Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Bījanighaṇṭu
Mātṛkābhedatantra
Rasaprakāśasudhākara
Tantrāloka
Haṭhayogapradīpikā
Mugdhāvabodhinī

Aitareyabrāhmaṇa
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
Atharvaveda (Śaunaka)
AVŚ, 6, 82, 3.1 yas te 'ṅkuśo vasudāno bṛhann indra hiraṇyayaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 11.0 dīrghas te astv aṅkuśa iti vaiṇavaṃ daṇḍam ādatte //
Ṛgveda
ṚV, 8, 17, 10.1 dīrghas te astv aṅkuśo yenā vasu prayacchasi /
Mahābhārata
MBh, 7, 28, 42.1 śirasastasya vibhraṣṭaḥ papāta ca varāṅkuśaḥ /
MBh, 7, 31, 27.2 sadhanuścāparasyāpi saśaraḥ sāṅkuśastathā //
MBh, 12, 56, 5.1 yathā hi raśmayo 'śvasya dviradasyāṅkuśo yathā /
Amarakośa
AKośa, 2, 508.1 anduko nigaḍo 'strī syādaṅkuśo 'strī sṛṇiḥ striyām /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 42.1 iti mantrayamāṇo 'ham alabdhaprārthitāṅkuśaḥ /
Liṅgapurāṇa
LiPur, 1, 82, 32.2 saptārṇavāṅkuśaścaiva sarvatīrthodaraḥ śivaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 51.2 dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśas trividhaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.28 kiṃcānyat siddheḥ pūrvo 'ṅkuśastrividhaḥ /
SKBh zu SāṃKār, 51.2, 1.29 siddheḥ pūrvā yā viparyayāśaktituṣṭayastā eva siddher aṅkuśas tadbhedād eva trividhaḥ /
Bījanighaṇṭu
BījaN, 1, 11.0 krodhīśaraktabhīmākṣyo 'ṅkuśo 'yaṃ nādabindumān kroṃ //
Mātṛkābhedatantra
MBhT, 3, 38.1 saṃyuktaṃ kurute yatra vardhamāno mahāṅkuśaḥ /
Rasaprakāśasudhākara
RPSudh, 8, 4.3 bhakṣitā jvaragaṇān nihantyayaṃ recano jvaraharo'yam aṅkuśaḥ //
Tantrāloka
TĀ, 8, 281.2 dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśastrividhaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 91.2 samartho'yaṃ niyamane ninādaniśitāṅkuśaḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //