Occurrences

Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Prasannapadā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śyainikaśāstra
Śārṅgadharasaṃhitā
Abhinavacintāmaṇi
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Rasaratnasamuccayaṭīkā
Yogaratnākara

Pāraskaragṛhyasūtra
PārGS, 3, 15, 20.2 aṅkurāste prarohantu nivāte tvābhivarṣatu /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 7, 2.0 agnaye samidhamiti dve agnaye samidhāviti catvāry agnaye samidha iti sapta pālāśāṅkurāṇi ghṛtāktāni juhoti //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 23, 8.0 oṣadhe trāyasvainamiti sākṣatāṅkuradarbhau prāguttarāgrau mastake sthāpayet //
Carakasaṃhitā
Ca, Sū., 11, 32.0 yuktiścaiṣā ṣaḍdhātusamudayād garbhajanma kartṛkaraṇasaṃyogāt kriyāḥ kṛtasya karmaṇaḥ phalaṃ nākṛtasya nāṅkurotpattir abījāt karmasadṛśaṃ phalaṃ nānyasmād bījādanyasyotpattiḥ iti yuktiḥ //
Ca, Śār., 3, 9.5 na cānyato garbho jāyate jāyamānaḥ nāṅkurotpattirabījāt //
Ca, Cik., 5, 165.2 cirabilvāṅkurāṇāṃ ca yavānyāścitrakasya ca //
Mahābhārata
MBh, 1, 25, 29.1 pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān /
MBh, 1, 39, 10.1 aṅkuraṃ taṃ sa kṛtavāṃstataḥ parṇadvayānvitam /
MBh, 1, 123, 19.4 āyāmapariṇāmābhyāṃ babhuste tu śarāṅkurāḥ /
MBh, 5, 118, 8.1 vaiḍūryāṅkurakalpāni mṛdūni haritāni ca /
MBh, 8, 66, 17.2 gireḥ sujātāṅkurapuṣpitadrumaṃ mahendravajraḥ śikharaṃ yathottamam //
MBh, 12, 151, 24.1 hīnapuṣpāgraśākhastvaṃ śīrṇāṅkurapalāśavān /
MBh, 12, 308, 32.2 janayatyaṅkuraṃ karma nṛṇāṃ tadvat punarbhavam //
MBh, 12, 308, 33.2 prāpyāpyaṅkurahetutvam abījatvānna jāyate //
MBh, 12, 326, 4.1 pravālāṅkuravarṇaśca śvetavarṇaḥ kvacid babhau /
MBh, 13, 91, 40.3 aṅkurādyāstathā varjyā iha śṛṅgāṭakāni ca //
Rāmāyaṇa
Rām, Ay, 53, 4.2 api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ //
Rām, Ki, 13, 9.1 mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān /
Rām, Su, 12, 40.1 supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām /
Saundarānanda
SaundĀ, 10, 24.1 vaiḍūryanālāni ca kāñcanāni padmāni vajrāṅkurakesarāṇi /
SaundĀ, 12, 41.1 śraddhāṅkuramimaṃ tasmāt saṃvardhayitumarhasi /
SaundĀ, 15, 6.1 te hi tasmāt pravartante bhūyo bījādivāṅkurāḥ /
SaundĀ, 15, 6.2 tasya nāśena te na syurbījanāśādivāṅkurāḥ //
SaundĀ, 16, 34.1 kleśāṃkurānna pratanoti śīlaṃ bījāṅkurān kāla ivātivṛttaḥ /
SaundĀ, 16, 34.1 kleśāṃkurānna pratanoti śīlaṃ bījāṅkurān kāla ivātivṛttaḥ /
Amarakośa
AKośa, 2, 53.2 vanyā vanasamūhe syādaṅkuro 'bhinavodbhidi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 98.2 dīpanāḥ kaphavātaghnāś ciribilvāṅkurāḥ sarāḥ //
AHS, Sū., 6, 99.1 śatāvaryaṅkurās tiktā vṛṣyā doṣatrayāpahāḥ /
AHS, Sū., 27, 49.1 mṛtkapālāñjanakṣaumamaṣīkṣīritvagaṅkuraiḥ /
AHS, Nidānasthāna, 7, 2.2 māṃsāṅkurān apānādau kurvantyarśāṃsi tān jaguḥ //
AHS, Nidānasthāna, 14, 48.1 rūḍhadhānyāṅkurākārās tanudīrghās tathāṇavaḥ /
