
AHS, Sū., 26, 56.2 srutāsṛjaḥ pradehādyaiḥ śītaiḥ syād vāyukopataḥ //
AHS, Sū., 27, 6.1 na tūnaṣoḍaśātītasaptatyabdasrutāsṛjām /
AHS, Sū., 27, 41.1 kaphāt snigdham asṛk pāṇḍu tantumat picchilaṃ ghanam /
AHS, Sū., 27, 52.2 tadā śarīraṃ hyanavasthitāsṛg agnir viśeṣād iti rakṣitavyaḥ //
AHS, Sū., 28, 45.1 prāyo nirbhujyate taddhi pacatyāśu palāsṛjī /
AHS, Sū., 29, 8.2 kaphajeṣu tu śopheṣu gambhīraṃ pākam etyasṛk //
AHS, Sū., 29, 11.2 āmacchede sirāsnāyuvyāpado 'sṛgatisrutiḥ //
AHS, Sū., 29, 12.2 tiṣṭhann antaḥ punaḥ pūyaḥ sirāsnāyvasṛgāmiṣam //
AHS, Sū., 30, 44.2 antaḥśalyāsṛjo bhinnakoṣṭhān bhūrivraṇāturān //
AHS, Śār., 3, 8.2 iti bhūtamayo dehas tatra sapta tvaco 'sṛjaḥ //
AHS, Śār., 4, 5.2 jaṅghāntare tvindravastir mārayatyasṛjaḥ kṣayāt //
AHS, Śār., 4, 7.2 ūrumūle lohitākṣaṃ hanti pakṣam asṛkkṣayāt //
AHS, Śār., 4, 17.1 tayoḥ koṣṭhe 'sṛjā pūrṇe naśyed yātena pūyatām /
AHS, Śār., 4, 47.1 viddhe 'jasram asṛksrāvo māṃsadhāvanavat tanuḥ /
AHS, Śār., 4, 50.1 sirāmarmavyadhe sāndram ajasraṃ bahvasṛk sravet /
AHS, Nidānasthāna, 3, 4.1 prabhavatyasṛjaḥ sthānāt plīhato yakṛtaśca tat /
AHS, Nidānasthāna, 3, 25.1 pittāsṛgvamanaṃ tṛṣṇā vaisvaryaṃ dhūmako 'mlakaḥ /
AHS, Nidānasthāna, 3, 32.1 kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ /
AHS, Nidānasthāna, 5, 17.2 dāho 'tīsāro 'sṛkchardir mukhagandho jvaro madaḥ //
AHS, Nidānasthāna, 5, 20.2 kuryād agacchan māṃsādīn asṛk cordhvaṃ pradhāvati //
AHS, Nidānasthāna, 5, 34.1 sāsṛg amlaṃ kaṭūṣṇaṃ ca tṛṇmūrchātāpadāhavat /
AHS, Nidānasthāna, 6, 25.1 rasāsṛkcetanāvāhisrotorodhasamudbhavāḥ /
AHS, Nidānasthāna, 8, 14.1 sāsṛṅ nirasras tatrādye gauravād apsu majjati /
AHS, Nidānasthāna, 11, 1.4 jihmaśayyāviceṣṭābhis tais taiścāsṛkpradūṣaṇaiḥ //
AHS, Nidānasthāna, 11, 2.1 duṣṭatvaṅmāṃsamedo'sthisnāyvasṛkkaṇḍarāśrayaḥ /
AHS, Nidānasthāna, 11, 10.2 pittaliṅgo 'sṛjā bāhyaḥ strīṇām eva tathāntaraḥ //
AHS, Nidānasthāna, 11, 12.1 pittāsṛglakṣaṇaṃ kuryād vidradhiṃ bhūryupadravam /
AHS, Nidānasthāna, 11, 53.2 garbhāśaye ca sutarāṃ śūlaṃ duṣṭāsṛgāśraye //
AHS, Nidānasthāna, 13, 15.1 purīṣaṃ kṛmiman muñced bhinnaṃ sāsṛk kaphaṃ naraḥ /
AHS, Nidānasthāna, 13, 16.1 koṣṭhaśākhāśrayāṃ pittaṃ dagdhvāsṛṅmāṃsam āvahet /
AHS, Nidānasthāna, 13, 36.2 sraven nāsṛk cirāt picchāṃ kuśaśastrādivikṣataḥ //
AHS, Nidānasthāna, 14, 2.2 sirāḥ prapadya tiryaggās tvaglasīkāsṛgāmiṣam //
AHS, Nidānasthāna, 14, 13.1 romaharṣo 'sṛjaḥ kārṣṇyam kuṣṭhalakṣaṇam agrajam /
AHS, Nidānasthāna, 14, 27.1 ghanabhūrilasīkāsṛkprāyam āśu vibhedi ca /
AHS, Nidānasthāna, 14, 36.2 yathāpūrvaṃ ca sarvāṇi syur liṅgānyasṛgādiṣu //
AHS, Nidānasthāna, 14, 43.1 bahirmalakaphāsṛgviḍjanmabhedāccaturvidhāḥ /
AHS, Nidānasthāna, 15, 56.2 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ //
AHS, Nidānasthāna, 16, 1.3 vidāhyannaṃ viruddhaṃ ca tat taccāsṛkpradūṣaṇam /
AHS, Nidānasthāna, 16, 2.2 abhighātād aśuddheśca nṛṇām asṛji dūṣite //
AHS, Nidānasthāna, 16, 3.2 tādṛśaivāsṛjā ruddhaḥ prāk tad eva pradūṣayet //
AHS, Cikitsitasthāna, 4, 19.1 kṣīṇakṣatātisārāsṛkpittadāhānubandhajān /
AHS, Cikitsitasthāna, 5, 70.1 śṛṅgādyair vā yathādoṣaṃ duṣṭam eṣāṃ hared asṛk /
