Occurrences

Atharvaveda (Śaunaka)
Muṇḍakopaniṣad
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasaratnākara
Rasārṇava
Ratnadīpikā
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śyainikaśāstra
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 11, 10, 16.3 āditya eṣām astraṃ vināśayatu candramā yutām agatasya panthām //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 3.1 dhanurgṛhītvaupaniṣadaṃ mahāstraṃ śaraṃ hyupāsāniśitaṃ saṃdhayīta /
Carakasaṃhitā
Ca, Sū., 17, 98.1 śastrāstrairbhidyata iva colmukairiva dahyate /
Mahābhārata
MBh, 1, 1, 110.2 avāpa tat pāśupataṃ mahāstraṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 111.1 yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ śakrāt sākṣād divyam astraṃ yathāvat /
MBh, 1, 1, 111.8 tasmācchrutaṃ cārjunasyāstralābhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 131.1 yadā droṇo vividhān astramārgān vidarśayan samare citrayodhī /
MBh, 1, 1, 146.1 yadā droṇe nihate droṇaputro nārāyaṇaṃ divyam astraṃ vikurvan /
MBh, 1, 1, 155.1 yadāśrauṣaṃ bhīmasenānuyātenāśvatthāmnā paramāstraṃ prayuktam /
MBh, 1, 1, 156.1 yadāśrauṣaṃ brahmaśiro 'rjunena muktaṃ svastītyastram astreṇa śāntam /
MBh, 1, 1, 156.1 yadāśrauṣaṃ brahmaśiro 'rjunena muktaṃ svastītyastram astreṇa śāntam /
MBh, 1, 1, 157.1 yadāśrauṣaṃ droṇaputreṇa garbhe vairāṭyā vai pātyamāne mahāstre /
MBh, 1, 1, 166.2 jātān divyāstraviduṣaḥ śakrapratimatejasaḥ //
MBh, 1, 2, 26.1 ahāni yuyudhe bhīṣmo daśaiva paramāstravit /
MBh, 1, 2, 44.2 arjunasyāstrasamprāptir arjunāgamanaṃ tataḥ /
MBh, 1, 2, 58.2 mokṣo nārāyaṇāstrasya parvānantaram ucyate //
MBh, 1, 2, 106.18 astrahetor vivāsaśca pārthasyāmitatejasaḥ //
MBh, 1, 2, 107.3 mahendralokagamanam astrārthe ca kirīṭinaḥ /
MBh, 1, 2, 121.1 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 2, 126.40 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 2, 126.45 astrasaṃdarśanārambho dharmarājasya saṃnidhau /
MBh, 1, 2, 160.3 duryodhanasya prītyarthaṃ pratijajñe mahāstravit /
MBh, 1, 2, 165.2 astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ /
MBh, 1, 2, 180.12 tena vyāghātam astrāṇāṃ kriyamāṇam avekṣya ca /
MBh, 1, 2, 185.2 apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat //
MBh, 1, 2, 186.2 yatrāstram astreṇa ca tacchamayāmāsa phālgunaḥ /
MBh, 1, 2, 186.2 yatrāstram astreṇa ca tacchamayāmāsa phālgunaḥ /
MBh, 1, 2, 207.2 dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ //
MBh, 1, 2, 227.1 sarveṣāṃ caiva divyānām astrāṇām aprasannatām /
MBh, 1, 5, 6.28 rāmastasya jaghanyo 'bhūn mahāstro reṇukāsutaḥ /
MBh, 1, 50, 16.1 dambhodbhavenāsi samo balena rāmo yathā śastravid astravic ca /
MBh, 1, 57, 88.1 astrajñau tu mahāvīryau sarvaśastraviśāradau /
MBh, 1, 57, 88.5 satyakāddhṛdikāccaiva jajñāte 'straviśāradau /
MBh, 1, 57, 90.3 aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ /
MBh, 1, 60, 47.2 sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī //
MBh, 1, 61, 64.1 dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ /
MBh, 1, 61, 88.34 sa vardhamāno balavān sarvāstreṣūttamo 'bhavat /
MBh, 1, 89, 8.3 sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ //
MBh, 1, 94, 20.1 sarvāstreṣu sa niṣṇātaḥ pārthiveṣvitareṣu ca /
MBh, 1, 94, 24.1 divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram /
MBh, 1, 94, 31.4 sarvāstravid anuttamaḥ /
MBh, 1, 94, 35.3 yad astraṃ veda rāmaśca tad apyasmin pratiṣṭhitam //
MBh, 1, 94, 39.5 sarvāstreṣvabhyanujñātaḥ pārthiveṣvitareṣu ca /
MBh, 1, 96, 37.1 tato 'straṃ vāruṇaṃ samyag yojayāmāsa kauravaḥ /
MBh, 1, 96, 38.1 astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ /
MBh, 1, 96, 38.1 astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ /
MBh, 1, 96, 38.4 astreṇa cāpyathaikena nyavadhīt turagottamān /
MBh, 1, 96, 53.99 na hi śāṃtanavasyāhaṃ mahāstrasya prahāriṇaḥ /
MBh, 1, 96, 53.131 tato budbudakaṃ gatvā punar astrāṇi so 'karot /
MBh, 1, 96, 53.132 tatra cāstrāṇi divyāni kṛtvā sa sumahādyutiḥ /
MBh, 1, 98, 2.1 punaśca dhanur ādāya mahāstrāṇi pramuñcatā /
MBh, 1, 98, 3.1 evam uccāvacair astrair bhārgaveṇa mahātmanā /
MBh, 1, 102, 15.6 tathaiva gajaśikṣāyām astreṣu vividheṣu ca /
MBh, 1, 104, 9.33 śastrāstrāṇām abhedyaṃ ca bhaviṣyati śucismite /
MBh, 1, 104, 16.1 sa vardhamāno balavān sarvāstreṣūdyato 'bhavat /
MBh, 1, 105, 7.2 goptā bharatavaṃśasya śrīmān sarvāstrakovidaḥ /
MBh, 1, 106, 10.2 vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam /
MBh, 1, 114, 29.3 tathā divyāni cāstrāṇi nikhilānyāhariṣyati /