AHS, Cikitsitasthāna, 3, 164.1 vṛṣavyāghrīguḍūcīnāṃ pattramūlaphalāṅkurāt /
AHS, Cikitsitasthāna, 4, 26.2 saktūn vārkāṅkurakṣīrabhāvitānāṃ samākṣikān //
AHS, Cikitsitasthāna, 5, 40.1 kṣīrivṛkṣāṅkurakvāthakalkasiddhaṃ samākṣikam /
AHS, Cikitsitasthāna, 9, 65.2 kaṭvaṅgavalkayaṣṭyāhvaphalinīdāḍimāṅkuraiḥ //
AHS, Cikitsitasthāna, 14, 110.1 ciribilvāgnitarkārīyavānīvaruṇāṅkurāḥ /
AHS, Utt., 17, 16.2 eko nīrug aneko vā garbhe māṃsāṅkuraḥ sthiraḥ //
AHS, Utt., 18, 13.1 arkāṅkurān amlapiṣṭāṃstailāktāṃllavaṇānvitān /
AHS, Utt., 21, 32.1 jihvā pittāt sadāhoṣā raktair māṃsāṅkuraiścitā /
AHS, Utt., 21, 34.2 sāṅkuraḥ kaphapittāsrair lāloṣāstambhavān kharaḥ //
AHS, Utt., 21, 42.1 māṃsāṅkurāḥ śīghracayā rohiṇī śīghrakāriṇī /
AHS, Utt., 21, 50.2 bhūrimāṃsāṅkuravṛtā tīvratṛḍjvaramūrdharuk //
AHS, Utt., 29, 17.1 māṃsāṅkuraiścitaṃ yāti vṛddhiṃ cāśu sravet tataḥ /
AHS, Utt., 29, 21.1 kaphād guru snigdham aruk citaṃ māṃsāṅkurair bṛhat /
AHS, Utt., 32, 15.2 lepayet kṣīrapiṣṭaiśca kṣīrivṛkṣatvagaṅkuraiḥ //
AHS, Utt., 32, 17.2 vaṭāṅkurā masūrāśca vyaṅgaghnā mukhakāntidāḥ //
AHS, Utt., 34, 2.2 jambvāmrasumanonīpaśvetakāmbojikāṅkurān //
AHS, Utt., 36, 44.2 na jāyate viṣād vego bījanāśād ivāṅkuraḥ //
AHS, Utt., 40, 37.1 sevyāḥ sarvendriyasukhā dharmakalpadrumāṅkurāḥ /
Bodhicaryāvatāra
BoCA, 9, 115.1 aṅkuro jāyate bījādbījaṃ tenaiva sūcyate /
BoCA, 9, 116.1 aṅkurādanyato jñānādbījamastīti gamyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 268.2 bādhamānaṃ mano jātam ucchvasatkarkaśāṅkuram //
BKŚS, 14, 56.2 aṅkam āropitā pitrā rūḍhadarbhāṅkuravraṇam //
Daśakumāracarita
DKCar, 1, 1, 58.1 ahamapi bhavanmitrasya videhanāthasya vipannimittaṃ viṣādam anubhavaṃstadanvayāṅkuraṃ kumāram anviṣyaṃstadaikaṃ caṇḍikāmandiraṃ sundaraṃ prāgām //
Harṣacarita
Harṣacarita, 1, 71.1 abhūmiḥ khalvasi duḥkhakṣveḍāṅkuraprasavānām //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kumārasaṃbhava
KumSaṃ, 2, 64.2 sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakham upatasthe prāñjaliḥ puṣpadhanvā //
KumSaṃ, 3, 18.2 apekṣate pratyayam uttamaṃ tvāṃ bījāṅkuraḥ prāg udayād ivāmbhaḥ //
KumSaṃ, 3, 32.1 cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yan madhuraṃ cukūja /
KumSaṃ, 5, 11.2 kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ //
KumSaṃ, 8, 35.2 daṃṣṭriṇo vanavarāhayūthapā daṣṭabhaṅgurabisāṅkurā iva //
Kūrmapurāṇa
KūPur, 1, 11, 125.2 bījāṅkurasamudbhūtir mahāśaktir mahāmatiḥ //
Laṅkāvatārasūtra
LAS, 1, 44.68 ekabījaprasūtānāṃ yatsaṃtānānām api laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 143.21 yathā ca mahāmate ghaṭo mṛtpiṇḍādeva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījādaṅkuraḥ manthādipuruṣaprayatnayogāddadhno navanīta utpadyate evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam /
Liṅgapurāṇa
LiPur, 1, 70, 142.1 saṃvṛtastamasā caiva bījāṅkuravadāvṛtaḥ /
LiPur, 1, 85, 188.2 dūrvāṅkurāstilā vāṇī guḍūcī ghuṭikā tathā //
