Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Vārāhaśrautasūtra
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Śāṅkhāyanaśrautasūtra

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 8.1 hiraṇyagarbha ity aṣṭau pūrṇāhutīr hutvāstamayam anu vācaṃ yacchati //
Mahābhārata
MBh, 3, 161, 9.2 tasyodayaṃ cāstamayaṃ ca vīrās tatra sthitās te dadṛśur nṛsiṃhāḥ //
MBh, 3, 161, 10.1 raves tamisrāgamanirgamāṃs te tathodayaṃ cāstamayaṃ ca vīrāḥ /
MBh, 7, 120, 13.1 saindhave rakṣyamāṇe tu sūryasyāstamayaṃ prati /
MBh, 7, 120, 43.2 sūryāstamayam icchanto lohitāyati bhāskare //
MBh, 7, 120, 54.2 sūryāstamayam icchantastvaramāṇā mahārathāḥ //
Rāmāyaṇa
Rām, Su, 2, 46.1 iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ /
Kirātārjunīya
Kir, 5, 35.2 sa eṣa kailāsa upāntasarpiṇaḥ karoty akālāstamayaṃ vivasvataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 5.0 yāṃ paryastamayaṃ pūrṇa udiyād yāṃ ca astamite te paurṇamāsyau //