Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Tantrāloka
Śivapurāṇa
Śukasaptati
Dhanurveda
Gokarṇapurāṇasāraḥ
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 7, 6.0 yat pathyāṃ yajati tasmād asau pura udeti paścāstam eti pathyāṃ hy eṣo 'nusaṃcarati //
AB, 3, 44, 6.0 sa vā eṣa na kadācanāstam eti nodeti //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
Atharvaprāyaścittāni
AVPr, 1, 2, 11.0 atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyastam iyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 20.0 atha yasya prātar akṛtam agnihotraṃ sāyam ādityo 'bhyastamiyāt kā tatra prāyaścittiḥ //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 46.2 madhyandina ud gāyaty aparāhṇaḥ prati haraty astaṃ yan nidhanam /
AVŚ, 10, 8, 16.1 yataḥ sūryaḥ udety astaṃ yatra ca gacchati /
AVŚ, 17, 1, 23.1 astaṃ yate namo 'stameṣyate namo 'stamitāya namaḥ /
AVŚ, 17, 1, 23.1 astaṃ yate namo 'stameṣyate namo 'stamitāya namaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 18.2 caturo 'stamite sūrye śiśucāndrāyaṇaṃ caret //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 17.1 athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 23.1 athaiṣa śloko bhavati yataś codeti sūryo 'staṃ yatra ca gacchatīti /
BĀU, 1, 5, 23.2 prāṇād vā eṣa udeti prāṇe 'stam eti /
Chāndogyopaniṣad
ChU, 1, 9, 1.4 ākāśaṃ praty astaṃ yanti /
ChU, 3, 6, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā vasūnām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 11, 1.1 atha tata ūrdhva udetya naivodetā nāstam etaikala eva madhye sthātā /
ChU, 4, 3, 1.3 yadā sūryo 'stam eti vāyum evāpyeti /
ChU, 4, 3, 1.4 yadā candro 'stam eti vāyum evāpyeti //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 27.0 purāstamayād agniṃ prāduṣkṛtyāstam ite sāyamāhutiṃ juhuyāt //
Gopathabrāhmaṇa
GB, 2, 4, 10, 21.0 sa vā eṣa na kadā canāstam ayati nodayati //
GB, 2, 4, 10, 22.0 tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 24.0 sa vā eṣa na kadā canāstam ayati nodayati //
GB, 2, 4, 10, 27.0 sa vā eṣa na kadā canāstam ayati nodayati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 1, 3.1 sa haiṣo 'staṃ nāma /
JUB, 3, 1, 3.2 astam iti heha paścād grahān ācakṣate //
JUB, 3, 1, 4.1 sa yad ādityo 'stam agād iti grahān agād iti haitat /
JUB, 3, 1, 5.1 astaṃ candramā eti /
JUB, 3, 1, 6.1 astaṃ nakṣatrāṇi yanti /
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 12, 2.1 so 'bravīd aham evodyann ahar bhavāmy aham astaṃ yan rātriḥ /
Jaiminīyabrāhmaṇa
JB, 1, 7, 1.0 asau vā ādityo 'staṃ yan ṣoḍhā vimrocati //
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 9, 4.0 sa yad ādityo 'stam ety agnāv eva tad ātmānaṃ juhoti //
JB, 1, 11, 1.0 atha ha smāha nagarī jānaśruteyo 'sau vā ādityo 'staṃ yann agnim eva yoniṃ praviśatīti //
JB, 1, 62, 1.0 atho khalv āhur yad āhavanīyam anuddhṛtam abhy astamiyāt kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 62, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhy astam eti //
JB, 1, 241, 1.0 nāsāv astam eti nāyam anugacchati //
JB, 1, 241, 2.0 imam evāsāv abhy astam eti //
JB, 1, 241, 3.0 tad asyāstatvam //
JB, 1, 241, 4.0 imaṃ hy evāsāv abhy astam eti //
JB, 1, 241, 8.0 na hāstam eti nānugacchati ya evaṃ veda //
JB, 1, 353, 20.0 yadi bahirvedi carantam abhy astam iyād api vā śrāvayeyur gṛhapatāv upahavam iccheta //
Kauśikasūtra
KauśS, 5, 6, 14.0 astamite samitpāṇir etya tṛtīyavarjaṃ samidha ādadhāti //
KauśS, 7, 9, 23.1 madhyaṃdine 'staṃ yantaṃ sakṛt paryāyābhyām //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 6.0 ādityaṃ tad astaṃ nayati //
KauṣB, 2, 6, 24.0 asāvastaṃ yant sāye agnāvāditya ātmānaṃ juhoti //
KauṣB, 6, 3, 12.0 tasya vratam udyantam evainaṃ nekṣetāstaṃ yantaṃ ceti //
KauṣB, 7, 6, 34.0 tasmāllohitāyannivāstaṃ vā iti //
Kaṭhopaniṣad
KaṭhUp, 4, 9.1 yataś codeti sūryo astaṃ yatra ca gacchati /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 7, 10.4 agniṃ taṃ manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
MS, 2, 13, 7, 10.5 astam arvanta āśavo 'staṃ nityāso vājinaḥ /
MS, 2, 13, 7, 10.5 astam arvanta āśavo 'staṃ nityāso vājinaḥ /
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 8.1 yathā nadyaḥ syandamānāḥ samudre 'staṃ gacchanti nāmarūpe vihāya /
Mānavagṛhyasūtra
MānGS, 2, 13, 6.1 astamita āditye payasi sthālīpākaṃ śrapayitvāthaitair nāmadheyair juhoti /
Taittirīyabrāhmaṇa
TB, 2, 2, 6, 4.15 yāvad ādityo 'stameti //
Taittirīyāraṇyaka
TĀ, 2, 2, 1.0 rakṣāṃsi havā puronuvāke tapogram atiṣṭhanta tān prajāpatir vareṇopāmantrayata tāni varam avṛṇītādityo no yoddhā iti tān prajāpatir abravīd yodhayadhvam iti tasmād uttiṣṭhantaṃ havā tāni rakṣāṃsy ādityaṃ yodhayanti yāvad astam anvagāt tāni havā etāni rakṣāṃsi gāyatriyābhimantritenāmbhasā śāmyanti //
TĀ, 2, 2, 4.0 udyantam astaṃ yantam ādityam abhidhyāyan kurvan brāhmaṇo vidvānt sakalaṃ bhadram aśnute 'sāv ādityo brahmeti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 20.0 yady astam ite vratam upeyād āhavanīyam evaitenopatiṣṭhate //
VaikhŚS, 3, 8, 4.0 āpo haviṣṣv ity ayaspātre dārupātre vāpa ānīyād astam asi viṣṇave tvety apidadhāti //
Vaitānasūtra
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
VaitS, 3, 2, 3.1 nainaṃ bahirvedyabhyudiyān nābhy astam iyāt /
Vasiṣṭhadharmasūtra
VasDhS, 12, 10.1 nodyantam ādityaṃ paśyen nāstaṃ yantam //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 18.1 udyantam astaṃ yantaṃ cādityaṃ darśane varjayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 14.0 vayam adyendrasya proṣṭhā ity astaṃ yātyāditye //
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 4, 6, 5, 5.3 sa udyantaṃ vādityam upatiṣṭhate 'staṃ yantaṃ vā /
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 10, 3, 3, 8.4 yadādityo 'stam eti vāyuṃ tarhi praviśati vāyuṃ candramāḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 7, 6.0 etayaivāvṛtāstaṃ yantam //
Ṛgveda
ṚV, 1, 66, 9.1 taṃ vaś carāthā vayaṃ vasatyāstaṃ na gāvo nakṣanta iddham //
ṚV, 5, 6, 1.1 agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
ṚV, 5, 6, 1.2 astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 1.2 astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara //
ṚV, 9, 66, 12.1 acchā samudram indavo 'staṃ gāvo na dhenavaḥ /
ṚV, 10, 85, 33.2 saubhāgyam asyai dattvāyāthāstaṃ vi paretana //
Ṛgvidhāna
ṚgVidh, 1, 9, 1.2 caturo 'stamite sūrye śiśucāndrāyaṇaṃ smṛtam //
Arthaśāstra
ArthaŚ, 14, 3, 46.3 yāvad astam ayād udayo yāvadarthaṃ phalaṃ mama //
Aṣṭādhyāyī
Buddhacarita
BCar, 4, 100.2 janasya cakṣurgamanīyamaṇḍalo mahīdharaṃ cāstamiyāya bhāskaraḥ //
BCar, 5, 57.2 pratisaṃkucitāravindakośāḥ savitaryastamite yathā nalinyaḥ //
BCar, 7, 32.1 iti sma tattadbahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān /
Mahābhārata
MBh, 1, 20, 15.30 evaṃ kṛtamatiḥ sūryo hyastam abhyagamad girim /
MBh, 1, 39, 30.2 astam abhyeti savitā viṣād adya na me bhayam //
MBh, 1, 43, 14.1 tasmiṃśca supte viprendre savitāstam iyād girim /
MBh, 1, 43, 19.1 uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati /
MBh, 1, 43, 23.2 astaṃ gantuṃ yathākālam iti me hṛdi vartate //
MBh, 1, 43, 24.3 nāvamānāt kṛtavatī divaso 'stam upeyivān //
MBh, 1, 71, 28.1 ahutaṃ cāgnihotraṃ te sūryaścāstaṃ gataḥ prabho /
MBh, 1, 96, 58.2 jagāmāstam ivādityaḥ kauravyo yamasādanam /
MBh, 1, 112, 17.1 tenācireṇa kālena jagāmāstam ivāṃśumān /
MBh, 1, 116, 22.28 astaṃ gatam ivādityaṃ saṃśuṣkam iva sāgaram /
MBh, 1, 127, 18.2 sādhuvādānusaṃbaddhaḥ sūryaścāstam upāgamat //
MBh, 1, 143, 18.2 bhīmasenaṃ bhajethāstvaṃ prāg astagamanād raveḥ //
MBh, 1, 212, 1.264 bhagavān astam abhyeti tapanastapatāṃ varaḥ /
MBh, 3, 42, 1.3 jagāmādarśanaṃ bhānur lokasyevāstam eyivān //
MBh, 3, 154, 26.1 rākṣase jīvamāne 'dya ravir astam iyād yadi /
MBh, 3, 159, 29.2 astaṃ girivaraśreṣṭhaṃ prayayau guhyakādhipaḥ //
MBh, 3, 160, 10.2 astaṃ parvatarājānam etam āhur manīṣiṇaḥ //
MBh, 3, 160, 25.1 astaṃ prāpya tataḥ saṃdhyām atikramya divākaraḥ /
MBh, 3, 280, 17.2 astaṃ gate mayāditye bhoktavyaṃ kṛtakāmayā /
MBh, 3, 297, 27.3 kaścainam astaṃ nayati kasmiṃśca pratitiṣṭhati //
MBh, 3, 297, 28.3 dharmaścāstaṃ nayati ca satye ca pratitiṣṭhati //
MBh, 5, 33, 93.1 na vairam uddīpayati praśāntaṃ na darpam ārohati nāstam eti /
MBh, 5, 108, 6.2 asto nāma yataḥ saṃdhyā paścimā pratisarpati //
MBh, 5, 131, 12.1 māstaṃ gamastvaṃ kṛpaṇo viśrūyasva svakarmaṇā /
MBh, 5, 145, 3.2 pāṇḍavā bhrātaraḥ pañca bhānāv astaṃ gate sati //
MBh, 5, 180, 39.2 jagāmāstaṃ sahasrāṃśustato yuddham upāramat //
MBh, 5, 182, 16.2 tato yuddhaṃ vyaramaccāparāhṇe bhānāvastaṃ prārthayāne mahīdhram //
MBh, 5, 183, 26.1 tato ravir mandamarīcimaṇḍalo jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ /
MBh, 6, 14, 11.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 15, 13.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 45, 62.2 prāpte cāstaṃ dinakare na prājñāyata kiṃcana //
MBh, 6, 51, 40.1 eṣa cāstaṃ giriśreṣṭhaṃ bhānumān pratipadyate /
MBh, 6, 51, 43.2 astaṃ gacchati sūrye 'bhūt saṃdhyākāle ca vartati //
MBh, 6, 70, 34.1 etasminn eva kāle tu sūrye 'stam upagacchati /
MBh, 6, 82, 41.2 astaṃ girim athārūḍhe naprakāśati bhāskare //
MBh, 6, 102, 78.1 vimṛdnatastasya tu pāṇḍusenām astaṃ jagāmātha sahasraraśmiḥ /
MBh, 6, 103, 1.2 yudhyatām eva teṣāṃ tu bhāskare 'stam upāgate /
MBh, 7, 15, 48.1 sūrye cāstam anuprāpte rajasā cābhisaṃvṛte /
MBh, 7, 31, 77.2 divākare 'staṃgirim āsthite śanair ubhe prayāte śibirāya bhārata //
MBh, 7, 48, 16.2 astaṃ gatam ivādityaṃ taptvā bhāratavāhinīm //
MBh, 7, 48, 41.2 kuśeśayāpīḍanibhe divākare vilambamāne 'stam upetya parvatam //
MBh, 7, 50, 1.3 āditye 'staṃgate śrīmān saṃdhyākāla upasthite //
MBh, 7, 51, 37.2 yadyasminn ahate pāpe sūryo 'stam upayāsyati /
MBh, 7, 56, 22.2 aprāpte 'staṃ dinakare haniṣyati jayadratham //
MBh, 7, 109, 30.2 gacchatyastaṃ dinakare dīpyamānā ivāṃśavaḥ //
MBh, 7, 120, 3.2 astam eti mahābāho tvaramāṇo divākaraḥ //
MBh, 7, 121, 16.2 astaṃ mahīdharaśreṣṭhaṃ yiyāsati divākaraḥ /
MBh, 7, 121, 45.1 tataḥ pravavṛte rājann astaṃ gacchati bhāskare /
MBh, 7, 123, 19.2 mandaraśmiḥ sahasrāṃśur astaṃ girim upāgamat //
MBh, 7, 128, 10.2 na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi ca //
MBh, 7, 171, 4.1 yathā rātrikṣaye rājañ jyotīṃṣyastagiriṃ prati /
MBh, 8, 13, 19.2 tacchoṇitābhaṃ nipatad vireje divākaro 'stād iva paścimāṃ diśam //
MBh, 8, 21, 35.2 girim astaṃ samāsādya pratyapadyata bhānumān //
MBh, 8, 55, 6.1 tair astam uccāvacam āyudhaugham ekaḥ pracicheda kirīṭamālī /
MBh, 8, 64, 10.2 didhakṣamāṇau sacarācaraṃ jagad yugāstasūryāv iva duḥsahau raṇe //
MBh, 8, 66, 16.2 papāta pārthasya kirīṭam uttamaṃ divākaro 'stād iva parvatāj jvalan //
MBh, 8, 66, 40.2 salohito raktagabhastimaṇḍalo divākaro 'stābhimukho yathā tathā //
MBh, 8, 67, 24.2 varāṅgam urvyām apatac camūpater divākaro 'stād iva raktamaṇḍalaḥ //
MBh, 8, 67, 31.2 balinārjunakālena nīto 'staṃ karṇabhāskaraḥ //
MBh, 8, 67, 32.1 astaṃ gacchan yathādityaḥ prabhām ādāya gacchati /
MBh, 8, 68, 47.1 hate sma karṇe sarito na sravanti jagāma cāstaṃ kaluṣo divākaraḥ /
MBh, 9, 28, 62.1 tatra gulmāḥ paritrastāḥ sūrye cāstam ite sati /
MBh, 9, 28, 82.1 taiścaiva sahitaḥ kṣipram astaṃ gacchati bhāskare /
MBh, 10, 1, 24.1 tato 'staṃ parvataśreṣṭham anuprāpte divākare /
MBh, 11, 23, 16.2 narasūryo 'stam abhyeti sūryo 'stam iva keśava //
MBh, 11, 23, 16.2 narasūryo 'stam abhyeti sūryo 'stam iva keśava //
MBh, 12, 26, 12.1 nākālato bhānur upaiti yogaṃ nākālato 'staṃ girim abhyupaiti /
MBh, 12, 54, 8.2 astam eti hi gāṅgeyo bhānumān iva bhārata //
MBh, 12, 58, 28.2 upaiti savitāpyastaṃ rasam āpīya pārthivam //
MBh, 12, 136, 23.2 ayojayat tam unmāthaṃ nityam astaṃ gate ravau //
MBh, 12, 149, 11.1 karmāntavihite loke cāstaṃ gacchati bhāskare /
MBh, 12, 149, 49.1 atha vāstaṃ gate sūrye saṃdhyākāla upasthite /
MBh, 12, 149, 93.1 bhānur yāvanna yātyastaṃ yāvacca vimalā diśaḥ /
MBh, 12, 149, 94.2 mṛgendrāḥ pratinandanti ravir astaṃ ca gacchati //
MBh, 12, 149, 102.2 gṛdhro 'nastamite tvāha gate 'stam iti jambukaḥ /
MBh, 12, 163, 16.2 sukham āsādya suṣvāpa bhāskaraścāstam abhyagāt //
MBh, 12, 163, 17.1 tato 'staṃ bhāskare yāte saṃdhyākāla upasthite /
MBh, 12, 163, 22.3 astaṃ ca savitā yātaḥ saṃdhyeyaṃ samupasthitā //
MBh, 12, 197, 13.2 sa evāstam upāgacchaṃstad evātmani yacchati //
MBh, 12, 197, 14.2 prāpyendriyaguṇān pañca so 'stam āvṛtya gacchati //
MBh, 12, 216, 5.1 sa eva hyastam ayate sa sma vidyotate diśaḥ /
MBh, 12, 218, 31.2 tathā madhyaṃdine sūryo 'stam eti yadā tadā /
MBh, 12, 306, 12.2 etāvad uktvā bhagavān astam evābhyavartata //
MBh, 12, 318, 7.2 ādityo hyastam abhyeti punaḥ punar udeti ca //
MBh, 12, 318, 8.2 iṣṭāniṣṭānmanuṣyāṇām astaṃ gacchanti rātrayaḥ //
