Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 98.2 dīpanāḥ kaphavātaghnāś ciribilvāṅkurāḥ sarāḥ //
AHS, Sū., 6, 99.1 śatāvaryaṅkurās tiktā vṛṣyā doṣatrayāpahāḥ /
AHS, Sū., 27, 49.1 mṛtkapālāñjanakṣaumamaṣīkṣīritvagaṅkuraiḥ /
AHS, Nidānasthāna, 7, 2.2 māṃsāṅkurān apānādau kurvantyarśāṃsi tān jaguḥ //
AHS, Nidānasthāna, 14, 48.1 rūḍhadhānyāṅkurākārās tanudīrghās tathāṇavaḥ /
AHS, Cikitsitasthāna, 3, 164.1 vṛṣavyāghrīguḍūcīnāṃ pattramūlaphalāṅkurāt /
AHS, Cikitsitasthāna, 4, 26.2 saktūn vārkāṅkurakṣīrabhāvitānāṃ samākṣikān //
AHS, Cikitsitasthāna, 5, 40.1 kṣīrivṛkṣāṅkurakvāthakalkasiddhaṃ samākṣikam /
AHS, Cikitsitasthāna, 9, 65.2 kaṭvaṅgavalkayaṣṭyāhvaphalinīdāḍimāṅkuraiḥ //
AHS, Cikitsitasthāna, 14, 110.1 ciribilvāgnitarkārīyavānīvaruṇāṅkurāḥ /
AHS, Utt., 17, 16.2 eko nīrug aneko vā garbhe māṃsāṅkuraḥ sthiraḥ //
AHS, Utt., 18, 13.1 arkāṅkurān amlapiṣṭāṃstailāktāṃllavaṇānvitān /
AHS, Utt., 21, 32.1 jihvā pittāt sadāhoṣā raktair māṃsāṅkuraiścitā /
AHS, Utt., 21, 34.2 sāṅkuraḥ kaphapittāsrair lāloṣāstambhavān kharaḥ //
AHS, Utt., 21, 42.1 māṃsāṅkurāḥ śīghracayā rohiṇī śīghrakāriṇī /
AHS, Utt., 21, 50.2 bhūrimāṃsāṅkuravṛtā tīvratṛḍjvaramūrdharuk //
AHS, Utt., 29, 17.1 māṃsāṅkuraiścitaṃ yāti vṛddhiṃ cāśu sravet tataḥ /
AHS, Utt., 29, 21.1 kaphād guru snigdham aruk citaṃ māṃsāṅkurair bṛhat /
AHS, Utt., 32, 15.2 lepayet kṣīrapiṣṭaiśca kṣīrivṛkṣatvagaṅkuraiḥ //
AHS, Utt., 32, 17.2 vaṭāṅkurā masūrāśca vyaṅgaghnā mukhakāntidāḥ //
AHS, Utt., 34, 2.2 jambvāmrasumanonīpaśvetakāmbojikāṅkurān //
AHS, Utt., 36, 44.2 na jāyate viṣād vego bījanāśād ivāṅkuraḥ //
AHS, Utt., 40, 37.1 sevyāḥ sarvendriyasukhā dharmakalpadrumāṅkurāḥ /