Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtravṛtti
Śāktavijñāna
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 24, 11.0 atho khalv astamita eva vācaṃ visṛjeraṃs tamobhājam eva tad dviṣantam bhrātṛvyaṃ kurvanti //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
Atharvaveda (Śaunaka)
AVŚ, 17, 1, 23.1 astaṃ yate namo 'stameṣyate namo 'stamitāya namaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 10.1 astamita āditya udakaṃ gṛhṇīyān na gṛhṇīyād iti mīmāṃsante brahmavādinaḥ //
BaudhDhS, 2, 6, 3.1 astamite ca snānam //
BaudhDhS, 2, 7, 13.1 anastamita upakramya supaścād api paścimām //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 29.1 athāstamita āditye 'nyonyam alaṃkṛtyopariśayyāṃ śayāte //
BaudhGS, 3, 1, 16.2 astamite codayād vidyuti ca svapnāntam //
BaudhGS, 3, 4, 20.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāstamita āditye grāmam āyānti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 3, 6, 8.0 astamita āditye grāmaṃ prapādayati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 22.7 saiṣānastamitā devatā yad vāyuḥ //
BĀU, 4, 3, 3.1 astamita āditye yājñavalkya kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 4.1 astamita āditye yājñavalkya candramasy astamite kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 4.1 astamita āditye yājñavalkya candramasy astamite kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 5.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 5.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 6.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 6.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti /
Chāndogyopaniṣad
ChU, 2, 9, 8.1 atha yat prathamāstamite tan nidhanam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 14.0 astamite tṛtīyamāviḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 10.0 trayaḥ pūrṇamāsīkālā bhavanti saṃdhyā vāstamitoditā voccair vā //
GobhGS, 2, 8, 1.0 jananād yas tṛtīyo jyautsnas tasya tṛtīyāyāṃ prātaḥ saśiraskaṃ kumāram āplāvyāstamite vīte lohitimny añjalikṛtaḥ pitopatiṣṭhate //
GobhGS, 2, 10, 46.0 astamite samidham ādadhāty agnaye samidham ahārṣam iti //
GobhGS, 3, 7, 11.0 astamite camasadarvyāv ādāya śūrpaṃ cātipraṇītasyārdhaṃ vrajati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 4.1 sa yad anuditaḥ sa hiṅkāro 'rdhoditaḥ prastāva ā saṃgavam ādir mādhyandina udgītho 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidhanam //
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 5, 15.0 tayor vā etayor atyayanam asti yathā vaiṣacaṃ vā syāt setor vā saṃkramaṇam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 6, 5.0 tayor etad evātyayanam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
Kauśikasūtra
KauśS, 3, 1, 1.0 pūrvasya pūrvasyāṃ paurṇamāsyām astamita udakānte kṛṣṇacailaparihito nirṛtikarmāṇi prayuṅkte //
KauśS, 3, 4, 23.0 stuṣva varṣman iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe 'dhyadhi dīpaṃ dhārayaṃs trir juhoti //
KauśS, 4, 9, 9.4 tāṃ tvā vayaṃ khanāmasy amuṣmai tvā śalyasraṃsanam ity astamite chattreṇa vāntardhāya phālena khanati //
KauśS, 11, 4, 27.0 anastamita ā yātety āyāpayati //
KauśS, 14, 5, 10.1 ācāryāstamite vā yeṣāṃ ca mānuṣī yoniḥ //
KauśS, 14, 5, 37.1 astamite dvisattāyāṃ trisattāyāṃ ca pāṭavaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 2, 9, 2.0 sāyam astamite purā tamasas tasmin kāle juhuyāt //
Khādiragṛhyasūtra
KhādGS, 1, 5, 8.0 astamite homaḥ //
KhādGS, 2, 3, 1.0 jananājjyautsne tṛtīye tṛtīyāyāṃ prātaḥ snāpya kumāramastamite śāntāsu dikṣu pitā candramasamupatiṣṭhet prāñjaliḥ //
KhādGS, 3, 2, 13.0 śvobhūte 'kṣatasaktūn kṛtvā nave pātre nidhāyāstamite balīn hared āgrahāyaṇyāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 20, 3, 4.0 āhavanīye 'stamite catasro dhṛtīr iha rantir iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 43.1 astamite 'gnim //
Mānavagṛhyasūtra
MānGS, 1, 13, 19.1 gobhiḥ sahāstamite grāmaṃ praviśanti brāhmaṇavacanād vā //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 19.1 astamite dhruvaṃ darśayati /
PārGS, 1, 9, 2.1 astamitānuditayor dadhnā taṇḍulair akṣatair vā //
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 4.0 sāyam adhivṛkṣasūrye 'rdhāstamitasūrye vā jvalantaṃ gārhapatyād āhavanīyam uddharati prātar uṣasi prāg udayād vāpi vā naktam āhavanīyaṃ dhārayet //
VaikhŚS, 2, 2, 3.0 adhvaryuḥ pūṣāsīti vatsaṃ dakṣiṇata upasṛjya prācīm udīcīṃ vāvṛtyānyaḥ śūdrād astamita udite cāgnihotrasthālyā dogdhi dohanena ca //
Vasiṣṭhadharmasūtra
VasDhS, 11, 22.1 ucchiṣṭaṃ na pramṛjyāt tu yāvan nāstamito raviḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 6.2 yady astamitaḥ syād āhavanīyam //
VārŚS, 1, 5, 2, 7.1 pradoṣam agnihotraṃ juhuyān nakṣatraṃ dṛṣṭvānastamite vā //
VārŚS, 3, 2, 3, 26.1 sūryo deva ity astamite juhoti //
VārŚS, 3, 2, 5, 60.1 sūryo deva ity astamite juhoti //
VārŚS, 3, 4, 2, 2.1 patnīsaṃyājānte saṃsthite 'stamite 'nnāni prajuhvati //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 15.0 nāstamite samiddhāro gacchet //
ĀpDhS, 1, 31, 3.1 astamite ca bahir grāmād ārād āvasathād vā mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 32, 8.0 astamite ca snānam //
Āpastambagṛhyasūtra
ĀpGS, 18, 5.1 śrāvaṇyāṃ paurṇamāsyām astamite sthālīpākaḥ //
ĀpGS, 19, 3.1 mārgaśīrṣyāṃ paurṇamāsyām astamite sthālīpākaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 5.1 astamite dogdhi //
ĀpŚS, 6, 4, 6.1 amnar astamite hotavyam //
ĀpŚS, 20, 10, 5.1 astamita āditye ṣaṭtriṃśatam adhvaryava upatalpān adhiruhya khādiraiḥ sruvaiḥ sarvāṃ rātrim annahomāñ juhvati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 12.1 astamite brahmaudanam anupravacanīyaṃ śrapayitvācāryāya vedayīta //
ĀśvGS, 2, 1, 4.0 astamite sthālīpākaṃ śrapayitvaikakapālaṃ ca puroᄆāśam agne naya supathā rāye 'smān iti catasṛbhiḥ pratyṛcaṃ hutvā pāṇinaikakapālam acyutāya bhaumāya svāheti //