MBh, 13, 107, 17.2 nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadācana //
MBh, 15, 39, 24.1 atha puṇyaṃ girivaram astam abhyagamad raviḥ /
Manusmṛti
ManuS, 4, 37.1 nekṣetodyantam ādityaṃ nāstaṃ yāntaṃ kadācana /
ManuS, 4, 75.1 sarvaṃ ca tilasambaddhaṃ nādyād astam ite ravau /
ManuS, 11, 220.2 caturo 'stam ite sūrye śiśucāndrāyaṇaṃ smṛtam //
Rāmāyaṇa
Rām, Bā, 30, 19.1 te 'staṃ gate dinakare snātvā hutahutāśanāḥ /
Rām, Ay, 11, 7.2 astam abhyagamat sūryo rajanī cābhyavartata //
Rām, Ay, 41, 10.1 so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate /
Rām, Ay, 98, 23.1 nandanty udita āditye nandanty astam ite ravau /
Rām, Ay, 111, 3.2 ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām //
Rām, Ār, 10, 66.2 rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata //
Rām, Ār, 28, 23.2 astaṃ gaccheddhi savitā yuddhavighnas tato bhavet //
Rām, Ār, 67, 28.1 kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ /
Rām, Ki, 12, 16.2 niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva //
Rām, Ki, 23, 18.2 astamastakasaṃruddho raśmir dinakarād iva //
Rām, Ki, 24, 33.3 astārkasamavarṇaṃ ca lakṣyate jīvato yathā //
Rām, Ki, 36, 21.1 astaṃ gacchati yatrārkas tasmin girivare ratāḥ /
Rām, Ki, 41, 36.2 adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam //
Rām, Ki, 41, 40.1 antarā merum astaṃ ca tālo daśaśirā mahān /
Rām, Ki, 41, 44.2 kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam //
Rām, Ki, 41, 46.2 astaṃ parvatam āsādya pūrṇe māse nivartata //
Rām, Ki, 60, 4.2 raviḥ syād anuyātavyo yāvad astaṃ mahāgirim //
Rām, Su, 56, 45.1 astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm /
Rām, Yu, 5, 21.2 dinakṣayānmandavapur bhāskaro 'stam upāgamat //
Rām, Yu, 22, 17.2 balena mahatā rāmo vrajatyastaṃ divākare //
Rām, Yu, 29, 17.1 tato 'stam agamat sūryaḥ saṃdhyayā pratirañjitaḥ /
Rām, Yu, 34, 1.2 ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī //
Rām, Yu, 39, 15.2 śarajālaiścito bhāti bhāskaro 'stam iva vrajan //
Rām, Yu, 47, 16.1 yaścaiṣa vindhyāstamahendrakalpo dhanvī rathastho 'tiratho 'tivīryaḥ /
Rām, Yu, 57, 20.2 rarāja gajam āsthāya savitevāstamūrdhani //
Rām, Yu, 62, 4.1 tato 'staṃ gata āditye raudre tasminniśāmukhe /
Rām, Yu, 78, 43.1 yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ /
Rām, Yu, 87, 27.2 gate 'staṃ tapane cāpi mahāmeghāvivotthitau //
Rām, Yu, 89, 34.2 yāvad astaṃ na yātyeṣa kṛtakarmā divākaraḥ //
Rām, Utt, 26, 1.2 astaṃ prāpte dinakare nivāsaṃ samarocayat //
Rām, Utt, 50, 20.2 astam arko gato vāsaṃ gomatyāṃ tāvathoṣatuḥ //
Rām, Utt, 72, 21.2 ravir astaṃ gato rāma gacchodakam upaspṛśa //
Saundarānanda
SaundĀ, 16, 46.1 yathāsvabhāvena hi nāmarūpaṃ taddhetumevāstagamaṃ ca tasya /
Amarakośa
AKośa, 2, 43.1 astastu caramakṣmābhṛdudayaḥ pūrvaparvataḥ /
AKośa, 2, 463.1 supte yasmin astameti supte yasmin udeti ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 24.2 arke 'stamastakanyastagabhastau stambham āgatāḥ //
Bhallaṭaśataka
BhallŚ, 1, 11.1 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam /
Bodhicaryāvatāra
BoCA, 5, 3.2 bhayamastaṃ gataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 47.2 kaṃcid abhyanayat kālam ekadāstaṃgate ravau //