AHS, Cikitsitasthāna, 8, 28.2 avartamānam ucchūnakaṭhinebhyo hared asṛk //
AHS, Cikitsitasthāna, 9, 91.2 kṛṣṇamṛcchaṅkhayaṣṭyāhvakṣaudrāsṛktaṇḍulodakam //
AHS, Cikitsitasthāna, 13, 18.1 harecchṛṅgādibhirasṛk sirayā vā yathāntikam /
AHS, Cikitsitasthāna, 13, 32.2 śophavraṇakriyāṃ kuryāt pratataṃ ca hared asṛk //
AHS, Cikitsitasthāna, 19, 96.2 śuddhir mūrdhni syāt trirātrāt trirātrāt ṣaṣṭhe ṣaṣṭhe māsyasṛṅmokṣaṇaṃ ca //
AHS, Cikitsitasthāna, 21, 23.2 āgāradhūmalavaṇatailair lepaḥ srute 'sṛji //
AHS, Cikitsitasthāna, 22, 4.2 glānim anyāṃśca vātotthān kuryād vāyurasṛkkṣayāt //
AHS, Cikitsitasthāna, 22, 46.2 jīvanaṃ bṛṃhaṇaṃ svaryaṃ śukrāsṛgdoṣanāśanam //
AHS, Kalpasiddhisthāna, 3, 26.1 añjanaṃ candanośīram ajāsṛkśarkarodakam /
AHS, Kalpasiddhisthāna, 3, 33.1 śune kākāya vā dadyāt tenānnam asṛjā saha /
AHS, Kalpasiddhisthāna, 3, 36.1 mṛgagomahiṣājānāṃ sadyaskaṃ jīvatām asṛk /
AHS, Utt., 3, 8.1 vasāsṛggandhirudvigno baddhamuṣṭiśakṛcchiśuḥ /
AHS, Utt., 8, 14.2 mudgamātrāsṛjā tāmrā piṭikāñjananāmikā //
AHS, Utt., 9, 6.1 phenena toyarāśer vā picunā pramṛjann asṛk /
AHS, Utt., 9, 27.2 śiśos tu likhitaṃ vartma srutāsṛg vāmbujanmabhiḥ //
AHS, Utt., 9, 36.1 apaneyam asṛk tasminn alpībhavati śoṇite /
AHS, Utt., 10, 18.2 śuṣkāsṛkpiṇḍavacchyāvaṃ yan māṃsaṃ bahalaṃ pṛthu //
AHS, Utt., 11, 29.2 tiktam ūrdhvam asṛksrāvo rekasekādi ceṣyate //
AHS, Utt., 11, 42.1 sthire śukre ghane cāsya bahuśo 'pahared asṛk /
AHS, Utt., 11, 52.1 vedanopaśamaṃ snehapānāsṛksrāvaṇādibhiḥ /
AHS, Utt., 15, 14.2 asṛṅnimagnāriṣṭābhaṃ kṛṣṇam agnyābhadarśanam //
AHS, Utt., 16, 47.2 snigdhasya charditavataḥ sirāvyadhahṛtāsṛjaḥ //
AHS, Utt., 17, 13.2 vātādidūṣitaṃ śrotraṃ māṃsāsṛkkledajā rujam //
AHS, Utt., 17, 24.2 kaphāsṛkkṛmijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ //
AHS, Utt., 19, 8.1 duṣṭaṃ nāsāsirāḥ prāpya pratiśyāyaṃ karotyasṛk /
AHS, Utt., 19, 24.1 nicayād abhighātād vā pūyāsṛṅ nāsikā sravet /
AHS, Utt., 21, 21.2 śītādo 'sāvupakuśaḥ pākaḥ pittāsṛgudbhavaḥ //
AHS, Utt., 21, 22.2 kaṇḍūmanti sravantyasram ādhmāyante 'sṛji sthite //
AHS, Utt., 21, 44.1 kaphena picchilā pāṇḍurasṛjā sphoṭakācitā /
AHS, Utt., 22, 48.2 chede 'tyasṛkkṣayān mṛtyur hīne vyādhir vivardhate //
AHS, Utt., 22, 54.2 kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca //
AHS, Utt., 23, 22.2 kapāle kledabahulāḥ pittāsṛkśleṣmajantubhiḥ //
AHS, Utt., 24, 7.2 śarkarākuṅkumaśṛtaṃ ghṛtaṃ pittāsṛganvaye //
AHS, Utt., 24, 11.1 sūryāvarte 'pi tasmiṃstu sirayāpahared asṛk /
AHS, Utt., 24, 56.1 yonyasṛkśukradoṣeṣu śastaṃ vandhyāsutapradam /
AHS, Utt., 25, 26.1 viṣayukte viśeṣeṇa jalajādyair hared asṛk /
AHS, Utt., 25, 30.2 srutāsṛjāṃ ca śophānāṃ vraṇānām api cedṛśām //
AHS, Utt., 26, 32.1 bhinne koṣṭhe 'sṛjā pūrṇe mūrchāhṛtpārśvavedanāḥ /
AHS, Utt., 26, 36.2 asṛjā syandamānena pārśve mūtreṇa vastivat //
AHS, Utt., 26, 40.1 atiniḥsrutaraktastu bhinnakoṣṭhaḥ pibed asṛk /
AHS, Utt., 28, 3.1 pāyor vraṇo 'ntar bāhyo vā duṣṭāsṛṅmāṃsago bhavet /
AHS, Utt., 28, 23.1 śuddhyasṛksrutisekādyair yathā pākaṃ na gacchati /
AHS, Utt., 29, 3.2 mṛdur vastirivānaddho vibhinno 'cchaṃ sravatyasṛk //
AHS, Utt., 29, 5.2 doṣair duṣṭe 'sṛji granthir bhaven mūrchatsu jantuṣu //
AHS, Utt., 29, 18.1 teṣvasṛṅmāṃsaje varjye catvāryanyāni sādhayet /
AHS, Utt., 32, 20.1 saguḍaḥ kolamajjā vā śaśāsṛkkṣaudrakalkitaḥ /
AHS, Utt., 33, 9.2 jāyante kupitair doṣair guhyāsṛkpiśitāśrayaiḥ //
AHS, Utt., 33, 13.1 so 'vamanthaḥ kaphāsṛgbhyāṃ vedanāromaharṣavān /
AHS, Utt., 33, 23.1 pittāsṛgbhyāṃ tvacaḥ pākastvakpāko jvaradāhavān /
AHS, Utt., 33, 43.2 sā vyāpat paittikī raktayonyākhyāsṛgatisruteḥ //
AHS, Utt., 34, 39.1 yonyasṛkśukradoṣaghnaṃ vṛṣyaṃ puṃsavanaṃ param /
AHS, Utt., 34, 44.2 raktayonyām asṛgvarṇairanubandham avekṣya ca //
AHS, Utt., 35, 20.2 mūrdhni kākapadaṃ kṛtvā sāsṛg vā piśitaṃ kṣipet //
AHS, Utt., 36, 19.1 pūrve darvīkṛtāṃ vege duṣṭaṃ śyāvībhavatyasṛk /
AHS, Utt., 36, 23.1 atha maṇḍalidaṣṭasya duṣṭaṃ pītībhavatyasṛk /
AHS, Utt., 36, 50.1 yathādoṣaṃ viśuddhaṃ ca pūrvavallakṣayed asṛk /
AHS, Utt., 36, 58.2 kṛṣṇasarpeṇa daṣṭasya limped daṃśaṃ hṛte 'sṛji //
AHS, Utt., 38, 7.1 śirogurutvaṃ lālāsṛkchardiścāsādhyalakṣaṇam /
AHS, Utt., 38, 10.2 daṃśastena vidaṣṭasya suptaṃ kṛṣṇaṃ kṣaratyasṛk //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 488.2 yathā tāsām asṛkklinnaṃ yad antas tad bahir bhavet //
Daśakumāracarita
DKCar, 2, 6, 114.1 svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣamadrākṣīt //
Kirātārjunīya
Kir, 16, 10.1 asṛṅnadīnām upacīyamānair vidārayadbhiḥ padavīṃ dhvajinyāḥ /
Kāvyādarśa
KāvĀ, 1, 73.2 bhūḥ khurakṣuṇṇanāgāsṛglohitād udadher iti //
KāvĀ, 1, 74.2 itīyatyeva nirdiṣṭe neyatvam uragāsṛjaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 39.1 bhrāturbhrātṛvyamunmathya pāsyāmyasyāsṛgāhave /
Liṅgapurāṇa
LiPur, 1, 23, 3.1 śvetāsthiḥ śvetaromā ca śvetāsṛk śvetalohitaḥ /
LiPur, 1, 72, 66.2 prakampayantī ca tadā surendrān mahāsurāsṛṅmadhupānamattā //
Matsyapurāṇa
MPur, 39, 10.2 asṛgretaḥ puṣparasānuyuktamanveti sadyaḥ puruṣeṇa sṛṣṭam /
MPur, 150, 175.1 sthitā vamanto dhāvanto galadraktavasāsṛjaḥ /
MPur, 153, 136.2 mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ //
MPur, 153, 140.1 mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam /
MPur, 159, 31.1 pāṃśuvarṣamasṛkpātaṃ gaganādavanītale /
Narasiṃhapurāṇa
NarasiṃPur, 1, 3.2 hiraṇyakaśipor vakṣaḥkṣetrāsṛkkardamāruṇāḥ //
Suśrutasaṃhitā
Su, Sū., 14, 28.2 nidrābhibhūtabhītānāṃ nṛṇāṃ nāsṛk pravartate //
Su, Sū., 18, 28.1 aviparītabandhe vedanopaśāntirasṛkprasādo mārdavaṃ ca //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 25, 16.1 pittāsṛkkaphajāś cauṣṭhyāḥ kṣudrarogāś ca bhūyaśaḥ /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 45, 44.2 dāhātīsārapittāsṛṅmūrchāmadyaviṣārtiṣu //
Su, Sū., 45, 134.2 vātāsṛkpittakṛcchedi vidāhi madakṛnmadhu //
Su, Sū., 45, 161.1 pittaghno madhuraḥ śuddho vātaghno 'sṛkprasādanaḥ /
Su, Sū., 45, 186.2 kaṣāyamadhuraḥ sīdhuḥ pittaghno 'sṛkprasādanaḥ //
Su, Sū., 46, 55.1 kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā /
Su, Sū., 46, 58.1 śītāsṛkpittaśamanī vijñeyā mṛgamātṛkā /
Su, Sū., 46, 176.2 tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham //
Su, Sū., 46, 184.2 hṛdyaṃ mūtravibandhaghnaṃ pittāsṛgvātanāśanam //