LiPur, 1, 92, 18.1 kvacit kvacid gandhakadambakair mṛgair vilūnadarbhāṅkurapuṣpasaṃcayam /
LiPur, 1, 92, 23.2 rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram //
LiPur, 1, 96, 8.2 bālendudvitayākāratīkṣṇadaṃṣṭrāṅkuradvayaḥ //
LiPur, 2, 22, 42.1 aṅgaṃ pravinyaseccaiva bījamaṅkurameva ca /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 21.1 āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet //
LiPur, 2, 26, 13.1 śāntyā bījāṅkurānantadharmādyairapi saṃyute /
LiPur, 2, 28, 47.2 aṣṭamāṅgulasaṃyuktaṃ maṅgalāṅkuraśobhitam //
LiPur, 2, 29, 9.2 dūrvāṅkuraistu kartavyā secanā dakṣiṇe puṭe //
LiPur, 2, 33, 2.2 divyairmārakataiścaiva cāṅkurāgraṃ pravinyaset //
Matsyapurāṇa
MPur, 11, 51.2 kārmukabhrūyugopetā tanutāmranakhāṅkurā //
MPur, 118, 16.1 puṣpāṅkuraiśca bakulaiḥ pāribhadraharidraiḥ /
MPur, 139, 35.2 sucārubāṣpāṅkurapallavānāṃ navāmbusiktā iva bhūmirāsīt //
MPur, 148, 100.2 kṛtābhirāgojjvalakuṅkumāṅkure kapolalīlālikadambasaṃkule //
MPur, 150, 179.2 bījāṅkurā ivāmlānāḥ prāpya vṛṣṭiṃ dharātale //
MPur, 151, 2.1 kṛṣṇacāmarajālāḍhye sudhāviracitāṅkure /
MPur, 154, 7.2 tvamoṃkāro'syaṅkurāya prasūto viśvasyātmānantabhedasya pūrvam /
MPur, 154, 116.2 kuśalasyāṅkure tāvatsambhūte bhuvanatraye /
MPur, 154, 207.2 cūtāṅkurāstraṃ sasmāra bhagavānpākaśāsanaḥ //
MPur, 154, 506.2 manojñamaṅkuraṃ rūḍhamaśokasya śubhānanā //
MPur, 159, 41.1 ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana /
MPur, 161, 49.1 puṣpitāgrā mahāśākhāḥ pravālāṅkuradhāriṇaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 18, 18.0 bījakṣaye 'ṅkuravat //
PABh zu PāśupSūtra, 3, 8, 9.0 evaṃca bījāṅkuravat pāpapāpmanāṃ hetuhetumattvopanayo draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 39, 11.0 tadaṅkuraparirakṣaṇavad anāgatakālapratīkārakaraṇena caivāyam apramādīśabdo draṣṭavyaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 4.0 tadyathā bījasyānantaro nirodho 'ṅkurasyotpādapratyayaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 10.0 athavā bhāvānāṃ kāryāṇām aṅkurādīnāṃ bījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt //
Prasannapadā zu MMadhKār, 1, 3.2, 13.0 na caivaṃ bījāṅkurayoryaugapadyam //
Saṃvitsiddhi
SaṃSi, 1, 108.2 na bījāṅkuratulyatvaṃ jīvotpatter ayogataḥ //
Suśrutasaṃhitā
Su, Sū., 8, 19.1 eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ /
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 46, 302.2 kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ //
Su, Nid., 11, 16.1 sāsrāvamunnahyati māṃsapiṇḍaṃ māṃsāṅkurair ācitamāśuvṛddhim /
Su, Nid., 16, 47.2 pradūṣya māṃsaṃ galarodhino 'ṅkurān sṛjanti yān sāsuharā hi rohiṇī //
Su, Nid., 16, 48.1 jihvāṃ samantādbhṛśavedanā ye māṃsāṅkurāḥ kaṇṭhanirodhinaḥ syuḥ /
Su, Śār., 2, 33.2 ṛtukṣetrāmbubījānāṃ sāmagryādaṅkuro yathā //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Cik., 24, 32.1 jalasiktasya vardhante yathā mūle 'ṅkurāstaroḥ /