BKŚS, 18, 92.1 atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ /
BKŚS, 28, 41.2 daityocchinnaturaṃgo vā yenāstaṃ kathamapy agāt //
Daśakumāracarita
DKCar, 2, 2, 66.1 atha tanmanaścyutatamaḥsparśabhiyevāstaṃ raviragāt //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 7, 62.0 yāte ca dinatraye astagiriśikharagairikataṭasādhāraṇachāyatejasi //
Divyāvadāna
Divyāv, 1, 188.0 yāvat paśyati sūryasyāstagamanakāle vimānaṃ catasro 'psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ //
Divyāv, 1, 201.0 taistaṃ puruṣam avamūrdhakaṃ pātayitvā tāvat pṛṣṭhavaṃśān utpāṭyotpāṭya bhakṣito yāvat sūryasyāstagamanakālasamayaḥ //
Divyāv, 1, 243.0 tataḥ paścāt sūryasyāstagamanakālasamaye tadvimānamantarhitam //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 2, 5.1 pratyagranirjitasyāstam upagatavato vasantasāmantasya bālāpatyeṣviva payaḥpāyiṣu navodyāneṣu darśitasneho mṛdurabhūt //
Kirātārjunīya
Kir, 9, 1.2 tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe //
Kir, 9, 7.2 astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu //
Kir, 16, 39.2 gacchann ivāstaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ //
Kumārasaṃbhava
KumSaṃ, 8, 42.2 astam eti yugabhugnakesaraiḥ saṃnidhāya divasaṃ mahodadhau //
KumSaṃ, 8, 44.1 saṃdhyayāpy anugataṃ raver vapur vandyam astaśikhare samarpitam /
KumSaṃ, 8, 52.2 seyam astam udayaṃ ca sevate tena mānini mamātra gauravam //
Kāvyādarśa
KāvĀ, 1, 82.1 astamastakaparyastasamastārkāṃśusaṃstarā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 172.2 paśya gacchata evāstaṃ niyatiḥ kena laṅghyate //
Kāvyālaṃkāra
KāvyAl, 2, 87.1 gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ /
KāvyAl, 3, 34.1 ayaṃ mandadyutirbhāsvānastaṃ prati yiyāsati /
KāvyAl, 3, 47.1 tulyodayāvasānatvād gate'staṃ prati bhāsvati /
Kūrmapurāṇa
KūPur, 1, 40, 20.1 vālakhilyā nayantyastaṃ parivāryodayād ravim /
KūPur, 2, 16, 45.2 nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam /
KūPur, 2, 19, 16.2 amuktayor astaṃgatayor adyād dṛṣṭvā pare 'hani //
KūPur, 2, 22, 78.1 nodvāsayet taducchiṣṭaṃ yāvan nāstaṃgato raviḥ /
Liṅgapurāṇa
LiPur, 1, 54, 7.2 astameti punaḥ sūryo vibhāyāṃ viśvadṛg vibhuḥ //
LiPur, 1, 57, 24.2 dadṛśe ca yathākālaṃ śīghramastamupaiti ca //
LiPur, 1, 59, 14.2 prabhā saurī tu pādena hyastaṃ yāte divākare //
LiPur, 1, 59, 19.1 astaṃ yāti punaḥ sūryo 'harvai praviśaty apaḥ /
LiPur, 1, 77, 56.2 astaṃ gate tathā cārke snātvā gacchecchivaṃ padam //
Matsyapurāṇa
MPur, 25, 34.1 hutaṃ caivāgnihotraṃ te sūryaścāstaṃ gataḥ prabho /
MPur, 122, 14.2 tasyāpareṇa rajato mahānasto giriḥ smṛtaḥ //
MPur, 123, 30.2 prakṣīyamāne bahule kṣīyate'stamite ca vai //
MPur, 124, 28.2 suṣāyāmardharātrastu vibhāvaryāstam eti ca //
MPur, 124, 30.1 vibhāvaryāmardharātraṃ māhendryāmastameva ca /
MPur, 124, 32.1 ardharātraṃ saṃyamane vāruṇyāmastameti ca /
MPur, 124, 36.1 ataḥ paraṃ hrasantībhirgobhirastaṃ sa gacchati /
MPur, 124, 38.1 praṇāśaṃ gacchate yatra teṣāmastaḥ sa ucyate /
MPur, 125, 8.2 astodayāstathotpātā ayane dakṣiṇottare //
MPur, 126, 28.1 vālakhilyā nayantyastaṃ parivāryodayādravim /
MPur, 127, 25.1 eṣa tārāmayaḥ stambho nāstameti na vodayam /
MPur, 128, 10.1 prabhā saurī tu pādena astaṃ yāti divākare /
MPur, 128, 14.2 astaṃ gate punaḥ sūrye aharvai praviśaty apaḥ //
MPur, 138, 24.2 skandaḥ puradvāramathāruroha vṛddho'staśṛṅgaṃ prapatannivārkaḥ //
MPur, 138, 57.2 abhiṣṭutaḥ satyaratais tapodhanair yathāstaśṛṅgābhigato divākaraḥ //
MPur, 154, 578.2 deśāntaraṃ tadā paścāddūramastāvanīdharam //
MPur, 154, 579.1 udayāste purobhāvī yo hi cāste'vanīdharaḥ /
MPur, 174, 22.1 udayāstagacakreṇa meruparvatagāminā /
MPur, 175, 11.1 astaṃ gatamivābhāti niṣprāṇasadṛśākṛti /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 35.0 madhyāhne prathamā brāhmī madhye mastakoparisthite ravau raudrī tadante vaiṣṇavī arkāstasamayottaratra prathamā raudrī tadanu vaiṣṇavī tadante brāhmī ceti //
Suśrutasaṃhitā
Su, Cik., 24, 92.4 nāstaṃ gacchantamudyantaṃ vādityaṃ vīkṣeta /
Tantrākhyāyikā
TAkhy, 1, 44.1 athāsau kapālaśakalagranthikāvaśeṣaḥ kaṃcid grāmam astaṃ gacchati ravau praviṣṭaḥ //
TAkhy, 2, 116.1 astaṃ gate 'pi divase na kiṃcid asmābhir āsāditam //
TAkhy, 2, 247.1 tatraiva nīyate yāvad astaṃ gacchati bhānau tam eva nyagrodham āsāditavān acintayac ca //
Viṣṇupurāṇa
ViPur, 2, 8, 17.2 tataḥ paraṃ hrasantībhir gobhirastaṃ niyacchati //
ViPur, 2, 8, 21.1 prabhā vivasvato rātrāvastaṃ gacchati bhāskare /
ViPur, 2, 8, 25.2 dinaṃ viśati caivāmbho bhāskare 'stamupāgate /
ViPur, 2, 11, 5.1 vivasvānudito madhye yātyastamiti kiṃ janaḥ /
ViPur, 2, 11, 18.1 nodetā nāstametā ca kadācicchaktirūpadhṛk /
ViPur, 2, 12, 34.2 tārakā śiśumārasya nāstam eti catuṣṭayam //
ViPur, 6, 5, 51.2 garbhe vilīyate bhūyo jāyamāno 'stam eti ca //
Viṣṇusmṛti
ViSmṛ, 68, 3.1 amuktayor astaṃ gatayoḥ snātvā dṛṣṭvā cāpare 'hni //
ViSmṛ, 71, 18.1 nāstaṃ yāntam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 10.1, 1.1 te pañca kleśā dagdhabījakalpā yoginaścaritādhikāre cetasi pralīne saha tenaivāstaṃ gacchanti //
YSBhā zu YS, 2, 27.1, 11.1 guṇā giriśikharakūṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 25.2 kumudamapi gate'staṃ līyate candrabimbe hasitamiva vadhūnāṃ proṣiteṣu priyeṣu //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 7.2 yady aste hibuke vā tathāpi śatrur hato vācyaḥ //
Ṭikanikayātrā, 8, 3.2 kāmaṃ vrajet pratibhṛguṃ jijīviṣur nāstage śukre //
Ṭikanikayātrā, 8, 4.1 kaluṣi vapuṣi grahahate pratilome nīcage 'stage ca bhṛgau /
Abhidhānacintāmaṇi
AbhCint, 2, 236.2 diṣṭānto 'staṃ kāladharmo 'vasānaṃ sā tu sarvagā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 11.2 udetu vāstam āyātu na te vṛddhir na vā kṣatiḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 17.1 āyurharati vai puṃsām udyann astaṃ ca yann asau /
BhāgPur, 10, 2, 32.1 ye 'nye 'ravindākṣa vimuktamāninastvayyastabhāvādaviśuddhabuddhayaḥ /
Bhāratamañjarī
BhāMañj, 1, 287.1 ayaṃ kamalinīkānto yāto 'staṃ vāsareśvaraḥ /
BhāMañj, 1, 691.2 astācalaśiraścumbī ravirātāmratāṃ yayau //
BhāMañj, 6, 213.2 bhīṣmabāṇavibhinnāsu sūryo 'staśikharaṃ yayau //
BhāMañj, 6, 291.1 yāte 'staṃ caṇḍakiraṇe pratyagrarudhiratviṣi /
BhāMañj, 6, 347.2 rājasevāvṛte sūrye yāte 'staṃ rudhirāruṇe //
BhāMañj, 6, 363.2 pārthena ca trigarteṣu jagāmāstaṃ divākaraḥ //
