Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kumārasaṃbhava
Laṅkāvatārasūtra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Abhinavacintāmaṇi

Amarakośa
AKośa, 2, 53.2 vanyā vanasamūhe syādaṅkuro 'bhinavodbhidi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 17, 16.2 eko nīrug aneko vā garbhe māṃsāṅkuraḥ sthiraḥ //
AHS, Utt., 21, 34.2 sāṅkuraḥ kaphapittāsrair lāloṣāstambhavān kharaḥ //
AHS, Utt., 36, 44.2 na jāyate viṣād vego bījanāśād ivāṅkuraḥ //
Bodhicaryāvatāra
BoCA, 9, 115.1 aṅkuro jāyate bījādbījaṃ tenaiva sūcyate /
Kumārasaṃbhava
KumSaṃ, 3, 18.2 apekṣate pratyayam uttamaṃ tvāṃ bījāṅkuraḥ prāg udayād ivāmbhaḥ //
Laṅkāvatārasūtra
LAS, 2, 143.21 yathā ca mahāmate ghaṭo mṛtpiṇḍādeva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījādaṅkuraḥ manthādipuruṣaprayatnayogāddadhno navanīta utpadyate evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam /
Suśrutasaṃhitā
Su, Śār., 2, 33.2 ṛtukṣetrāmbubījānāṃ sāmagryādaṅkuro yathā //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Utt., 3, 14.1 dīrgho 'ṅkuraḥ kharaḥ stabdho dāruṇo vartmasaṃbhavaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.3 yathā bīje bhaviṣyadvṛttiko 'ṅkuras tadvad adhyavasāyaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 42.2 bījānām agnidagdhānām aṅkuro harito yathā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 7.1 heyopādeyatā tāvat saṃsāraviṭapāṅkuraḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 26, 20.1 viśvam ātmagataṃ vyañjan kūṭastho jagadaṅkuraḥ /
Bhāratamañjarī
BhāMañj, 5, 358.2 virodho balavadbhiśca vipadaḥ prathamāṅkuraḥ //
BhāMañj, 13, 598.1 āpadi prāṇarakṣā hi dharmasya prathamāṅkuraḥ /
BhāMañj, 15, 64.1 evaṃ śamāṅkurasteṣāṃ sarvasaṃnyāsapallavaḥ /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 27.2 udbhedas tv aṅkuro jñeyaḥ praroho 'ṅkūra ity api //
Tantrasāra
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
Tantrāloka
TĀ, 9, 13.1 bījamaṅkura ityasmin satattve hetutadvatoḥ /
TĀ, 9, 25.2 bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā //
TĀ, 9, 26.1 yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ /
Āryāsaptaśatī
Āsapt, 2, 94.1 āmrāṅkuro 'yam aruṇaśyāmalarucir asthinirgataḥ sutanu /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 124.2, 5.0 tālapralambaḥ tālāṅkuraḥ //
Abhinavacintāmaṇi
ACint, 1, 11.2 raktarekhāṅkuro yas tu sa vaidyo 'mṛtahastakaḥ //
ACint, 1, 12.2 kṛṣṇarekhāṅkuro yas tu dagdhahastaḥ sa ucyate //