Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Abhinavacintāmaṇi
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
Atharvaveda (Śaunaka)
AVŚ, 6, 82, 3.1 yas te 'ṅkuśo vasudāno bṛhann indra hiraṇyayaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 11.0 dīrghas te astv aṅkuśa iti vaiṇavaṃ daṇḍam ādatte //
Ṛgveda
ṚV, 8, 17, 10.1 dīrghas te astv aṅkuśo yenā vasu prayacchasi /
ṚV, 10, 44, 9.1 imam bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavañchaphārujaḥ /
ṚV, 10, 134, 6.1 dīrghaṃ hy aṅkuśaṃ yathā śaktim bibharṣi mantumaḥ /
Buddhacarita
BCar, 4, 40.2 kāścit sākṣepamadhurair jagṛhur vacanāṅkuśaiḥ //
BCar, 14, 24.2 aṅkuśakliṣṭamūrdhānastāḍitāḥ pādapārṣṇibhiḥ //
Lalitavistara
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 199, 11.3 suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān /
MBh, 1, 199, 33.1 tīkṣṇāṅkuśaśataghnībhir yantrajālaiśca śobhitam /
MBh, 1, 212, 1.101 na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ /
MBh, 1, 213, 47.3 suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān //
MBh, 1, 218, 31.4 śaktiṃ khaḍgaṃ yāturājaḥ samīro 'ṅkuśam eva ca //
MBh, 3, 27, 15.1 kuñjarasyeva saṃgrāme 'parigṛhyāṅkuśagraham /
MBh, 4, 31, 3.1 bhīmāśca mattamātaṅgāstomarāṅkuśacoditāḥ /
MBh, 4, 51, 2.2 bhīmarūpāśca mātaṅgāstomarāṅkuśacoditāḥ //
MBh, 4, 61, 1.3 nivartitastasya girāṅkuśena gajo yathā matta ivāṅkuśena //
MBh, 4, 61, 1.3 nivartitastasya girāṅkuśena gajo yathā matta ivāṅkuśena //
MBh, 5, 124, 13.1 dhvajāṅkuśapatākāṅkaṃ dakṣiṇaṃ te sudakṣiṇaḥ /
MBh, 5, 152, 14.1 dvāvaṅkuśadharau teṣu dvāvuttamadhanurdharau /
MBh, 5, 164, 35.2 gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ //
MBh, 6, 17, 35.1 ketumān api mātaṅgaṃ vicitraparamāṅkuśam /
MBh, 6, 43, 5.1 tottrāṅkuśanipātāśca āyudhānāṃ ca nisvanāḥ /
MBh, 6, 44, 9.1 abhinītāśca śikṣābhistottrāṅkuśasamāhatāḥ /
MBh, 6, 45, 39.2 sa papāta gajaskandhāt pramuktāṅkuśatomaraḥ //
MBh, 6, 50, 50.1 agnikuṇḍāni śubhrāṇi tottrāṃś caivāṅkuśaiḥ saha /
MBh, 6, 51, 28.1 sāṅkuśān sapatākāṃśca tatra tatrārjuno nṛṇām /
MBh, 6, 53, 19.1 śaktibhiḥ kavacaiścitraiḥ kaṇapair aṅkuśair api /
MBh, 6, 58, 39.2 aśmavṛṣṭir ivābhāti pāṇibhiśca sahāṅkuśaiḥ //
MBh, 6, 91, 52.1 aṅkuśāṅguṣṭhanuditaḥ sa gajapravaro yudhi /
MBh, 6, 92, 67.2 vaiḍūryamaṇidaṇḍaiśca patitair aṅkuśaiḥ śubhaiḥ //
MBh, 6, 110, 16.2 aṅkuśair apaviddhaiśca paristomaiśca bhārata //
MBh, 7, 18, 30.1 sottarāyudhino nāgāḥ sapatākāṅkuśāyudhāḥ /
MBh, 7, 19, 45.2 unmathya punar ājahruḥ preritāḥ paramāṅkuśaiḥ //
MBh, 7, 19, 46.2 gajebhyaḥ pṛthivīṃ jagmur muktapraharaṇāṅkuśāḥ //
MBh, 7, 19, 52.2 rathibhiḥ pātitā bhallair vikīrṇāṅkuśatomarāḥ //
MBh, 7, 25, 26.1 sa vighātaṃ pṛṣatkānām aṅkuśena samācaran /
MBh, 7, 25, 48.1 tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā codito dvipaḥ /
MBh, 7, 25, 56.1 sa nāgarājaḥ pravarāṅkuśāhataḥ purā sapakṣo 'drivaro yathā nṛpa /
MBh, 7, 28, 16.2 abhimantryāṅkuśaṃ kruddho vyasṛjat pāṇḍavorasi //