MBh, 1, 114, 34.4 astraṃ pāśupataṃ nāma tasmāt tuṣṭād avāpsyati /
MBh, 1, 114, 35.1 tathā divyāni cāstrāṇi nikhilānyāhariṣyati /
MBh, 1, 120, 1.3 śarastambāt kathaṃ jajñe kathaṃ cāstrāṇyavāptavān //
MBh, 1, 120, 4.2 tathā sa tapasopetaḥ sarvāṇyastrāṇyavāpa ha //
MBh, 1, 120, 20.1 caturvidhaṃ dhanurvedam astrāṇi vividhāni ca /
MBh, 1, 120, 21.4 kṛpam ācāryam āsādya paramāstrajñatāṃ gatāḥ //
MBh, 1, 121, 1.3 iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān //
MBh, 1, 121, 2.1 nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ /
MBh, 1, 121, 2.2 nādevasattvo vinayet kurūn astre mahābalān /
MBh, 1, 121, 2.7 sa bhīṣmeṇa mahābhāgastuṣṭo 'straviduṣāṃ varaḥ /
MBh, 1, 121, 2.14 kathaṃ samabhavad droṇaḥ kathaṃ cāstrāṇyavāptavān /
MBh, 1, 121, 2.16 kathaṃ cāsya suto jātaḥ so 'śvatthāmāstravittamaḥ /
MBh, 1, 121, 5.3 agner astram upādāya yad ṛṣir veda kāśyapaḥ /
MBh, 1, 121, 5.4 adhyagacchad bharadvājastad astraṃ devakāritam //
MBh, 1, 121, 6.2 pratyapādayad āgneyam astraṃ dharmabhṛtāṃ varaḥ //
MBh, 1, 121, 7.4 bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat /
MBh, 1, 121, 16.4 sa rāmasya dhanurvedaṃ divyānyastrāṇi caiva ha /
MBh, 1, 121, 16.14 śastrāstreṣu ca niṣṇātaṃ śrutvā tatra samāgatam /
MBh, 1, 121, 20.2 astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca /
MBh, 1, 121, 20.3 astrāṇi vā śarīraṃ vā varayaitan mayodyatam /
MBh, 1, 121, 21.2 astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava /
MBh, 1, 121, 21.10 gṛhāṇāstrāṇi divyāni dhanurvedaṃ ca māmakam /
MBh, 1, 121, 22.2 tathetyuktvā tatastasmai prādād astrāṇi bhārgavaḥ /
MBh, 1, 122, 11.13 astrāṇi śikṣayāmāsa nābudhyanta ca taṃ janāḥ /
MBh, 1, 122, 16.1 eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ /
MBh, 1, 122, 24.2 astrārtham agamaṃ pūrvaṃ dhanurvedajighṛkṣayā //
MBh, 1, 122, 38.8 apajyaṃ kriyatāṃ cāpaṃ sādhvastraṃ pratipādaya /
MBh, 1, 122, 38.16 astraṃ caturvidhaṃ kṛtsnaṃ kumārān pratyapādayat /
MBh, 1, 122, 45.1 tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca /
MBh, 1, 122, 46.2 abhijagmustato droṇam astrārthe dvijasattamam /
MBh, 1, 122, 47.6 astravidyānurāgācca viśiṣṭo 'bhavad arjunaḥ /
MBh, 1, 122, 47.7 tulyeṣvastraprayogeṣu lāghave sauṣṭhaveṣu ca /
MBh, 1, 122, 47.15 tataḥ sa vāruṇāstreṇa pūrayitvā kamaṇḍalum /
MBh, 1, 122, 47.18 na vyahīyata medhāvī pārtho 'straviduṣāṃ varaḥ //
MBh, 1, 123, 1.3 astre ca paramaṃ yogaṃ priyo droṇasya cābhavat /
MBh, 1, 123, 6.2 astravān nānviyeṣāstraṃ yathā tvaṃ nādya kaścana /
MBh, 1, 123, 6.19 astraṃ viśiṣṭam anyeṣu yan na vidyeta pāṇḍava /
MBh, 1, 123, 6.21 astraṃ brahmaśiro nāma dahed yatpṛthivīm api /
MBh, 1, 123, 6.24 na mānuṣe prayoktavyaṃ brahmaṇo 'straṃ kathaṃcana /
MBh, 1, 123, 6.26 tasmād etat prayoktavyaṃ brāhmam astraṃ sanātanam /
MBh, 1, 123, 6.29 avāptāstraṃ tu bībhatsum anujñāya mahāmatiḥ /
MBh, 1, 123, 7.3 astreṣu samyak cāreṣu droṇaśiṣyo vyacārayat //
MBh, 1, 123, 14.3 lāghavaṃ cāstrayogaṃ ca nacirāt pratyapadyata //
MBh, 1, 123, 19.2 lāghavaṃ darśayann astre mumoca yugapad yathā /
MBh, 1, 123, 39.9 catuṣpādaṃ kṛtsnam astraṃ kumārān pratyavedayat /
MBh, 1, 123, 39.11 anujagmustato droṇaṃ kuruṣvastracikīrṣayā /
MBh, 1, 123, 42.2 buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ //
MBh, 1, 123, 43.1 astre gurvanurāge ca viśiṣṭo 'bhavad arjunaḥ /
MBh, 1, 123, 43.2 tulyeṣvastropadeśeṣu sauṣṭhavena ca vīryavān /
MBh, 1, 123, 74.3 astraṃ brahmaśiro nāma saprayoganivartanam //
MBh, 1, 123, 76.1 asāmānyam idaṃ tāta lokeṣvastraṃ nigadyate /
MBh, 1, 123, 77.2 tadvadhāya prayuñjīthāstadāstram idam āhave //
MBh, 1, 123, 78.2 jagrāha paramāstraṃ tad āha cainaṃ punar guruḥ /
MBh, 1, 124, 6.2 astrahetoḥ parākrāntān ye me drakṣyanti putrakān //
MBh, 1, 124, 22.14 cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam /
MBh, 1, 125, 7.1 yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ /
MBh, 1, 125, 12.1 eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ /
MBh, 1, 125, 18.3 darśayāmāsa bībhatsur ācāryād astralāghavam //
MBh, 1, 125, 20.2 antardhānena cāstreṇa punar antarhito 'bhavat //
MBh, 1, 128, 1.7 astraśikṣām anujñātān gaṅgādvāram upāgatān /
MBh, 1, 131, 6.4 astrāṇi ca tathā droṇād gautamācca śaradvataḥ /
MBh, 1, 137, 16.45 dūrapātī tvasambhrānto mahāvīryo mahāstravit /
MBh, 1, 143, 32.2 sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī //
MBh, 1, 153, 11.1 kathaṃ droṇān maheṣvāsāt sarvāṇyastrāṇyaśikṣata /
MBh, 1, 154, 10.3 astrāṇi vā śarīraṃ vā brahmann anyataraṃ vṛṇu //
MBh, 1, 154, 11.2 astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca /
MBh, 1, 154, 25.5 uvācāstravidāṃ śreṣṭho droṇaṃ brāhmaṇasattamam /
MBh, 1, 155, 26.2 tasya hyastrabalaṃ ghoram aprasahyaṃ narair bhuvi //
MBh, 1, 155, 51.7 upākarod astrahetor bhāradvājaḥ pratāpavān //
MBh, 1, 155, 52.3 sarvāstrāṇi sa tu kṣipram āptavān dṛṣṭamātrataḥ //
MBh, 1, 158, 24.2 bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate /
MBh, 1, 158, 24.3 astrajñeṣu prayuktaiṣā phenavat pravilīyate //
MBh, 1, 158, 25.2 tasmād astreṇa divyena yotsye 'haṃ na tu māyayā //
MBh, 1, 158, 26.1 purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ /
MBh, 1, 158, 28.3 pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat //
MBh, 1, 158, 29.2 astratejaḥpramūḍhaṃ ca prapatantam avāṅmukham //
MBh, 1, 158, 30.2 bhrātṝn prati cakarṣātha so 'strapātād acetasam //
MBh, 1, 158, 36.1 sādhvimaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam /
MBh, 1, 158, 37.1 astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ /
MBh, 1, 158, 54.1 tvatto hyahaṃ grahīṣyāmi astram āgneyam uttamam /
MBh, 1, 158, 55.2 tvatto 'streṇa vṛṇomyaśvān saṃyogaḥ śāśvato 'stu nau /
MBh, 1, 159, 6.4 droṇam iṣvastrakuśalaṃ dhanuṣyaṅgirasāṃ varam //
MBh, 1, 165, 38.2 astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ /
MBh, 1, 165, 40.9 divyāstravarṣaṃ tasmai sa prāhiṇon munaye ruṣā /
MBh, 1, 165, 40.12 astrāṇi sarvato jvālā visṛjantaḥ prapedire /
MBh, 1, 165, 40.15 yaṣṭyā nivārayāmāsa sarvāṇyastrāṇi sa smayan /
MBh, 1, 165, 40.17 apohya divyānyastrāṇi vasiṣṭho vākyam abravīt /
MBh, 1, 174, 3.2 tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi /
MBh, 1, 178, 1.3 astraṃ balaṃ cātmani manyamānāḥ sarve samutpetur ahaṃkṛtena //
MBh, 1, 178, 17.33 mānī dṛḍhāstraḥ sampannaḥ sarvaiśca nṛpalakṣaṇaiḥ /
MBh, 1, 181, 15.3 aviṣādasya caivāsya śastrāstravinayasya ca //
MBh, 1, 181, 18.6 brāhme cāstre ca vede ca niṣṭhito guruśāsanāt /
MBh, 1, 181, 20.1 brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt /
MBh, 1, 184, 11.2 astrāṇi divyāni rathāṃśca nāgān khaḍgān gadāścāpi paraśvadhāṃśca //
MBh, 1, 189, 27.4 astrair divyair mānuṣān yodhayitvā āgantāraḥ punar evendralokam //
MBh, 1, 192, 7.173 karṇo 'straviduṣāṃ śreṣṭho vārayāmāsa sāyakaiḥ /
MBh, 1, 201, 19.1 māyāvidāvastravidau balinau kāmarūpiṇau /
MBh, 1, 205, 9.2 rorūyamāṇe ca mayi kriyatām astradhāraṇam //
MBh, 1, 207, 14.5 sarvaśāstreṣu netāraṃ sarvāstrajñam akalmaṣam /
MBh, 1, 212, 1.431 teṣām astrāṇi saṃvārya divyair astrair mahāstravit /
MBh, 1, 212, 1.431 teṣām astrāṇi saṃvārya divyair astrair mahāstravit /
MBh, 1, 212, 1.431 teṣām astrāṇi saṃvārya divyair astrair mahāstravit /
MBh, 1, 213, 9.3 yoddhā pārthaśca śīghrāstraḥ ko nu tena samo bhavet //
MBh, 1, 213, 66.1 vijñāneṣvapi cāstrāṇāṃ sauṣṭhave ca mahābalaḥ /
MBh, 1, 213, 81.2 jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam //
MBh, 1, 215, 10.1 sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ /
MBh, 1, 215, 13.1 uttamāstrāṇi me santi divyāni ca bahūni ca /
MBh, 1, 216, 21.2 āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā //
MBh, 1, 216, 23.4 tavaitaccakram astraṃ yan nāmataśca sudarśanam /
MBh, 1, 216, 26.2 kṛtāstrau śastrasampannau rathinau dhvajināvapi //
MBh, 1, 216, 28.2 cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān /
MBh, 1, 218, 1.3 śaravarṣeṇa bībhatsur uttamāstrāṇi darśayan //
MBh, 1, 218, 13.2 svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ /
MBh, 1, 218, 15.1 tadvighātārtham asṛjad arjuno 'pyastram uttamam /
MBh, 1, 218, 21.3 tāṃścārkasadṛśair astraiḥ parapakṣasamāśritān //
MBh, 1, 218, 29.1 aśaniṃ gṛhya tarasā vajram astram avāsṛjat /
MBh, 1, 219, 3.4 kṛṣṇam abhyudyatāstraṃ ca nādaṃ mumucur ulbaṇam /
MBh, 1, 225, 9.1 pārthas tu varayāmāsa śakrād astrāṇi sarvaśaḥ /
MBh, 1, 225, 10.2 tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ //
MBh, 2, 1, 1.4 divyānyastrāṇi rājendra durlabhāni nṛpair bhuvi /
MBh, 2, 5, 111.1 kaccid astrāṇi sarvāṇi brahmadaṇḍaśca te 'nagha /
MBh, 2, 13, 35.1 anāramanto nighnanto mahāstraiḥ śataghātibhiḥ /
MBh, 2, 13, 60.9 yotsyate sa balāmarṣī divyāstrabalagarvitaḥ //
MBh, 2, 15, 7.1 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam /
MBh, 2, 23, 2.1 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam /
MBh, 2, 23, 10.1 pratīcīṃ nakulo rājan diśaṃ vyajayad astravit /
MBh, 2, 43, 19.3 jitām astrapratāpena śvetāśvasya mahātmanaḥ //
MBh, 2, 44, 5.2 labdhānyastrāṇi divyāni tarpayitvā hutāśanam //
MBh, 3, 5, 10.1 yeṣāṃ yoddhā savyasācī kṛtāstro dhanur yeṣāṃ gāṇḍivaṃ lokasāram /
MBh, 3, 13, 96.2 sarvāstraviduṣor ghoraṃ vṛtravāsavayor iva //
MBh, 3, 17, 25.2 abhimantrya mahāstreṇa saṃdadhe śatrunāśanam //
MBh, 3, 20, 17.1 prayujyamānam ājñāya daiteyāstraṃ mahābalaḥ /
MBh, 3, 20, 18.1 te tad astraṃ vidhūyāśu vivyadhū rudhirāśanāḥ /
MBh, 3, 21, 37.2 tato 'haṃ moham āpannaḥ prajñāstraṃ samayojayam /
MBh, 3, 21, 37.3 tatas tad astram astreṇa vidhūtaṃ śaratūlavat //
MBh, 3, 21, 37.3 tatas tad astram astreṇa vidhūtaṃ śaratūlavat //
MBh, 3, 23, 5.1 tato 'straṃ śabdasāhaṃ vai tvaramāṇo mahāhave /
MBh, 3, 23, 17.1 tato 'ham astraṃ dayitaṃ sarvapāṣāṇabhedanam /
MBh, 3, 23, 28.2 āgneyam astraṃ dayitaṃ sarvasāhaṃ mahāprabham //
MBh, 3, 34, 81.2 astravidbhiḥ parivṛto bhrātṛbhirdṛḍhadhanvibhiḥ /
MBh, 3, 37, 15.1 sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ /
MBh, 3, 37, 16.2 sarvāstravid anādhṛṣya abhedyakavacāvṛtaḥ //
MBh, 3, 37, 28.1 astrahetor mahendraṃ ca rudraṃ caivābhigacchatu /
MBh, 3, 37, 30.1 astrāṇīndrācca rudrācca lokapālebhya eva ca /
MBh, 3, 38, 5.2 sarvāstrāṇāṃ prayogaṃ ca te 'bhijānanti kṛtsnaśaḥ //
MBh, 3, 38, 11.3 indre hyastrāṇi divyāni samastāni dhanaṃjaya //
MBh, 3, 38, 13.1 śakram eva prapadyasva sa te 'strāṇi pradāsyati /
MBh, 3, 38, 38.2 tvatto 'dya bhagavann astraṃ kṛtsnam icchāmi veditum //
MBh, 3, 38, 39.2 iha prāptasya kiṃ kāryam astrais tava dhanaṃjaya /
MBh, 3, 38, 43.2 tadā dātāsmi te tāta divyānyastrāṇi sarvaśaḥ //
MBh, 3, 39, 1.3 vistareṇa kathām etāṃ yathāstrāṇyupalabdhavān //
MBh, 3, 41, 7.3 kāmaye divyam astraṃ tad ghoraṃ pāśupataṃ prabho //
MBh, 3, 41, 13.2 dadāni te 'straṃ dayitam ahaṃ pāśupataṃ mahat /
MBh, 3, 41, 18.2 tad astraṃ pāṇḍavaśreṣṭhaṃ mūrtimantam ivāntakam //
MBh, 3, 41, 22.1 athāstraṃ jājvalad ghoraṃ pāṇḍavasyāmitaujasaḥ /
MBh, 3, 42, 23.1 gṛhāṇāstraṃ mahābāho daṇḍam aprativāraṇam /
MBh, 3, 42, 23.2 anenāstreṇa sumahat tvaṃ hi karma kariṣyasi //
MBh, 3, 42, 30.1 anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi /
MBh, 3, 42, 31.2 datteṣvastreṣu divyeṣu varuṇena yamena ca //
MBh, 3, 42, 33.1 matto 'pi tvaṃ gṛhāṇāstram antardhānaṃ priyaṃ mama /
MBh, 3, 42, 34.2 kauberam api jagrāha divyam astraṃ mahābalaḥ //
MBh, 3, 42, 38.2 tatra te 'haṃ pradāsyāmi divyānyastrāṇi kaurava //
MBh, 3, 42, 42.1 tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ /
MBh, 3, 43, 14.2 āroha tvaṃ mayā sārdhaṃ labdhāstraḥ punar eṣyasi //
MBh, 3, 45, 3.2 upaśikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ //
MBh, 3, 45, 4.1 śakrasya hastād dayitaṃ vajram astraṃ durutsaham /
MBh, 3, 45, 5.1 gṛhītāstras tu kaunteyo bhrātṝn sasmāra pāṇḍavaḥ /
MBh, 3, 45, 6.1 tataḥ śakro 'bravīt pārthaṃ kṛtāstraṃ kāla āgate /
MBh, 3, 45, 16.2 astrahetor iha prāptaḥ kasmāccit kāraṇāntarāt //
MBh, 3, 45, 32.1 gṛhītāstro guḍākeśo mahābāhur mahāmanāḥ /
MBh, 3, 46, 11.2 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ //
MBh, 3, 46, 24.2 astrahetoḥ parākrāntaṃ tapasā kauravarṣabham //
MBh, 3, 46, 30.2 sarve sarvāstravidvāṃso devair api sudurjayāḥ //
MBh, 3, 46, 37.2 divyāstramantramuditāḥ sādayeyuḥ surān api //
MBh, 3, 49, 1.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 49, 2.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 84, 2.2 astrahetor mahābāhur amitātmā vivāsitaḥ //
MBh, 3, 84, 3.2 kṛtī ca bhṛśam apyastre vāsudeva iva prabhuḥ //
MBh, 3, 84, 6.3 draṣṭum astrāṇi cādātum indrād iti vivāsitaḥ //
MBh, 3, 84, 7.3 sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā //
MBh, 3, 84, 8.2 sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ //
MBh, 3, 84, 9.2 rajodhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ //
MBh, 3, 84, 11.1 taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān /
MBh, 3, 84, 13.2 divyānyastrāṇi bībhatsus tattvataḥ pratipatsyate //
MBh, 3, 84, 15.1 taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam /
MBh, 3, 89, 9.2 yattvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha //
MBh, 3, 89, 10.1 tad astram āptaṃ pārthena rudrād apratimaṃ mahat /
MBh, 3, 89, 12.1 vajraṃ cānyāni cāstrāṇi daṇḍādīni yudhiṣṭhira /
MBh, 3, 89, 12.3 astrāṇyadhītavān pārtho divyānyamitavikramaḥ //
MBh, 3, 89, 14.1 evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān /
MBh, 3, 89, 17.1 āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ /
MBh, 3, 115, 30.2 caturvidhāni cāstrāṇi bhāskaropamavarcasam //
MBh, 3, 118, 22.2 astrārtham indrasya gataṃ ca pārthaṃ kṛṣṇe śaśaṃsāmararājaputram //
MBh, 3, 120, 8.1 tasyāstravarṣāṇyaham uttamāstrair vihatya sarvāṇi raṇe 'bhibhūya /
MBh, 3, 120, 8.1 tasyāstravarṣāṇyaham uttamāstrair vihatya sarvāṇi raṇe 'bhibhūya /
MBh, 3, 126, 30.1 vedās taṃ sadhanurvedā divyānyastrāṇi ceśvaram /
MBh, 3, 142, 9.1 kṛtāstraṃ nipuṇaṃ yuddhe pratimānaṃ dhanuṣmatām /
MBh, 3, 154, 3.1 brāhmaṇo mantrakuśalaḥ sarvāstreṣvastravittamaḥ /
MBh, 3, 154, 3.1 brāhmaṇo mantrakuśalaḥ sarvāstreṣvastravittamaḥ /
MBh, 3, 155, 6.1 tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam /
MBh, 3, 159, 21.2 mānitaḥ kurute 'strāṇi śakrasadmani bhārata //
MBh, 3, 159, 28.1 śīghram eva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ /
MBh, 3, 161, 12.1 ihaiva harṣo 'stu samāgatānāṃ kṣipraṃ kṛtāstreṇa dhanaṃjayena /
MBh, 3, 161, 16.1 tathā tu taṃ cintayatāṃ sitāśvam astrārthinaṃ vāsavam abhyupetam /
MBh, 3, 161, 28.1 evaṃ mayāstrāṇyupaśikṣitāni śakrācca vātācca śivācca sākṣāt /
MBh, 3, 162, 13.1 astrāṇi labdhāni ca pāṇḍavena sarvāṇi mattaḥ prayatena rājan /
MBh, 3, 163, 3.2 kathaṃ cāstrāṇyavāptāni devarājaś ca toṣitaḥ //
MBh, 3, 163, 4.1 samyag vā te gṛhītāni kaccid astrāṇi bhārata /
MBh, 3, 163, 4.2 kaccit surādhipaḥ prīto rudraścāstrāṇyadāt tava //
MBh, 3, 163, 5.2 yathā cāstrāṇyavāptāni yathā cārādhitaśca te //
MBh, 3, 163, 29.2 tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha //
MBh, 3, 163, 30.2 tasmin pratihate cāstre vismayo me mahān abhūt //
MBh, 3, 163, 31.2 astrapūgena mahatā raṇe bhūtam avākiram //
MBh, 3, 163, 32.2 śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām /
MBh, 3, 163, 32.3 jagrāsa prahasaṃs tāni sarvāṇyastrāṇi me 'nagha //
MBh, 3, 163, 33.3 upacīyamānaśca mayā mahāstreṇa vyavardhata //
MBh, 3, 163, 35.1 tad apyastraṃ mahātejāḥ kṣaṇenaiva vyaśātayat /
MBh, 3, 163, 36.2 sahasābhyahanaṃ bhūtaṃ tānyapyastrāṇyabhakṣayat //
MBh, 3, 163, 37.1 hateṣvastreṣu sarveṣu bhakṣiteṣvāyudheṣu ca /
MBh, 3, 163, 46.1 tataḥ prāñjalir evāham astreṣu gatamānasaḥ /
MBh, 3, 163, 47.2 astrāṇīcchāmy ahaṃ jñātuṃ yāni deveṣu kānicit /
MBh, 3, 163, 48.1 raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava /
MBh, 3, 163, 48.2 pradadau ca mama prītaḥ so 'straṃ pāśupataṃ prabhuḥ //
MBh, 3, 163, 49.1 uvāca ca mahādevo dattvā me 'straṃ sanātanam /
MBh, 3, 163, 50.2 astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ //
MBh, 3, 163, 51.1 tad apratihataṃ divyaṃ sarvāstrapratiṣedhanam /
MBh, 3, 164, 5.2 draṣṭāsyanagha devendraṃ sa ca te 'strāṇi dāsyati //
MBh, 3, 164, 16.2 asmatto 'pi gṛhāṇa tvam astrāṇīti samantataḥ //
MBh, 3, 164, 17.2 pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho //
MBh, 3, 164, 18.1 gṛhītāstras tato devair anujñāto 'smi bhārata /
MBh, 3, 164, 24.2 ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara //
MBh, 3, 164, 25.2 krūraṃ karmāstravit tāta kariṣyasi paraṃtapa /
MBh, 3, 164, 25.3 yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi //
MBh, 3, 164, 26.2 tato 'ham abruvaṃ nāhaṃ divyānyastrāṇi śatruhan /
MBh, 3, 164, 26.3 mānuṣeṣu prayokṣyāmi vināstrapratighātanam //
MBh, 3, 164, 27.1 tāni divyāni me 'strāṇi prayaccha vibudhādhipa /
MBh, 3, 164, 27.2 lokāṃścāstrajitān paścāllabheyaṃ surapuṃgava //
MBh, 3, 164, 29.1 śikṣa me bhavanaṃ gatvā sarvāṇyastrāṇi bhārata /
MBh, 3, 164, 30.3 madgatāni ca yānīha sarvāstrāṇi kurūdvaha //
MBh, 3, 164, 50.2 astraiścāpyanvajānanta saṃgrāmavijayena ca //
MBh, 3, 164, 53.2 astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata //
MBh, 3, 164, 53.2 astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata //
MBh, 3, 164, 55.1 tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ /
MBh, 3, 164, 57.2 atyarthaṃ pratigṛhyāham astreṣveva vyavasthitaḥ //
MBh, 3, 165, 1.2 kṛtāstram abhiviśvastam atha māṃ harivāhanaḥ /
MBh, 3, 165, 3.2 astrayuddhe samo vīra na te kaścid bhaviṣyati //
MBh, 3, 165, 4.2 brahmaṇyaścāstravic cāsi śūraścāsi kurūdvaha //
MBh, 3, 165, 5.1 astrāṇi samavāptāni tvayā daśa ca pañca ca /
MBh, 3, 167, 13.1 tato 'haṃ laghubhiś citrair astrais tān asurān raṇe /
MBh, 3, 167, 20.2 astravīryeṇa śatadhā tair muktān aham achinam //
MBh, 3, 167, 25.1 śaravegānnihatyāham astraiḥ śaravighātibhiḥ /
MBh, 3, 168, 2.1 tad ahaṃ vajrasaṃkāśaiḥ śarair indrāstracoditaiḥ /
MBh, 3, 168, 8.1 tatropadiṣṭam indreṇa divyam astraṃ viśoṣaṇam /
MBh, 3, 168, 10.1 tato 'ham agniṃ vyadhamaṃ salilāstreṇa sarvaśaḥ /
MBh, 3, 168, 10.2 śailena ca mahāstreṇa vāyor vegam adhārayam //
MBh, 3, 168, 12.2 astrāṇāṃ ghorarūpāṇām agner vāyos tathāśmanām //
MBh, 3, 168, 23.2 astrāṇāṃ ca prabhāvaṃ me dhanuṣo gāṇḍivasya ca //
MBh, 3, 168, 24.1 adyāstramāyayaiteṣāṃ māyām etāṃ sudāruṇām /
MBh, 3, 168, 25.1 evam uktvāham asṛjam astramāyāṃ narādhipa /
MBh, 3, 169, 1.3 adṛśyān astravīryeṇa tān apyaham ayodhayam //
MBh, 3, 169, 2.1 gāṇḍīvamuktā viśikhāḥ samyag astrapracoditāḥ /
MBh, 3, 169, 12.2 arjunārjuna mā bhais tvaṃ vajram astram udīraya //
MBh, 3, 169, 13.2 devarājasya dayitaṃ vajram astraṃ narādhipa //
MBh, 3, 169, 32.1 tata eṣāṃ vadhārthāya śakro 'strāṇi dadau tava /
MBh, 3, 169, 34.1 dānavānāṃ vināśārthaṃ mahāstrāṇāṃ mahad balam /
MBh, 3, 170, 14.1 tridaśeśadviṣo yāvat kṣayam astrair nayāmyaham /
MBh, 3, 170, 18.1 tad ahaṃ cāstravarṣeṇa mahatā pratyavārayam /
MBh, 3, 170, 25.2 aham astrair bahuvidhaiḥ pratyagṛhṇaṃ narādhipa //
MBh, 3, 170, 26.1 tato 'haṃ śarajālena divyāstramuditena ca /
MBh, 3, 170, 32.2 tato 'ham ānupūrvyeṇa sarvāṇyastrāṇyayojayam //
MBh, 3, 170, 33.2 astrāṇi mama divyāni pratyaghnañśanakair iva //
MBh, 3, 170, 37.1 taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuśalair yudhi /
MBh, 3, 170, 38.2 svasti bhūtebhya ityuktvā mahāstraṃ samayojayam /
MBh, 3, 170, 40.1 vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam /
MBh, 3, 170, 47.2 sarvam āsījjagad vyāptaṃ tasminn astre visarjite //
MBh, 3, 170, 50.1 gāṇḍīvāstrapraṇunnāṃs tān gatāsūn nabhasaś cyutān /
MBh, 3, 170, 51.1 tathā raudrāstraniṣpiṣṭān divyābharaṇabhūṣitān /
MBh, 3, 170, 54.2 tvayā vimathitaṃ vīra svavīryāstratapobalāt //
MBh, 3, 170, 67.2 asaṃmūḍhena cāstrāṇāṃ kartavyaṃ pratipādanam //
MBh, 3, 171, 2.1 divyānyastrāṇi sarvāṇi tvayi tiṣṭhanti bhārata /
MBh, 3, 171, 11.2 diṣṭyā dhanaṃjayāstrāṇi tvayā prāptāni bhārata /
MBh, 3, 171, 15.1 tāni tvicchāmi te draṣṭuṃ divyānyastrāṇi bhārata /
MBh, 3, 171, 16.2 śvaḥ prabhāte bhavān draṣṭā divyānyastrāṇi sarvaśaḥ /
MBh, 3, 172, 2.2 darśayāstrāṇi kaunteya yair jitā dānavāstvayā //
MBh, 3, 172, 3.2 astrāṇi tāni divyāni darśayāmāsa bhārata //
MBh, 3, 172, 6.2 astrāṇi tāni divyāni darśanāyopacakrame //
MBh, 3, 172, 7.1 atha prayokṣyamāṇena divyānyastrāṇi tena vai /
MBh, 3, 172, 11.2 dahyamānās tadāstrais tair yācanti sma dhanaṃjayam //
MBh, 3, 172, 18.1 arjunārjuna mā yuṅkṣva divyānyastrāṇi bhārata /
MBh, 3, 172, 19.2 prayoge sumahān doṣo hyastrāṇāṃ kurunandana //
MBh, 3, 173, 1.2 tasmin kṛtāstre rathināṃ pradhāne pratyāgate bhavanād vṛtrahantuḥ /
MBh, 3, 173, 3.2 cacāra dhanvī bahudhā narendraḥ so 'streṣu yattaḥ satataṃ kirīṭī //
MBh, 3, 176, 32.2 sarvāstravid anādhṛṣyo devagandharvarākṣasaiḥ //
MBh, 3, 180, 22.2 uvāca diṣṭyā bhavatāṃ śivena prāptaḥ kirīṭī muditaḥ kṛtāstraḥ //
MBh, 3, 180, 28.1 gadāsicarmagrahaṇeṣu śūrān astreṣu śikṣāsu rathāśvayāne /
MBh, 3, 180, 29.1 sa cāpi samyak praṇidhāya śikṣām astrāṇi caiṣāṃ guruvat pradāya /
MBh, 3, 193, 9.1 tam uttaṅko mahātejāḥ sarvāstraviduṣāṃ varam /
MBh, 3, 195, 29.1 so 'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram /
MBh, 3, 225, 28.2 astrāṇi divyāni caturvidhāni jñātvā punar lokam imaṃ prapannaḥ //
MBh, 3, 225, 30.2 astrāṇi divyāni ca tāni tasya trayasya tejaḥ prasaheta ko nu //
MBh, 3, 228, 13.2 divyānyastrāṇyavāpyātha tataḥ pratyāgato vanam //
MBh, 3, 230, 22.1 tato māyāstram āsthāya yuyudhe citramārgavit /
MBh, 3, 234, 1.2 tato divyāstrasampannā gandharvā hemamālinaḥ /
MBh, 3, 234, 6.2 lakṣayitvātha divyāni mahāstrāṇyupacakrame //
MBh, 3, 234, 10.1 te vadhyamānā gandharvā divyair astrair mahātmabhiḥ /
MBh, 3, 234, 13.1 gadāśaktyasivṛṣṭīs tā nihatya sa mahāstravit /
MBh, 3, 234, 16.2 astraiḥ saṃvārya tejasvī gandharvān pratyavidhyata //
MBh, 3, 234, 22.3 astrāṇi tasya divyāni yodhayāmāsa khe sthitaḥ //
MBh, 3, 234, 23.3 tāḍayāmāsa khacarair divyāstrapratimantritaiḥ //
MBh, 3, 234, 25.1 sa vadhyamānas tair astrair arjunena mahātmanā /
MBh, 3, 234, 26.2 saṃjahārāstram atha tat prasṛṣṭaṃ pāṇḍavarṣabhaḥ //
MBh, 3, 234, 27.1 dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstraṃ dhanaṃjayam /
MBh, 3, 237, 12.2 amānuṣāṇi cāstrāṇi prayuñjānaṃ dhanaṃjayam //
MBh, 3, 240, 7.1 astrair abhedyaḥ śastraiś cāpyadhaḥkāyaś ca te 'nagha /
MBh, 3, 240, 9.2 divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn //
MBh, 3, 240, 15.2 sarvaśastrāstramokṣeṇa pauruṣe samavasthitāḥ /
MBh, 3, 242, 14.1 astraśastrapradīpte 'gnau yadā taṃ pātayiṣyati /
MBh, 3, 244, 6.1 bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ /
MBh, 3, 254, 16.2 śūraḥ kṛtāstro matimān manīṣī priyaṃkaro dharmasutasya rājñaḥ //
MBh, 3, 255, 54.1 sa hi divyāstrasampannaḥ kṛcchrakāle 'pyasaṃbhramaḥ /
MBh, 3, 255, 54.2 akarod duṣkaraṃ karma śarair astrānumantritaiḥ //
MBh, 3, 256, 29.2 pradhānaḥ so 'straviduṣāṃ tena kṛṣṇena rakṣyate //
MBh, 3, 264, 68.1 rāmasyāstreṇa pṛthivī parikṣiptā sasāgarā /
MBh, 3, 267, 31.2 mahāstrair apratihatair atyagnipavanojjvalaiḥ //
MBh, 3, 267, 37.2 śaraistvāṃ śoṣayiṣyāmi divyāstrapratimantritaiḥ //
MBh, 3, 269, 14.1 teṣāṃ balavatām āsīn mahāstrāṇāṃ samāgamaḥ /
MBh, 3, 271, 15.2 kṣuraiścicheda laghvastraṃ saumitriḥ pratidarśayan //
MBh, 3, 271, 17.1 sa papāta mahāvīryo divyāstrābhihato raṇe /
MBh, 3, 272, 11.2 divyāstraviduṣostīvram anyonyaspardhinostadā //
MBh, 3, 273, 5.2 bodhayāmāsa tau vīrau prajñāstreṇa prabodhitau //
MBh, 3, 273, 24.2 taṃ hatvā sūtam apyastrair jaghāna balināṃ varaḥ //
MBh, 3, 274, 7.1 tān rāmo jaghnivān sarvān divyenāstreṇa rākṣasān /
MBh, 3, 286, 8.1 tavāpi viditaṃ deva mamāpyastrabalaṃ mahat /
MBh, 3, 293, 16.1 tatropasadanaṃ cakre droṇasyeṣvastrakarmaṇi /
MBh, 3, 293, 17.1 droṇāt kṛpācca rāmācca so 'stragrāmaṃ caturvidham /
MBh, 3, 296, 28.1 evam uktvā tataḥ pārthaḥ śarair astrānumantritaiḥ /
MBh, 3, 297, 34.2 iṣvastram eṣāṃ devatvaṃ yajña eṣāṃ satām iva /
MBh, 4, 2, 17.2 brahmacaryavrate yuktaḥ sarvāstreṣūdyato 'bhavat /
MBh, 4, 2, 17.3 astrayogaṃ samājñāya svavīryānmānuṣādbhutam /
MBh, 4, 2, 17.4 divyānyastrāṇyavāptāni devarūpeṇa bhāsvatā //
MBh, 4, 2, 20.32 avāpa cāstram asrajñaḥ sarvaṃ sarvajñasaṃmataḥ /
MBh, 4, 5, 18.2 jṛmbhite ca dhanuṣyastraṃ nyāsārthaṃ nṛpasattamaḥ /
MBh, 4, 18, 14.1 yasminn astrāṇi divyāni samastāni mahātmani /
MBh, 4, 18, 31.1 yastribhir nityasampanno rūpeṇāstreṇa medhayā /
MBh, 4, 28, 4.2 kiṃ punaḥ pāṇḍavāstāta sarvāstrakuśalā raṇe //
MBh, 4, 31, 23.2 pañcāśatā śitair bāṇair vivyādha paramāstravit //
MBh, 4, 32, 22.2 divyam astraṃ vikurvāṇāstrigartān pratyamarṣaṇāḥ //
MBh, 4, 33, 2.1 bhīṣmo droṇaśca karṇaśca kṛpaśca paramāstravit /
MBh, 4, 43, 16.1 jāmadagnyānmayā hyastraṃ yat prāptam ṛṣisattamāt /
MBh, 4, 44, 7.1 ekaśca pañca varṣāṇi śakrād astrāṇyaśikṣata /
MBh, 4, 45, 19.2 astreṇāstraṃ samāhanyāt ko 'rjunena samaḥ pumān //
MBh, 4, 45, 19.2 astreṇāstraṃ samāhanyāt ko 'rjunena samaḥ pumān //
MBh, 4, 50, 5.2 etasya darśayiṣyāmi śīghrāstraṃ dṛḍhadhanvinaḥ //
MBh, 4, 50, 14.1 eṣa droṇasya śiṣyāṇāṃ śīghrāstraḥ prathamo mataḥ /
MBh, 4, 50, 14.2 etasya darśayiṣyāmi śīghrāstraṃ vipulaṃ śaraiḥ //
MBh, 4, 51, 5.1 astrāṇāṃ ca balaṃ teṣāṃ mānuṣeṣu prayujyatām /
MBh, 4, 53, 5.1 sasaṃhārāṇi divyāni sarvāṇyastrāṇi māriṣa /
MBh, 4, 53, 19.2 avākirat tato droṇaḥ śīghram astraṃ vidarśayan //
MBh, 4, 53, 42.2 udīrayantau samare divyānyastrāṇi bhāgaśaḥ //
MBh, 4, 53, 46.1 divyānyastrāṇi muñcantaṃ bhāradvājaṃ mahāraṇe /
MBh, 4, 53, 46.2 astrair astrāṇi saṃvārya phalgunaḥ samayodhayat //
MBh, 4, 53, 46.2 astrair astrāṇi saṃvārya phalgunaḥ samayodhayat //
MBh, 4, 53, 48.1 aindraṃ vāyavyam āgneyam astram astreṇa pāṇḍavaḥ /
MBh, 4, 53, 48.1 aindraṃ vāyavyam āgneyam astram astreṇa pāṇḍavaḥ /
MBh, 4, 53, 61.1 tathā śīghrāstrayuddhe tu vartamāne sudāruṇe /
MBh, 4, 53, 64.1 pāṇḍavasya tu śīghrāstraṃ maghavān samapūjayat /
MBh, 4, 56, 3.1 asyantaṃ divyam astraṃ māṃ citram adya niśāmaya /
MBh, 4, 56, 12.2 vanam ādīpayiṣyāmi kurūṇām astratejasā //
MBh, 4, 56, 14.1 raudraṃ rudrād ahaṃ hyastraṃ vāruṇaṃ varuṇād api /
MBh, 4, 56, 14.2 astram āgneyam agneśca vāyavyaṃ mātariśvanaḥ /
MBh, 4, 56, 14.3 vajrādīni tathāstrāṇi śakrād aham avāptavān //
MBh, 4, 58, 4.2 taṃ mahāstrair mahāvīryaṃ parivārya dhanaṃjayam //
MBh, 4, 58, 7.1 tathāvakīrṇasya hi tair divyair astraiḥ samantataḥ /
MBh, 4, 58, 8.2 astram ādityasaṃkāśaṃ gāṇḍīve samayojayat //
MBh, 4, 59, 20.1 astrair astrāṇi saṃvārya krīḍataḥ puruṣarṣabhau /
MBh, 4, 59, 20.1 astrair astrāṇi saṃvārya krīḍataḥ puruṣarṣabhau /
MBh, 4, 59, 23.2 mahāstrāṇāṃ saṃprayogaḥ samare bhīṣmapārthayoḥ //
MBh, 4, 59, 24.1 evaṃ sarvāstraviduṣor astrayuddham avartata /
MBh, 4, 59, 24.1 evaṃ sarvāstraviduṣor astrayuddham avartata /
MBh, 4, 59, 27.1 tayor divyāstraviduṣor asyator aniśaṃ śarān /
MBh, 4, 59, 33.1 tasya tad divyam astraṃ hi pragāḍhaṃ citram asyataḥ /
MBh, 4, 59, 35.2 citrarūpam idaṃ jiṣṇor divyam astram udīryataḥ //
MBh, 4, 59, 36.2 paurāṇānāṃ mahāstrāṇāṃ vicitro 'yaṃ samāgamaḥ //
MBh, 4, 61, 7.1 te sarvataḥ saṃparivārya pārtham astrāṇi divyāni samādadānāḥ /
MBh, 4, 61, 8.1 tato 'stram astreṇa nivārya teṣāṃ gāṇḍīvadhanvā kurupuṃgavānām /
MBh, 4, 61, 8.1 tato 'stram astreṇa nivārya teṣāṃ gāṇḍīvadhanvā kurupuṃgavānām /
MBh, 4, 61, 8.2 saṃmohanaṃ śatrusaho 'nyad astraṃ prāduścakāraindrir apāraṇīyam //
