Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Liṅgapurāṇa
Parāśarasmṛtiṭīkā

Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 18.1 purādityasyāstamayād gārhapatyam upasamādhāyānvāhāryapacanam āhṛtya jvalantam āhavanīyam uddhṛtya gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā samidvaty āhavanīye pūrṇāhutiṃ juhoti /
Chāndogyopaniṣad
ChU, 2, 9, 7.1 atha yad ūrdhvam aparāhṇāt prāg astamayāt sa upadravaḥ /
Gobhilagṛhyasūtra
GobhGS, 1, 1, 27.0 purāstamayād agniṃ prāduṣkṛtyāstam ite sāyamāhutiṃ juhuyāt //
GobhGS, 3, 2, 38.0 api vāraṇye tiṣṭhed āstamayāt //
Kauśikasūtra
KauśS, 7, 2, 22.0 yadaitebhyaḥ kurvīta vāgyatas tiṣṭhed āstamayāt //
KauśS, 9, 5, 1.1 purodayād astamayāc ca pāvakaṃ prabodhayed gṛhiṇī śuddhahastā /
Khādiragṛhyasūtra
KhādGS, 2, 4, 32.0 tiṣṭhed āstamayāt tūṣṇīṃ //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 29.0 prāg astamayān niṣkramya samidha āhareddhariṇīr brahmavarcasakāma iti śrutiḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 15.1 prāgastamayānniṣkramya samidhāvāhareddhariṇyau brahmavarcasakāma iti śrutiḥ //
MānGS, 1, 2, 2.1 prāgastamayān niṣkramyottarato grāmasya purastād vā śucau deśe niṣadyopaspṛśyāpām añjaliṃ pūrayitvā pradakṣiṇam āvṛtya /
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 78.1 kraiḍiniprabhṛtyādityāntaṃ prāg astamayāt kriyeta //
VārŚS, 3, 2, 3, 24.1 prāg astamayād ahaḥ saṃsthāpayanti //
VārŚS, 3, 2, 5, 59.1 prāg astamayād ahaḥ saṃsthāpayanti //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 2, 1.2 sa vācaṃyama āsta āstamayāt tadyadvācaṃ yacchati //
ŚBM, 4, 5, 3, 11.3 taṃ vai purāstamayād upākaroti /
ŚBM, 4, 5, 3, 11.6 tasmāt purāstamayād upākaroty astamite 'nuśaṃsati //
Liṅgapurāṇa
LiPur, 1, 85, 135.1 udayāstamayātpūrvamāramya vidhinā śuciḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.2 purāstamayāt prāgudīcīṃ diśaṃ gatvā ahiṃsann araṇyāt samidham āharet /