Su, Cik., 38, 85.1 badaryairāvatīśeluśālmalīdhanvanāṅkurāḥ /
Su, Ka., 5, 81.1 samūlapuṣpāṅkuravalkabījāt kvāthaḥ śirīṣāt trikaṭupragāḍhaḥ /
Su, Ka., 8, 79.1 prodbhidyamānastu yathāṅkureṇa na vyaktajātiḥ pravibhāti vṛkṣaḥ /
Su, Ka., 8, 110.2 agadaḥ śatapuṣpā ca sapippalavaṭāṅkurāḥ //
Su, Utt., 3, 14.1 dīrgho 'ṅkuraḥ kharaḥ stabdho dāruṇo vartmasaṃbhavaḥ /
Su, Utt., 3, 26.1 chinnāśchinnā vivardhante vartmasthā mṛdavo 'ṅkurāḥ /
Su, Utt., 21, 23.1 arkāṅkurānamlapiṣṭāṃstailāktān lavaṇānvitān /
Su, Utt., 40, 92.1 aralutvak priyaṅguṃ ca madhukaṃ dāḍimāṅkurān /
Su, Utt., 42, 61.2 khādedvāpyaṅkurān bhṛṣṭān pūtīkanṛpavṛkṣayoḥ //
Su, Utt., 42, 90.2 cirabilvāṅkurān vāpi tailabhṛṣṭāṃstu bhakṣayet //
Su, Utt., 45, 16.2 paṭolaśelūsuniṣaṇṇayūthikāvaṭātimuktāṅkurasinduvārajam //
Su, Utt., 47, 46.1 varṣābhūyaṣṭyāhvamadhūkalākṣātvakkarbudārāṅkurajīrakāṇi /
Su, Utt., 51, 37.1 arkāṅkurair bhāvitānāṃ yavānāṃ sādhvanekaśaḥ /
Su, Utt., 54, 13.2 rūḍhadhānyāṅkurākārāḥ śuklāste tanavastathā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.3 yathā bīje bhaviṣyadvṛttiko 'ṅkuras tadvad adhyavasāyaḥ /
SKBh zu SāṃKār, 52.2, 1.3 anāditvācca sargasya bījāṅkuravad anyonyāśrayo na doṣāya tattajjātīyāpekṣitve 'pi tattadvyaktīnāṃ parasparānapekṣitvāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
Tantrākhyāyikā
TAkhy, 1, 178.1 atha te mṛgāḥ sarva evābhimukhāḥ praṇatacittā haritatṛṇāṅkuravaktradhāriṇo 'vanitalāsaktajānavas taṃ mṛgarājaṃ vijñāpayāmāsuḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 67.1 bījād aṅkurasambhūto nyagrodhaḥ sa samucchritaḥ /
ViPur, 2, 7, 37.1 vrīhibīje yathā mūlaṃ nālaṃ patrāṅkurau tathā /
ViPur, 5, 5, 16.1 nakhāṅkuravinirbhinnavairivakṣaḥsthalo vibhuḥ /
ViPur, 5, 27, 7.2 kumāraṃ manmathatarordagdhasya prathamāṅkuram //
ViPur, 5, 30, 62.1 garutmānapi vaktreṇa pakṣābhyāṃ nakharāṅkuraiḥ /
Śatakatraya
ŚTr, 2, 83.1 parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo madhuravidhurotkaṇṭhābhājaḥ priyā pikapakṣiṇām /
ŚTr, 3, 84.2 kintu bhrāntapataṅgakṣapavanavyāloladīpāṅkuracchāyā cañcalam ākalayya sakalaṃ santo vanāntaṃ gatāḥ //
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 42.2 bījānām agnidagdhānām aṅkuro harito yathā //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 5.1 prabhinnavaiḍūryanibhais tṛṇāṅkuraiḥ samācitā protthitakandalīdalaiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 8.1 tṛṇotkarair udgatakomalāṅkuraiś citāni nīlair hariṇīmukhakṣataiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 1.1 praphullacūtāṅkuratīkṣṇasāyako dvirephamālāvilasaddhanurguṇaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 210.1 vakroṣṭikātha hasitaṃ kiṃciddṛṣṭaradāṅkure /
Amaraughaśāsana
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 7.1 heyopādeyatā tāvat saṃsāraviṭapāṅkuraḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 216.1 karīraḥ kīcako mṛtyuphalāṅkura iti smṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 15.2 siktāṃ gandhajalairuptāṃ phalapuṣpākṣatāṅkuraiḥ //