ĀśvGS, 2, 3, 3.1 niveśanaṃ punarnavīkṛtya lepanastaraṇopastaraṇair astamite pāyasasya juhuyur apa śveta padā jahi pūrveṇa cāpareṇa ca /
ĀśvGS, 2, 8, 4.1 astamite 'pāṃ pūrṇaṃ parivāsayet //
ĀśvGS, 3, 7, 4.0 sāyam uttarāparābhimukho 'nvaṣṭamadeśaṃ sāvitrīṃ japed ardhāstamite maṇḍala ā nakṣatradarśanāt //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 2, 4.1 tāmastamite vācaṃ visṛjate /
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 3, 2, 2, 5.2 nakṣatraṃ dṛṣṭvā vācaṃ visarjayanty atrānuṣṭhyāstamito bhavatīti vadantas tad u tathā na kuryāt kva te syur yanmeghaḥ syāt tasmād yatraivānuṣṭhyāstamitam manyeta tadeva vācaṃ visarjayet //
ŚBM, 4, 5, 3, 11.4 astamite 'nuśaṃsati /
ŚBM, 4, 5, 3, 11.6 tasmāt purāstamayād upākaroty astamite 'nuśaṃsati //
ŚBM, 4, 6, 9, 23.1 te 'stamite prāñca upaniṣkrāmanti /
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 3.0 astamite dhruvaṃ darśayati dhruvaidhi poṣyā mayīti //
ŚāṅkhGS, 5, 1, 5.0 anastamite ca manthanam //
Mahābhārata
MBh, 6, 75, 56.1 muhūrtāstamite sūrye cakrur yuddhaṃ sudāruṇam /
MBh, 7, 103, 43.2 anastamita āditye sameṣyāmyaham arjunam //
MBh, 12, 46, 23.1 tasmin astamite bhīṣme kauravāṇāṃ dhuraṃdhare /
MBh, 12, 149, 102.2 gṛdhro 'nastamite tvāha gate 'stam iti jambukaḥ /
MBh, 13, 24, 29.1 uditāstamito yaśca tathaivāstamitoditaḥ /
MBh, 13, 24, 29.1 uditāstamito yaśca tathaivāstamitoditaḥ /
Rāmāyaṇa
Rām, Ki, 66, 12.2 anastamitam ādityam abhigantuṃ samutsahe //
Rām, Utt, 36, 37.1 tasminn astamite vālī mantribhir mantrakovidaiḥ /
Kumārasaṃbhava
KumSaṃ, 2, 23.1 yamo 'pi vilikhan bhūmiṃ daṇḍenāstamitatviṣā /
KumSaṃ, 8, 54.1 sāndhyam astamitaśeṣam ātapaṃ raktalekham aparā bibharti dik /
Matsyapurāṇa
MPur, 69, 30.1 brūyāt sāyantanīṃ kṛtvā saṃdhyāmastamite ravau /
MPur, 72, 29.1 tathāstamita āditye gomayenānulepayet /
Viṣṇupurāṇa
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 8.1 pratyastamitabhedāvayavānugataḥ śarīraṃ vṛkṣo yūthaṃ vanam iti //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 8.1 ātmānaṃ brahma nirvāṇaṃ pratyastamitavigraham /
Spandakārikā
SpandaKār, 1, 24.2 sauṣumne'dhvany astamito hitvā brahmāṇḍagocaram //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Tantrāloka
TĀ, 4, 93.2 tatsadṛgjñānasaṃtāno dhyānamastamitā param //
TĀ, 6, 26.2 anastamitasāro hi jantucakraprabodhakaḥ //
TĀ, 6, 217.2 so 'nastamitarūpatvād anāhata ihoditaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
Śāktavijñāna
ŚāktaVij, 1, 26.1 tadā tv astamitaṃ sarvamakṣagrāmaṃ bahiḥ sthitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 18, 10.2 praṇaṣṭanakṣatratamo'ndhakāre praśāntavātāstamitaikanīḍeḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 16.1 yamo 'pi vilikhanbhūmiṃ daṇḍenāstamitatviṣā /
SkPur (Rkh), Revākhaṇḍa, 189, 25.1 anastamita āditye varāhānpañca paśyataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 5.0 yāṃ paryastamayaṃ pūrṇa udiyād yāṃ ca astamite te paurṇamāsyau //
ŚāṅkhŚS, 2, 7, 1.0 prathamāstamite juhoti //
ŚāṅkhŚS, 2, 17, 7.0 anastamite ca manthanam //