Su, Nid., 1, 18.1 svedāsṛksrāvaṇaś cāpi pañcadhā ceṣṭayatyapi /
Su, Nid., 1, 44.2 tadvat pittaṃ dūṣitenāsṛjāktaṃ śleṣmā duṣṭo dūṣitenāsṛjāktaḥ //
Su, Nid., 1, 44.2 tadvat pittaṃ dūṣitenāsṛjāktaṃ śleṣmā duṣṭo dūṣitenāsṛjāktaḥ //
Su, Nid., 1, 45.2 pittāsṛgbhyām ugradāhau bhavetāmatyarthoṣṇau raktaśophau mṛdū ca //
Su, Nid., 1, 68.1 garbhiṇīsūtikābālavṛddhakṣīṇeṣv asṛkkṣaye /
Su, Nid., 1, 80.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
Su, Nid., 2, 13.1 raktajāni nyagrodhaprarohavidrumakākaṇantikāphalasadṛśāni pittalakṣaṇāni ca yadāvagāḍhapurīṣapīḍitāni bhavanti tadātyarthaṃ duṣṭamanalpamasṛk sahasā visṛjanti tasya cātipravṛttau śoṇitātiyogopadravā bhavanti //
Su, Nid., 5, 4.1 tasya pūrvarūpāṇi tvakpāruṣyamakasmādromaharṣaḥ kaṇḍūḥ svedabāhulyam asvedanaṃ vāṅgapradeśānāṃ svāpaḥ kṣatavisarpaṇamasṛjaḥ kṛṣṇatā ceti //
Su, Nid., 7, 14.2 vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛk kaphaśca //
Su, Nid., 9, 6.1 pṛthagdoṣaiḥ samastaiśca kṣatenāpyasṛjā tathā /
Su, Nid., 9, 27.1 api samyakprajātānāmasṛk kāyād aniḥsṛtam /
Su, Nid., 10, 14.2 sā phenilaṃ mathitamacchamasṛgvimiśramuṣṇaṃ sraveta sahasā sarujā ca nityam //
Su, Nid., 11, 3.1 vātādayo māṃsamasṛk ca duṣṭāḥ saṃdūṣya medaśca kaphānuviddham /
Su, Nid., 12, 8.1 sa pañcavidhastribhir doṣaiḥ pṛthak samastair asṛjā ceti //
Su, Nid., 12, 9.1 tatra vātike pāruṣyaṃ tvakparipuṭanaṃ stabdhameḍhratā paruṣaśophatā vividhāśca vātavedanāḥ paittike jvaraḥ śvayathuḥ pakvoḍumbarasaṃkāśastīvradāhaḥ kṣiprapākaḥ pittavedanāśca ślaiṣmike śvayathuḥ kaṇḍūmān kaṭhinaḥ snigdhaḥ śleṣmavedanāśca raktaje kṛṣṇasphoṭaprādurbhāvo 'tyarthamasṛkpravṛttiḥ pittaliṅgānyatyarthaṃ jvaradāhau śoṣaśca yāpyaś caiva kadācit sarvaje sarvaliṅgadarśanamavadaraṇaṃ ca śephasaḥ kṛmiprādurbhāvo maraṇaṃ ceti //
Su, Nid., 13, 37.2 kaphāsṛkkṛmikopena nṛṇāṃ vidyādaruṃṣikām //
Su, Nid., 14, 9.1 so 'vamanthaḥ kaphāsṛgbhyāṃ vedanāromaharṣakṛt /
Su, Nid., 16, 20.2 dantamāṃsāni śīryante yasmin ṣṭhīvati cāpyasṛk //
Su, Nid., 16, 21.1 pittāsṛkkaphajo vyādhirjñeyaḥ paridaro hi saḥ /
Su, Nid., 16, 34.1 yo 'sṛṅmiśreṇa pittena dagdho dantas tvaśeṣataḥ /
Su, Nid., 16, 41.1 śleṣmāsṛgbhyāṃ tālumūlāt pravṛddho dīrghaḥ śopho dhmātabastiprakāśaḥ /
Su, Śār., 2, 17.1 śaśāsṛkpratimaṃ yattu yadvā lākṣārasopamam /
Su, Śār., 3, 11.1 tad varṣād dvādaśāt kāle vartamānamasṛk punaḥ /
Su, Śār., 4, 26.1 asṛjaḥ śleṣmaṇaś cāpi yaḥ prasādaḥ paro mataḥ /
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 6, 31.1 chinneṣu pāṇicaraṇeṣu sirā narāṇāṃ saṃkocam īyurasṛgalpamato nireti /
Su, Śār., 7, 18.3 asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ //
Su, Śār., 8, 11.1 samyakśastranipātena dhārayā yā sravedasṛk /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Cik., 2, 23.2 chinne bhinne tathā viddhe kṣate vāsṛgatisravet //
Su, Cik., 2, 54.2 atiniḥsrutarakto vā bhinnakoṣṭhaḥ pibedasṛk //
Su, Cik., 4, 7.2 tvaṅmāṃsāsṛksirāprāpte kuryāt cāsṛgvimokṣaṇam //
Su, Cik., 4, 7.2 tvaṅmāṃsāsṛksirāprāpte kuryāt cāsṛgvimokṣaṇam //
Su, Cik., 4, 12.2 suptivāte tvasṛṅmokṣaṃ kuryāttu bahuśo bhiṣak //
Su, Cik., 4, 19.2 śirogataṃ śirobastirhanti vāsṛgvimokṣaṇam //
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 16, 12.2 jalaukobhir hareccāsṛk pakvaṃ cāpāṭya buddhimān //
Su, Cik., 16, 24.1 hareddoṣānabhīkṣṇaṃ cāpyalābvāsṛk tathaiva ca /
Su, Cik., 18, 14.2 dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṃ ca vidhiṃ vidadhyāt //
Su, Cik., 21, 11.2 jalaukobhir hareccāsṛk sarpiṣā cāvasecayet //
Su, Cik., 22, 19.2 kākodumbarikāgojīpatrair visrāvayedasṛk //
Su, Cik., 22, 46.1 kaṇṭakeṣu kaphottheṣu likhiteṣvasṛjaḥ kṣaye /
Su, Cik., 25, 10.1 kaphāsṛkkṛmayaḥ kuryuḥ sarṣapābhā vikāriṇīḥ /
Su, Cik., 25, 11.1 kaphāsṛkkṛmisambhūtaḥ sa visarpannitastataḥ /
Su, Cik., 25, 13.2 tathābhyaṅgaparīṣekapradehāsṛgvimokṣaṇam //
Su, Cik., 33, 29.2 śrāntastṛṣārto 'parijīrṇabhakto garbhiṇyadho gacchati yasya cāsṛk //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 36, 40.2 sadāhaśūlaṃ kṛcchreṇa kaphāsṛgupaveśyate //
Su, Cik., 38, 59.2 asṛkpittātisārau ca hanyātpittakṛtān gadān //
Su, Cik., 38, 86.2 sadyaskamasṛgājaṃ vā deyaṃ picchilabastiṣu //
Su, Cik., 39, 3.1 snehapītasya vāntasya viriktasya srutāsṛjaḥ /
Su, Ka., 2, 43.2 mūrdhni kākapadaṃ kṛtvā sāsṛgvā piśitaṃ kṣipet //
Su, Ka., 4, 18.1 aśopham alpaduṣṭāsṛk prakṛtisthasya dehinaḥ /
Su, Ka., 5, 24.1 kṛtvā kākapadaṃ carma sāsṛgvā piśitaṃ kṣipet /
Su, Ka., 7, 13.1 kṛṣṇena daṃśe śopho 'sṛkchardiḥ prāyaśca durdine /
Su, Ka., 7, 26.2 mahatā kapilenāsṛk kapotena catuṣṭayam //
Su, Ka., 7, 45.2 suptatā jāyate daṃśe kṛṣṇaṃ cātisravatyasṛk //
Su, Ka., 8, 101.1 trimaṇḍalāyā daṃśe 'sṛkkṛṣṇaṃ sravati dīryate /
Su, Ka., 8, 116.1 purīṣagandhiralpāsṛk kṛṣṇāyā daṃśa eva tu /
Su, Ka., 8, 123.1 ādaṃśe lājavarṇāyā dhyāmaṃ pūti sravedasṛk /
Su, Utt., 6, 20.1 hanyāddṛṣṭiṃ saptarātrāt kaphottho 'dhīmantho 'sṛksaṃbhavaḥ pañcarātrāt /
Su, Utt., 13, 9.2 asṛgāsrāvarahitaṃ kaṇḍūśophavivarjitam //
Su, Utt., 17, 28.1 bhavanti yāpyāḥ khalu ye ṣaḍāmayā haredasṛkteṣu sirāvimokṣaṇaiḥ /
Su, Utt., 17, 33.2 tailaṃ sthirādau madhure ca yadgaṇe tathāṇutailaṃ pavanāsṛgutthayoḥ //
Su, Utt., 18, 22.2 dṛṣṭerbalārthamaparaḥ pittāsṛgvraṇavātanut //
Su, Utt., 22, 10.2 nāsā sravet pūyamasṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam //
Su, Utt., 25, 10.1 saṃsvedanachardanadhūmanasyair asṛgvimokṣaiśca vivṛddhimeti /
Su, Utt., 38, 15.2 karṇinyāṃ karṇikā yonau śleṣmāsṛgbhyāṃ prajāyate //
Su, Utt., 39, 141.1 kaphapittaparītasya grīṣme 'sṛkpittinastathā /
Su, Utt., 39, 301.2 kaphaprasekāsṛkpittahikkāśvāsāṃśca dāruṇān //
Su, Utt., 40, 122.1 pibet padmāṃ ca dugdhena chāgenāsṛkpraśāntaye /
Su, Utt., 41, 15.1 tribhir vā pīḍitaṃ liṅgair jvarakāsāsṛgāmayaiḥ /
Su, Utt., 41, 56.1 ajāśakṛnmūtrapayoghṛtāsṛṅmāṃsālayāni pratisevamānaḥ /
Su, Utt., 42, 15.2 taṃ garbhakālātigame cikitsyam asṛgbhavaṃ gulmamuśanti tajjñāḥ //
Su, Utt., 45, 6.2 kecit sayakṛtaḥ plīhnaḥ pravadantyasṛjo gatim //
Su, Utt., 45, 8.2 bāhyāsṛglakṣaṇaistasya saṃkhyādoṣocchritīr viduḥ //
Su, Utt., 45, 11.1 nādau saṃgrāhyamudriktaṃ yadasṛgbalino 'śnataḥ /
Su, Utt., 45, 12.2 jayedanyataradvāpi kṣīṇasya śamanairasṛk //
Su, Utt., 45, 19.2 bhiṣagvidadhyāccaturaḥ samākṣikān hitāya lehānasṛjaḥ praśāntaye //
Su, Utt., 45, 28.1 pathyāścaivāvapīḍeṣu ghrāṇataḥ prasrute 'sṛji /
Su, Utt., 45, 28.2 atinisrutarakto vā kṣaudrayuktaṃ pibedasṛk /
Su, Utt., 45, 36.1 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ /
Su, Utt., 47, 73.2 asṛjā pūrṇakoṣṭhasya dāho bhavati duḥsahaḥ //
Su, Utt., 48, 27.2 kṣatodbhavāṃ rugvinivāraṇena jayedrasānāmasṛjaśca pānaiḥ //
Su, Utt., 49, 14.1 kṣīṇasyopadravair yuktāṃ sāsṛkpūyāṃ sacandrikām /
Su, Utt., 55, 38.1 vātamūtrapurīṣāsṛkkaphamedovahāni vai /
Su, Utt., 58, 72.1 asṛgdoṣāñjayeccāpi yonidoṣāṃśca saṃhatān /
Su, Utt., 60, 14.1 māṃsāsṛgvividhasurāvikāralipsur nirlajjo bhṛśamatiniṣṭhuro 'tiśūraḥ /
Su, Utt., 60, 22.2 asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca tamāviśanti //
Su, Utt., 60, 34.2 hṛdye veśmani yakṣasya kulmāṣāsṛksurādibhiḥ //
Su, Utt., 64, 16.2 tiktasya sarpiṣaḥ pānairasṛksrāvaiśca yuktitaḥ //
Sūryaśataka
SūryaŚ, 1, 5.2 pakṣacchedavraṇāsṛksruta iva dṛṣado darśayanprātaradrer ātāmrastīvrabhānor anabhimatanude stādgabhastyudgamo vaḥ //
Tantrākhyāyikā
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
TAkhy, 1, 92.1 athāsāv ārtaravam uccaiḥ kṛtvā pāṇinā nāsāpuṭaṃ pramṛjya asṛkpātasametāṃ nāsikāṃ kṣitau prakṣipyābravīt //
TAkhy, 1, 223.1 yaḥ punar asya śayanasyādhiṣṭhātā tasya manoramam amṛtopamam asṛg bhaviṣyati //
Varāhapurāṇa
VarPur, 27, 27.1 asṛgdhārātuṣāraistu śūlaprotasya cāsakṛt /
Viṣṇupurāṇa
ViPur, 1, 17, 63.1 māṃsāsṛkpūyaviṇmūtrasnāyumajjāsthisaṃhatau /
ViPur, 5, 20, 30.2 madāsṛganuliptāṅgau gajadantavarāyudhau //
ViPur, 5, 33, 40.2 vilokya bāṇaṃ dordaṇḍachedāsṛksrāvavarṣiṇam //
ViPur, 6, 5, 14.1 jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ /
Viṣṇusmṛti
ViSmṛ, 22, 81.1 vasā śukram asṛṅ majjā mūtraṃ viṭ karṇaviṇnakhāḥ /
ViSmṛ, 43, 39.1 kvacid vāntam athāśnanti kvacit pūyam asṛk kvacit /
ViSmṛ, 71, 33.1 nāsṛk //
Yājñavalkyasmṛti
YāSmṛ, 1, 137.1 ṣṭhīvanāsṛkśakṛnmūtraretāṃsy apsu na nikṣipet /
YāSmṛ, 2, 218.2 dvātriṃśataṃ paṇān daṇḍyo dviguṇaṃ darśane 'sṛjaḥ //
YāSmṛ, 3, 19.1 pitros tu sūtakaṃ mātus tad asṛgdarśanād dhruvam /
YāSmṛ, 3, 293.2 kṛcchrātikṛcchro 'sṛkpāte kṛcchro 'bhyantaraśoṇite //
Ṭikanikayātrā
Ṭikanikayātrā, 2, 1.2 jvalanāsṛkpittarujāḥ kauje baudhe suhṛtprāptiḥ //
Ṭikanikayātrā, 9, 9.2 drutamukulitadṛṣṭiḥ svapnaśīlo vikomo bhayakṛd ahitabhakṣī naikaśo 'sṛkśakṛtkṛt //
Amaraughaśāsana
AmarŚās, 1, 30.1 tvak asṛk māṃsaṃ medaḥ asthi majjā śukraṃ prāṇo jīvaḥ śaktiḥ iti daśa dhātavaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 373.2 raktaṃ śoṇaṃ māṃsakaraṃ śoṇitaṃ kṣatajam asṛk //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 16.2 asṛg varṣanti jaladā bībhatsam iva sarvataḥ //
BhāgPur, 3, 19, 19.2 varṣadbhiḥ pūyakeśāsṛgviṇmūtrāsthīni cāsakṛt //
BhāgPur, 3, 19, 23.2 smarantyā bhartur ādeśaṃ stanāc cāsṛk prasusruve //
BhāgPur, 3, 31, 17.1 dehy anyadehavivare jaṭharāgnināsṛgviṇmūtrakūpapatito bhṛśataptadehaḥ /
BhāgPur, 3, 31, 24.1 patito bhuvy asṛṅmiśraḥ viṣṭhābhūr iva ceṣṭate /
BhāgPur, 4, 10, 24.1 vavṛṣū rudhiraughāsṛkpūyaviṇmūtramedasaḥ /
Bhāratamañjarī
BhāMañj, 5, 31.2 vāñchantyasṛṅnadīsnānaṃ bhīṣmadroṇakṛpā dhruvam //
BhāMañj, 6, 232.1 bhīmanirbhinnamattebhakumbhodbhūtāsṛgambhasām /
BhāMañj, 6, 244.1 asṛkpravāhaiḥ sahasā praśānte reṇumaṇḍale /
BhāMañj, 7, 365.1 pravartitāṃ rākṣasena bhīmo dṛṣṭvāsṛgāpagām /
BhāMañj, 8, 168.1 asṛkprasaragarvitaḥ pulakadaṇḍagaṇḍānano madādativiśṛṅkhalaḥ skhalitapādacārakramaḥ /
BhāMañj, 18, 8.1 keśaśoṇitamāṃsāsṛgvasāsaṃghātapicchile /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 6.2 jvaratṛṭpāṇḍuvātāsṛkchardimehatridoṣajit //
DhanvNigh, 1, 50.2 kaphāsṛkkaṇḍukuṣṭhāni jvaradāhau ca nāśayet //
DhanvNigh, 1, 69.1 gulmajvarāsṛgvātaghnī yakṣmāṇaṃ hanti pīnasam /
DhanvNigh, 1, 201.1 tuṇḍikā kaphapittāsṛkśophapāṇḍujvarāpahā /
DhanvNigh, 1, 229.2 keśyā viṣodaraṃ hanti vātāsṛkkṛmināśinī //
DhanvNigh, Candanādivarga, 9.3 pittāsṛkkaphadāhaghnaṃ kṛmighnaṃ guru rūkṣaṇam //
DhanvNigh, Candanādivarga, 11.1 kuṅkumaṃ rudhiraṃ raktamasṛgasraṃ ca pītakam /
DhanvNigh, Candanādivarga, 59.1 spṛkkāsṛgbrāhmaṇī devī mālālī koṭikā matā /
Garuḍapurāṇa
GarPur, 1, 70, 1.3 asṛggṛhītvā carituṃ pratasthe nistriṃśanīlena nabhaḥsthalena //
GarPur, 1, 96, 41.1 ṣṭhīvanāsṛkśakṛnmūtraviṣāṇy apsu na saṃkṣipet /
GarPur, 1, 148, 4.2 prabhavatyasṛjaḥ sthānātplīhato yakṛtaśca saḥ //
GarPur, 1, 149, 7.2 pittāsṛgvamanaṃ tṛṣṇā vaisvaryaṃ dhūmako madaḥ //
GarPur, 1, 149, 15.1 kṣīṇasya sāsṛṅmūtratvaṃ śvāsapṛṣṭhakaṭigrahaḥ /
GarPur, 1, 152, 18.1 dāho 'tisāro 'sṛkchardir mukhagandho jvaro madaḥ /
GarPur, 1, 153, 7.2 sāsṛgamlaṃ kaṭutiktaṃ tṛṇmūrchādāhapākavat //
GarPur, 1, 155, 19.1 vasāsṛkkledanāvāhisrotorodhaḥ sudbhavāḥ /
GarPur, 1, 156, 42.1 vasābhasakaphaprājyapurīṣāsṛkpravāhikāḥ /
GarPur, 1, 157, 13.2 sāsṛgjātaṃ rasadrogo gauravād apsu muñcati /
GarPur, 1, 158, 11.1 tatsaṃkṣobhādbhavetsāsṛṅmāṃsamadhvani rugbhavet /
GarPur, 1, 160, 2.1 jihmaśayyāviceṣṭābhis taistaiś cāsṛkpradūṣaṇaiḥ /
GarPur, 1, 160, 11.1 pittaliṅgo 'sṛjā bāhye strīṇāmeva tathāntaram /
GarPur, 1, 160, 12.2 pittāsṛglakṣaṇaṃ kuryādvidradhiṃ bhūryupadravam //
GarPur, 1, 160, 53.1 garbhāśaye ca sutarāṃ śūlāṃścaivāsṛgāśraye /
GarPur, 1, 162, 3.1 tvagasṛkśleṣmamāṃsāni pradūṣyan rasamāśritam /
GarPur, 1, 162, 16.2 koṣṭhaśākhodgataṃ pittaṃ dagdhvāsṛṅmāṃsamāharet //
GarPur, 1, 164, 13.1 romaharṣo 'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam /
GarPur, 1, 165, 1.3 bahirmalakaphāsṛgviḍjanmabhedāc caturvidhāḥ //
GarPur, 1, 166, 53.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
GarPur, 1, 167, 3.1 agnighātādaśuddheśca nṛṇāmasṛji dūṣite /
GarPur, 1, 167, 4.1 tādṛśaivāsṛjā ruddhaḥ prāktadaiva pradūṣayet /
GarPur, 1, 168, 15.1 vasāsṛṅmāṃsamedo'sthimajjāśukrāṇi dhātavaḥ /
GarPur, 1, 169, 7.2 puṃstvāsṛkkaphapittaghnaścaṇako vātalaḥ smṛtaḥ //
Hitopadeśa
Hitop, 1, 73.10 yataḥ etasya utkṛtyamānasya māṃsāsṛgliptāni asthīni mayā avaśyaṃ prāptavyāni /
Hitop, 3, 142.10 tan mama māṃsāsṛgviliptena dvāravartmanā tāvat praviśatu śatruḥ /
Kathāsaritsāgara
KSS, 3, 6, 51.2 asṛksurāmahāmāṃsakalpitograbalikriyām //
KSS, 4, 2, 224.1 parisravadasṛgdhāraṃ cyutotkhātaśikhāmaṇim /
KSS, 6, 2, 22.2 jugupsitam asṛṅmāṃsaṃ gṛhyatāṃ yadi rocate //
Rasaratnasamuccaya
RRS, 13, 1.2 saṃdūṣya raktam amunobhayamārgavarti niryātyasṛksthalayakṛtplihato 'timātram //
RRS, 14, 72.1 atisthūlasya pūyāsṛkkaphānudvamatākṣaye /
Rājanighaṇṭu