MBh, 7, 28, 42.1 śirasastasya vibhraṣṭaḥ papāta ca varāṅkuśaḥ /
MBh, 7, 31, 27.2 sadhanuścāparasyāpi saśaraḥ sāṅkuśastathā //
MBh, 7, 35, 23.2 sāsicarmāṅkuśābhīśūn satomaraparaśvadhān //
MBh, 7, 35, 34.1 punar dvipān dvipārohān vaijayantyaṅkuśadhvajān /
MBh, 7, 48, 28.1 sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ /
MBh, 7, 48, 43.2 savaijayantyaṅkuśavarmayantṛbhir nipātitair niṣṭanatīva gauścitā //
MBh, 7, 64, 60.1 pārṣṇyaṅguṣṭhāṅkuśair nāgāṃścodayantastathāpare /
MBh, 7, 65, 10.1 tān dṛṣṭvā patatastūrṇam aṅkuśair abhicoditān /
MBh, 7, 116, 9.2 niyacchantaḥ śaravrātair mattaṃ dvipam ivāṅkuśaiḥ //
MBh, 8, 13, 5.1 sa māgadhānāṃ pravaro 'ṅkuśagraho graheṣv asahyo vikaco yathā grahaḥ /
MBh, 8, 14, 47.1 vaiḍūryamaṇidaṇḍāṃś ca patitān aṅkuśān bhuvi /
MBh, 8, 16, 10.1 gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān /
MBh, 8, 17, 5.1 tān saṃmimardiṣur nāgān pārṣṇyaṅguṣṭhāṅkuśair bhṛśam /
MBh, 8, 68, 16.2 praviddhaghaṇṭāṅkuśatomaradhvajaiḥ sahemamālai rudhiraughasaṃplutaiḥ //
MBh, 9, 10, 27.2 avārayaccharaistīkṣṇair mattaṃ dvipam ivāṅkuśaiḥ //
MBh, 9, 18, 9.2 samprādravan hate śalye aṅkuśāṅguṣṭhacoditāḥ //
MBh, 9, 19, 15.2 tottrāṅkuśaiḥ preṣayāmāsa tūrṇaṃ pāñcālarājasya rathaṃ pradiśya //
MBh, 11, 23, 10.2 gajāṅkuśadharaḥ śreṣṭhaḥ śete bhuvi nipātitaḥ //
MBh, 12, 56, 5.1 yathā hi raśmayo 'śvasya dviradasyāṅkuśo yathā /
MBh, 12, 99, 25.1 iḍopahūtaṃ krośanti kuñjarā aṅkuśeritāḥ /
MBh, 14, 74, 11.2 tadāṅkuśena vibabhāvutpatiṣyann ivāmbaram //
Rāmāyaṇa
Rām, Bā, 52, 17.1 hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān /
Rām, Ay, 68, 28.1 iti nāga ivāraṇye tomarāṅkuśacoditaḥ /
Rām, Ki, 17, 38.2 tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā //
Rām, Yu, 48, 38.1 aśvān uṣṭrān kharānnāgāñ jaghnur daṇḍakaśāṅkuśaiḥ /
Rām, Yu, 66, 19.2 bhaviṣyantyadya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ //
Saundarānanda
SaundĀ, 17, 64.2 nivartitastadvacanāṅkuśena darpānvito nāga ivāṅkuśena //
SaundĀ, 17, 64.2 nivartitastadvacanāṅkuśena darpānvito nāga ivāṅkuśena //
Amarakośa
AKośa, 2, 508.1 anduko nigaḍo 'strī syādaṅkuśo 'strī sṛṇiḥ striyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 6.2 vidyāt svastikayantrāṇi mūle 'ṅkuśanatāni ca //
AHS, Utt., 36, 4.2 rathāṅgalāṅgalacchattrasvastikāṅkuśadhāriṇaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 41.1 nivartayāmi rājyebhaṃ śīghram ānayatāṅkuśam /
BKŚS, 2, 42.1 iti mantrayamāṇo 'ham alabdhaprārthitāṅkuśaḥ /
BKŚS, 22, 310.1 tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ /
Daśakumāracarita
DKCar, 2, 4, 13.0 bhūyaśca netrā jātasaṃrambheṇa nikāmadāruṇair vāgaṅkuśapādapātair abhimukhīkṛtaḥ //
Divyāvadāna
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Kirātārjunīya
Kir, 7, 6.1 rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām /
Kir, 7, 32.2 mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ //
Kāmasūtra
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
Liṅgapurāṇa
LiPur, 1, 72, 70.1 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham /
LiPur, 1, 82, 32.2 saptārṇavāṅkuśaścaiva sarvatīrthodaraḥ śivaḥ //
LiPur, 1, 89, 30.1 prāpyate 'bhimatān deśānaṅkuśena nivāritaḥ /
LiPur, 1, 104, 12.2 kapāladaṇḍapāśāsicarmāṅkuśadharāya ca //
LiPur, 2, 23, 10.2 vāme pāśāṅkuśaṃ ghaṇṭāṃ nāgaṃ nārācamuttamam //
LiPur, 2, 26, 19.1 haste khaḍgaṃ kheṭakaṃ pāśam eke ratnaiścitraṃ cāṅkuśaṃ nāgakakṣām /
Matsyapurāṇa
MPur, 55, 16.1 namo'stu pāśāṅkuśaśūlapadmakapālasarpendudhanurdharāya /
MPur, 64, 13.1 śaṅkhacakre sakaṭake svastikāṅkuśacāmarān /
MPur, 70, 39.1 namaḥ śivāya śāntāya pāśāṅkuśadharāya ca /
MPur, 138, 49.1 iti mayavacanāṅkuśārditastaṃ taḍinmālī ravirivāṃśumālī /
MPur, 148, 83.2 pavano'ṅkuśapāṇistu vistāritamahājavaḥ //
MPur, 149, 8.2 cakraiśca śaṅkubhiścaiva tomarairaṅkuśaiḥ sitaiḥ //
MPur, 153, 202.1 jvalitaṃ jvalanābhāsamaṅkuśaṃ kuliśaṃ yathā /
MPur, 153, 202.2 vināśamāgataṃ dṛṣṭvā vāyuścāṅkuśamāhave //
MPur, 163, 91.2 gaṇastathā paro raudro meghanāmāṅkuśāyudhaḥ //
MPur, 173, 29.1 pāśaiḥ prāsaiśca parighais tomarāṅkuśapaṭṭiśaiḥ /
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Ka., 4, 22.1 rathāṅgalāṅgalacchatrasvastikāṅkuśadhāriṇaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 51.2 dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśas trividhaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.28 kiṃcānyat siddheḥ pūrvo 'ṅkuśastrividhaḥ /
SKBh zu SāṃKār, 51.2, 1.29 siddheḥ pūrvā yā viparyayāśaktituṣṭayastā eva siddher aṅkuśas tadbhedād eva trividhaḥ /
SKBh zu SāṃKār, 51.2, 1.30 yathā hastī gṛhītāṅkuśena vaśo bhavatyevaṃ viparyayāśaktituṣṭibhir gṛhīto loko 'jñānaṃ prāpnoti /
Śatakatraya
ŚTr, 1, 11.1 śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 13.1 jvalitaśikhiphalākṣatekṣubhakṣā dviradamṛdaṅkuśacāmarāyudhāni /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 35.1 tasyāham abjakuliśāṅkuśaketuketaiḥ śrīmatpadairbhagavataḥ samalaṃkṛtāṅgī /
BhāgPur, 3, 28, 21.1 saṃcintayed bhagavataś caraṇāravindaṃ vajrāṅkuśadhvajasaroruhalāñchanāḍhyam /
Bhāratamañjarī
BhāMañj, 7, 108.2 muktāṅkuśadhanurbāṇo bhagadatto 'bhavadvyasuḥ //
Bījanighaṇṭu
BījaN, 1, 11.0 krodhīśaraktabhīmākṣyo 'ṅkuśo 'yaṃ nādabindumān kroṃ //
Garuḍapurāṇa
GarPur, 1, 28, 12.2 khaḍgaṃ pāśāṅkuśaṃ prācyāṃ śrīvatsaṃ kaustubhaṃ yajet //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 7.1 śaraṃ pāśaṃ cāṅkuśaṃ ca lakṣmīgaruḍasaṃyutam /
GarPur, 1, 31, 22.19 oṃ aṅkuśāya namaḥ /
GarPur, 1, 34, 41.1 khaḍgaṃ ca musalaṃ pāśamaṅkuśaṃ saśaraṃ dhanuḥ /
GarPur, 1, 38, 5.1 śaktimudraraśūlāni kapālaśarakāṅkuśān /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 45, 23.2 hayagrīvo 'ṅkuśākāraḥ pañcarekhaḥ sakaustubhaḥ //
GarPur, 1, 64, 7.1 aṅkuśaṃ kuṇḍalaṃ cakraṃ yasyāḥ pāṇitale bhavet /
GarPur, 1, 64, 14.2 matsyāṅkuśābjacihnau ca cakralāṅgalalakṣitau //
GarPur, 1, 65, 49.2 kumbhāṅkuśapatākābhā mṛṇālābhā nidhīśvare //
GarPur, 1, 65, 106.1 lakṣaṇairaṅkuśādyaiśca striyaḥ syū rājavallabhāḥ /
GarPur, 1, 133, 10.2 śaktiṃ ca mudgaraṃ śūlaṃ vajraṃ khaḍgaṃ tathāṅkuśam //
Kathāsaritsāgara
KSS, 2, 5, 25.2 hṛṣṭaḥ kareṇukārūḍho dadhatyāṣāḍhake 'ṅkuśam //
Mātṛkābhedatantra
MBhT, 3, 38.1 saṃyuktaṃ kurute yatra vardhamāno mahāṅkuśaḥ /
Rasaprakāśasudhākara
RPSudh, 8, 4.3 bhakṣitā jvaragaṇān nihantyayaṃ recano jvaraharo'yam aṅkuśaḥ //
Rasaratnasamuccaya
RRS, 5, 93.0 madonmattagajaḥ sūtaḥ kāntam aṅkuśamucyate //
RRS, 6, 23.2 akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham /
RRS, 6, 38.3 anayā pūjayeddevīṃ śaktim aṅkuśavidyayā //
RRS, 6, 46.3 sarvametad aghoreṇa pūjayed aṅkuśānvitam //
Rasaratnākara
RRĀ, V.kh., 1, 35.1 akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham /
Rasendracintāmaṇi
RCint, 8, 130.1 talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya /
Rasārṇava
RArṇ, 2, 70.2 aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ //
RArṇ, 6, 49.1 madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate /
Tantrāloka
TĀ, 8, 281.2 dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśastrividhaḥ //
TĀ, 8, 328.2 pañcārthaguhyarudrāṅkuśahṛdayalakṣaṇaṃ ca savyūham //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 37.2 ānayedaṅkuśākhyena ravisaṃyuktamaṇḍalāt //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 4.1 udāno 'ṅkuśakoṇe ca mātrāyāṃ vyāna eva ca /
Ānandakanda
ĀK, 1, 2, 51.1 aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ /
ĀK, 1, 2, 150.1 pāśāṅkuśekṣukodaṇḍapuṣpabāṇābhayapradām /
ĀK, 1, 3, 34.2 pāśāṅkuśaṃ modakaṃ ca bibhrāṇaṃ svavipāṇakam //
ĀK, 1, 7, 95.2 rasadvipāṅkuśamidaṃ kāntaṃ pañcavidhaṃ priye //
ĀK, 1, 21, 14.2 daśahastaṃ ca ḍamarumaṅkuśaṃ khaḍgaśūlakam //
ĀK, 1, 21, 68.2 lekhe ca pratilomenāṅkuśapāśāvṛtaṃ tataḥ //
ĀK, 1, 24, 54.1 lākṣābho badhyate sūto'ṅkuśeneva mahāgajaḥ /
ĀK, 2, 5, 9.2 madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate //
Abhinavacintāmaṇi
ACint, 1, 11.1 padmāṅkuśalasatpādo matsyacāpalasatkaraḥ /
Haribhaktivilāsa
HBhVil, 5, 183.1 matsyāṅkuśāradaraketuyavābjavajrasaṃlakṣitāruṇakarāṅghritalābhirāmam /
HBhVil, 5, 333.2 hayagrīvo 'ṅkuśākāro rekhā cakrasamīpagāḥ /
HBhVil, 5, 334.2 hayagrīvāṅkuśākāre rekhāḥ pañca bhavanti hi /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 91.2 samartho'yaṃ niyamane ninādaniśitāṅkuśaḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //
MuA zu RHT, 5, 52.2, 8.0 atra bhrāntimānalaṅkāraḥ hemabīje vajrapañjaragajāṅkuśadarśanād bhrāntirjāteti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 65.1 khaḍgatomarahastaiśca vajrāṅkuśaśarāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 11.2 hiraṇyakaśiporvakṣo vidadāra nakhāṅkuśaiḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 117.2 dhvajavajrāṅkuśāmbhojaśarāṅkitapadāmbujaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 22.2 yathā vāyoś cāṅkuśaṃ hi triśūlaṃ śūlapāṇinaḥ //