BhāMañj, 7, 35.2 yāte 'staṃ tigmakiraṇe cakrire kurupuṃgavāḥ //
BhāMañj, 7, 238.1 anastage tigmakare paśyatāṃ sarvabhūbhujām /
BhāMañj, 7, 533.1 astādricūḍāmaṇitāṃ gantumicchati bhāskare /
BhāMañj, 7, 556.1 athāṃśumati yāte 'staṃ dinakṛtkamalatviṣi /
BhāMañj, 11, 2.1 pratāpadhāmni yāte 'staṃ ravau kamalinīpriye /
BhāMañj, 13, 136.1 bṛhadrathaśca nṛpatiryāto 'staṃ rathināṃ varaḥ /
BhāMañj, 13, 637.1 kiṃ vo bhayaṃ śmaśāne 'sminyāto 'staṃ na divākaraḥ /
BhāMañj, 13, 1792.1 aho nu tvayi kālena yāte 'staṃ yaśasāṃ nidhau /
BhāMañj, 13, 1800.2 duḥkhākulā nyavartanta yāte 'staṃ vāsareśvare //
BhāMañj, 14, 2.1 yaśaḥśaśāṅkaśeṣe 'staṃ prayāte bhīṣmabhāsvati /
Garuḍapurāṇa
GarPur, 1, 13, 2.2 gadāṃ kaumodakīṃ gṛhṇa padmanābha namo 'sta te //
Gītagovinda
GītGov, 5, 30.1 tvadvāmyena samam samagram adhunā tigmāṃśuḥ astam gataḥ govindasya manorathena ca samam prāptam tamaḥ sāndratām /
Hitopadeśa
Hitop, 1, 4.4 āyuṣaḥ khaṇḍam ādāya ravir astaṃ gamiṣyati //
Hitop, 1, 56.13 tataḥ paścād astaṃ gate savitari bhagavati marīcimālini tau mṛgasya vāsabhūmiṃ gatau /
Hitop, 2, 153.2 ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ /
Kathāsaritsāgara
KSS, 1, 2, 42.2 ahaṃ vyāḍiḥ samutpanno matpitāstaṃ gatastataḥ //
KSS, 2, 2, 129.2 jalamanviṣyataścāsya savitāstamupāyayau //
KSS, 2, 5, 74.1 athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ /
KSS, 3, 6, 10.1 kṛtadārāvubhau tau ca pitary astaṃ gate tataḥ /
KSS, 5, 2, 140.1 kṛṣṇapakṣaparikṣīṇe gate 'staṃ rajanīpatau /
KSS, 5, 2, 236.2 dyusaraḥsvarṇakamale yāte 'staśikharaṃ ravau //
Kṛṣiparāśara
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
KṛṣiPar, 1, 72.1 grahāṇāmudaye cāste tathā vakrāticārayoḥ /
Narmamālā
KṣNarm, 3, 93.2 sādhavaḥ sarvathā naṣṭāḥ kaṣṭaṃ dharmo 'stamāgataḥ //
Rasahṛdayatantra
RHT, 1, 24.1 astaṃ hi yānti viṣayāḥ prāṇāntaḥkaraṇasaṃyogāt /
Rasamañjarī
RMañj, 10, 4.2 bhasmāṅgārakapālapāṃśumuśalaḥ sūryāstasūryodaye yaḥ sūryasvarasaṃsthito gadavatāṃ kālāya sa syādasau //
Tantrāloka
TĀ, 4, 154.2 nirupādhini saṃśuddhe saṃvidrūpe 'stamīyate //
TĀ, 6, 81.1 tāvadevāstamayanaṃ veditṛsvātmacarvaṇam /
TĀ, 8, 111.1 ardharātro 'marāvatyāṃ yāmyāyāmastameva ca /
TĀ, 8, 112.2 ke 'staṃ saumye ca madhyāhna itthaṃ sūryagatāgate //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 42.1 astaṃ ravau so'pi hi gacchamāne gato'surāṇāṃ nagarīṃ mahātmā /
Śukasaptati
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Dhanurveda
DhanV, 1, 100.3 sūryodaye cāstakāle sa jyeṣṭho dhanvināṃ bhavet //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 76.2 astaṃ gato 'rka ity evaṃ manyamāno daśānanaḥ //
Haṃsadūta
Haṃsadūta, 1, 68.2 dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 110.2 na cāstam eti nodeti yasyāsau mukta eva saḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 373.0 tamo vā etasya yajñaṃ yuvate yasya mahāvīre pravṛjyamāne sūryo 'stam eti //
Mugdhāvabodhinī
MuA zu RHT, 1, 24.2, 1.0 utsannakarmabandhasya viṣayā astaṃ yānti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 9.2 astaṃ gate yadā sūrye caṇḍālaṃ patitaṃ striyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 2.2 snāyādastaṃ gate sūrye sandhyopāsanatatparaḥ //