BhāgPur, 3, 26, 20.1 viśvam ātmagataṃ vyañjan kūṭastho jagadaṅkuraḥ /
BhāgPur, 4, 8, 55.2 śastāṅkurāṃśukaiś cārcet tulasyā priyayā prabhum //
Bhāratamañjarī
BhāMañj, 1, 255.1 uṣasyamādhavodyānamādhavīṃ pulakāṅkurām /
BhāMañj, 1, 492.2 pucche yatputtikā pūrvaṃ tvayā viddhā tṛṇāṅkuraiḥ //
BhāMañj, 5, 331.1 so 'bhavanmauktikasmerakeyūrakiraṇāṅkuraiḥ /
BhāMañj, 5, 358.2 virodho balavadbhiśca vipadaḥ prathamāṅkuraḥ //
BhāMañj, 5, 452.1 tatra śaṣpāṅkurāhāramṛgasabrahmacāriṇī /
BhāMañj, 6, 161.2 lokāntarānekaśākhaṃ vicitraviṣayāṅkuram //
BhāMañj, 7, 188.1 nināya saṃśayatulāṃ mṛtyudaṃṣṭrāṅkurairiva /
BhāMañj, 13, 598.1 āpadi prāṇarakṣā hi dharmasya prathamāṅkuraḥ /
BhāMañj, 13, 1100.1 naivāṅkurasamarthaṃ me jñānabījaṃ prarohati /
BhāMañj, 13, 1378.1 indukundāṅkurākārasukumāratarākṛtim /
BhāMañj, 15, 64.1 evaṃ śamāṅkurasteṣāṃ sarvasaṃnyāsapallavaḥ /
Garuḍapurāṇa
GarPur, 1, 67, 7.2 nābheradhastādyaḥ kandastvaṅkurāstatra nirgatāḥ //
GarPur, 1, 69, 8.2 varāhadaṃṣṭrāprabhavaṃ pradiṣṭaṃ tasyaiva daṃṣṭrāṅkuratulyavarṇam //
GarPur, 1, 147, 68.2 aṅkurāya yathā bījaṃ doṣabījaṃ bhavettathā //
GarPur, 1, 156, 3.1 māṃsāṃkurān apānādau kurvantyarśāṃsi tāñjaguḥ /
GarPur, 1, 165, 6.1 rūḍhadhānyāṅkurākārāstanudīrghāstathāṇavaḥ /
Kathāsaritsāgara
KSS, 3, 4, 47.1 raupyāṅkuramukhaprotamuktāsaṃtatidanturam /
KSS, 4, 3, 88.1 yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi /
Kālikāpurāṇa
KālPur, 54, 23.2 arkapuṣpaṃ śālmalakaṃ dūrvāṅkuraṃ sukomalam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 14.2 bhaktyā dūrvāṅkuraiḥ puṃbhiḥ pūjitaḥ puruṣottamaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 5.3 anyānapekṣi bījādisāmagrī yadvad aṅkure //
Rasamañjarī
RMañj, 2, 16.2 vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ //
RMañj, 3, 55.2 vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //
Rasaratnākara
RRĀ, V.kh., 3, 52.1 badarīvaṭanimbānām aṅkurāṇi samāharet /
RRĀ, V.kh., 12, 84.2 śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram //
Rasendracintāmaṇi
RCint, 8, 255.1 amlaparṇī gokṣurakaḥ kacchūmūlaṃ vaṭāṅkurāḥ /
Rasendrasārasaṃgraha
RSS, 1, 65.2 vidhivatkajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ //
Rasārṇava
RArṇ, 6, 99.2 aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ //
RArṇ, 12, 240.3 muñcatyaṅkurapattrāṇi dṛśyate tanmanoharam //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 27.2 udbhedas tv aṅkuro jñeyaḥ praroho 'ṅkūra ity api //
RājNigh, Śat., 122.3 kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 21.1 aṅkuraudanayoḥ kūro dantīmadhukapuṣpayoḥ /
Skandapurāṇa
SkPur, 13, 100.1 nirdhūtarūkṣānilaśītadoṣaḥ prodbhinnacūtāṅkurakarṇapūraḥ /
SkPur, 14, 6.1 viṣṭambhanāya śakrasya bāhorvedāṅkurāya ca /