RājNigh, Guḍ, 24.2 kaphakaṇḍūtikuṣṭhāsṛgjvaradāhārtināśanaḥ //
RājNigh, Guḍ, 44.2 śiśirā vātapittāsṛgdāhajid balavardhanī //
RājNigh, Mūl., 190.2 asṛgjvaraharā ramyā kāsajid gṛhabimbikā //
RājNigh, Śālm., 61.2 vraṇakaṇḍūtikuṣṭhāsṛgdoṣaśvayathuhāriṇī //
RājNigh, Prabh, 60.2 pāmāsṛkkuṣṭhakaṇḍūtitvagdoṣasya vināśanaḥ //
RājNigh, 12, 39.1 jñeyaṃ kuṅkumam agnisekharam asṛk kāśmīrajaṃ pītakaṃ kāśmīraṃ rudhiraṃ varaṃ ca piśunaṃ raktaṃ śaṭhaṃ śoṇitam /
RājNigh, 12, 125.2 pañcaguptir asṛk proktā nakhapuṣpī ca viṃśatiḥ //
RājNigh, 12, 130.2 śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā //
RājNigh, Manuṣyādivargaḥ, 95.1 rasāsṛṅmāṃsamedo'sthimajjānaḥ śukrasaṃyutāḥ /
RājNigh, Manuṣyādivargaḥ, 97.2 śoṇitaṃ lohitaṃ cāsṛk śoṇaṃ lohaṃ ca carmajam //
RājNigh, Miśrakādivarga, 52.1 rasāsṛṅmāṃsamedo'sthimajjāśukrasamāhvayaiḥ /
Skandapurāṇa
SkPur, 19, 21.3 tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 18.0 pakṣacchedavraṇāsṛksruta iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 19.0 pakṣāṇāṃ chedaḥ pakṣacchedastena vraṇāsteṣāmasṛgrudhiraṃ pakṣacchedavraṇāsṛk tatsravantīti tāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 19.0 pakṣāṇāṃ chedaḥ pakṣacchedastena vraṇāsteṣāmasṛgrudhiraṃ pakṣacchedavraṇāsṛk tatsravantīti tāḥ //
Ānandakanda
ĀK, 1, 19, 195.1 prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ /
ĀK, 1, 19, 196.2 rasasya kiṭṭaṃ śleṣmā syādasṛjaḥ pittameva ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.2 kiṭṭamannasya viṇmūtraṃ rasasya tu kapho 'sṛjaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 49.2 śasyate kalaviṅkāder narāsṛksiktam āmiṣam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 7.2 asṛkpūrṇā bhavetkoṣṇā gurvī sāmā garīyasī //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 12.0 asṛkpūrṇā rudhiraprakopāt pūritā nāḍī koṣṇā gurvī ca bhavet //
Bhāvaprakāśa
BhPr, 6, 2, 98.2 asṛgvātagadadveṣi balapuṣṭivivardhanam //
BhPr, 6, 2, 219.2 kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt //
BhPr, 6, Karpūrādivarga, 98.2 jvarāsṛgbhūtarakṣoghnī kuṣṭhakāsavināśinī //
BhPr, 6, Karpūrādivarga, 125.1 spṛkkāsṛg brāhmaṇo devo marunmālā latā laghuḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.3 yakṣmāsṛk pittarujorvāsā śastā balā nāma //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 64.0 asṛṅmukho vi gā iveti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 388.0 asṛṅmukhaḥ vi gā iveti dvābhyāṃ juhuyāt //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 26.2 sāmā gurvī bhavennāḍī mandāsṛkpūrṇitāpi ca //
Rasasaṃketakalikā
RSK, 3, 15.1 jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī /
RSK, 4, 42.1 yakṛtplīhotthitaṃ yacca yacca kuṣṭhakaraṃ tvasṛk /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 5.1 tvagasthimāṃsamedo'sṛkkeśasnāyuśataiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 218, 33.2 snātvā ca teṣām asṛjā tarpayiṣyāmi te patim //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 8.0 asnā rakṣaḥ saṃsṛjatāt //
ŚāṅkhŚS, 6, 1, 6.0 barhiś cakṣuḥ śrotraṃ prāṇo 'sus tvaṅnābhir ūṣmā jñātināmāni śyenaṃ śalā kaśyapā kavaṣā srekaparṇovadhyagoham asneti yathāsamāmnātam //