SkPur, 16, 10.1 bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 18.0 kisalayarucayaḥ kisalayānāmiva ruciryeṣāṃ te'bhinavāṅkurabhāsaḥ //
Tantrasāra
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
TantraS, Dvāviṃśam āhnikam, 36.1 tridalāruṇavīryakalāsaṅgān madhye 'ṅkurasṛṣṭiḥ /
Tantrāloka
TĀ, 1, 23.1 malamajñānamicchanti saṃsārāṅkurakāraṇam /
TĀ, 8, 260.1 kṣobhāntaraṃ tataḥ kāryaṃ bījocchūnāṅkurādivat /
TĀ, 9, 13.1 bījamaṅkura ityasmin satattve hetutadvatoḥ /
TĀ, 9, 14.1 bījamaṅkurapatrāditayā pariṇameta cet /
TĀ, 9, 15.1 sa tatsvabhāva iti cet tarhi bījāṅkurā nije /
TĀ, 9, 25.2 bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā //
TĀ, 9, 26.1 yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ /
Ānandakanda
ĀK, 1, 2, 153.6 aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ /
ĀK, 1, 2, 243.1 śukatuṇḍapratīkāśavakratīkṣṇanakhāṅkurāḥ /
ĀK, 1, 15, 350.1 aṅkure ca samutpanne siñcetsaghṛtavāriṇā /
ĀK, 1, 15, 395.2 vaṭāṅkurasya cūrṇena sitāmadhvājyasaṃyutā //
ĀK, 1, 23, 452.2 muñcatyaṅkurapatrāni dṛśyate'timanoharam //
ĀK, 2, 8, 120.1 badarīvaṭanimbānāmaṅkurāṇi samāharet /
ĀK, 2, 8, 155.2 vaiḍūryaṃ keturatnaṃ ca khaśabdāṅkurajaṃ tathā //
Āryāsaptaśatī
Āsapt, 2, 77.2 asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema //
Āsapt, 2, 94.1 āmrāṅkuro 'yam aruṇaśyāmalarucir asthinirgataḥ sutanu /
Āsapt, 2, 190.1 kopavati pāṇilīlācañcalacūtāṅkure tvayi bhramati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 26.0 bījasya śālyādeḥ abhisaṃskāro 'ṅkurajananaśaktiḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 5.0 tālapralambaḥ tālāṅkuraḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 32.1 svasthānam āsādya tato dharitrīṃ daṃṣṭrāṅkureṇādadharat prahṛṣṭaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 21.2 parito vāpitodbhūtayavāṅkuravirājite //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Abhinavacintāmaṇi
ACint, 1, 11.2 raktarekhāṅkuro yas tu sa vaidyo 'mṛtahastakaḥ //
ACint, 1, 12.2 kṛṣṇarekhāṅkuro yas tu dagdhahastaḥ sa ucyate //
ACint, 2, 28.2 vidhivat kajjalīkṛtvā nyagrodhāṅkuravāribhiḥ //
Haribhaktivilāsa
HBhVil, 2, 86.2 sadīpān paiṣṭikān nyasyet sabījāṅkurabhājanāt //
HBhVil, 5, 185.2 dantāgradaṣṭapariśiṣṭatṛṇāṅkurābhir ālambvāladhilatābhivītam //
Haṃsadūta
Haṃsadūta, 1, 5.2 parāvṛttaśvāsāṅkuracalitakaṇṭhīṃ kalayatāṃ sakhīsaṃdohānāṃ pramadabharaśālī dhvanirabhūt //
Haṃsadūta, 1, 84.1 bhavantaṃ saṃtaptā vidalitatamālāṅkurarasair vilikhya bhūbhaṅgīkṛtamadanakodaṇḍakadanam /
Janmamaraṇavicāra
JanMVic, 1, 57.4 vīrāruṇaparīṇāmavaśād aṅkurasambhavaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 4.2, 1.0 vaiḍūryaṃ tad yadākāśe sajalameghaśabdād aṅkuraviśiṣṭaṃ bhavati //
Yogaratnākara
YRā, Dh., 263.2 vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāriṇā //
YRā, Dh., 384.1 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhir male māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimale khalve savāsorditam /