MBh, 4, 61, 14.1 bhīṣmasya saṃjñāṃ tu tathaiva manye jānāti me 'strapratighātam eṣaḥ /
MBh, 4, 67, 8.2 dayitaś cakrahastasya bāla evāstrakovidaḥ //
MBh, 4, 67, 18.3 sarve śastrāstrasampannāḥ sarve śūrās tanutyajaḥ //
MBh, 5, 22, 23.1 astraṃ droṇād arjunād vāsudevāt kṛpād bhīṣmād yena kṛtaṃ śṛṇomi /
MBh, 5, 30, 10.2 yo 'straṃ catuṣpāt punar eva cakre droṇaḥ prasanno 'bhivādyo yathārham //
MBh, 5, 30, 11.1 adhītavidyaścaraṇopapanno yo 'straṃ catuṣpāt punar eva cakre /
MBh, 5, 30, 12.1 śāradvatasyāvasathaṃ sma gatvā mahārathasyāstravidāṃ varasya /
MBh, 5, 47, 37.2 astraṃ yasmai guhyam uvāca dhīmān droṇastadā tapsyati dhārtarāṣṭraḥ //
MBh, 5, 47, 43.2 astre kṛtī nipuṇaḥ kṣiprahasto divi sthitaḥ sūrya ivābhibhāti //
MBh, 5, 47, 44.1 citraḥ sūkṣmaḥ sukṛto yādavasya astre yogo vṛṣṇisiṃhasya bhūyān /
MBh, 5, 47, 75.2 dṛṣṭvā ca te vikramaṃ keśavasya balaṃ tathaivāstram avāraṇīyam //
MBh, 5, 47, 85.1 dharmeṇāstraṃ niyataṃ tasya manye yo yotsyate pāṇḍavair dharmacārī /
MBh, 5, 47, 100.1 samādadānaḥ pṛthag astramārgān yathāgnir iddho gahanaṃ nidāghe /
MBh, 5, 48, 23.2 paryādadānaṃ cāstrāṇi bhīmadhanvānam arjunam //
MBh, 5, 49, 36.1 yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ /
MBh, 5, 50, 14.1 astre droṇārjunasamaṃ vāyuvegasamaṃ jave /
MBh, 5, 51, 6.1 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ /
MBh, 5, 51, 8.1 anye 'pyastrāṇi jānanti jīyante ca jayanti ca /
MBh, 5, 52, 5.2 māmakeṣu raṇaṃ kartā baleṣu paramāstravit //
MBh, 5, 54, 47.2 droṇājjajñe mahārāja drauṇiśca paramāstravit //
MBh, 5, 59, 11.2 mānuṣeṇa naravyāghrā vīryavanto 'strapāragāḥ //
MBh, 5, 60, 28.2 astreṣu yat prajānanti sarvaṃ tanmayi vidyate //
MBh, 5, 61, 2.1 mithyā pratijñāya mayā yad astraṃ rāmāddhṛtaṃ brahmapuraṃ purastāt /
MBh, 5, 61, 4.2 tatastad astraṃ mama sāvaśeṣaṃ tasmāt samartho 'smi mamaiṣa bhāraḥ //
MBh, 5, 61, 17.1 yadaiva rāme bhagavatyanindye brahma bruvāṇaḥ kṛtavāṃstad astram /
MBh, 5, 64, 13.1 śarāgnidhūme rathaneminādite dhanuḥsruveṇāstrabalāpahāriṇā /
MBh, 5, 88, 34.1 dayāvān sarvabhūteṣu hrīniṣedho mahāstravit /
MBh, 5, 94, 25.2 yadyetad astram asmāsu yuktaṃ tāpasa manyase /
MBh, 5, 94, 28.2 astram apratisaṃdheyaṃ tad adbhutam ivābhavat //
MBh, 5, 94, 37.1 tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'straṃ na yujyate /
MBh, 5, 136, 5.1 kṛtāstraṃ hyarjunaṃ prāpya bhīmaṃ ca kṛtaniśramam /
MBh, 5, 136, 7.2 raudram astraṃ samādhāya dagdhavān astravahninā //
MBh, 5, 136, 7.2 raudram astraṃ samādhāya dagdhavān astravahninā //
MBh, 5, 140, 6.2 aindram astraṃ vikurvāṇam ubhe caivāgnimārute //
MBh, 5, 149, 6.3 iṣvastrakuśalāścaiva tathā sarvāstrayodhinaḥ //
MBh, 5, 149, 6.3 iṣvastrakuśalāścaiva tathā sarvāstrayodhinaḥ //
MBh, 5, 149, 13.1 veda cāstraṃ bharadvājād durdharṣaḥ satyasaṃgaraḥ /
MBh, 5, 149, 17.2 sa hi divyāstravid rājā sakhā cāṅgiraso nṛpaḥ //
MBh, 5, 149, 30.1 yasya saṃgrāmamadhyeṣu divyam astraṃ vikurvataḥ /
MBh, 5, 153, 19.1 sa hi veda mahābāhur divyānyastrāṇi sarvaśaḥ /
MBh, 5, 155, 30.2 akṣayyaśarasaṃyukto divyāstraparibṛṃhitaḥ //
MBh, 5, 157, 7.2 balaṃ vīryaṃ ca śauryaṃ ca paraṃ cāpyastralāghavam /
MBh, 5, 157, 15.1 krodho balaṃ tathā vīryaṃ jñānayogo 'stralāghavam /
MBh, 5, 158, 17.1 ko hyābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam /
MBh, 5, 162, 25.1 astravidbhir anādhṛṣyo dūrapātī dṛḍhāyudhaḥ /
MBh, 5, 164, 3.2 samare citrayodhī ca dṛḍhāstraśca mahārathaḥ //
MBh, 5, 164, 6.2 droṇenānugṛhītaśca divyair astrair udāradhīḥ //
MBh, 5, 164, 13.1 astravegāniloddhūtaḥ senākakṣendhanotthitaḥ /
MBh, 5, 164, 18.2 ekībhūtān api raṇe divyair astraiḥ pratāpavān //
MBh, 5, 166, 4.1 jāmadagnyena rāmeṇa mahāstrāṇi pramuñcatā /
MBh, 5, 166, 32.2 astragrāmaśca māhendro raudraḥ kaubera eva ca //
MBh, 5, 167, 3.1 laghvastraścitrayodhī ca manasvī dṛḍhavikramaḥ /
MBh, 5, 168, 12.3 śīghrāstrau citrayoddhārau kṛtinau dṛḍhavikramau //
MBh, 5, 168, 15.2 sarvāstraviduṣaḥ sarve mahātmāno matā mama //
MBh, 5, 168, 21.1 kāśyaḥ paramaśīghrāstraḥ ślāghanīyo rathottamaḥ /
MBh, 5, 178, 16.1 iṣvastraṃ mama bālasya bhavataiva caturvidham /
MBh, 5, 181, 9.1 tatastvastrāṇi divyāni jāmadagnyaḥ pratāpavān /
MBh, 5, 181, 10.1 astrair eva mahābāho cikīrṣann adhikāṃ kriyām /
MBh, 5, 181, 11.1 tato 'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān /
MBh, 5, 181, 11.2 pratyājaghne ca tad rāmo guhyakāstreṇa bhārata //
MBh, 5, 181, 12.1 tato 'stram aham āgneyam anumantrya prayuktavān /
MBh, 5, 181, 13.1 evam astrāṇi divyāni rāmasyāham avārayam /
MBh, 5, 181, 13.2 rāmaśca mama tejasvī divyāstravid ariṃdamaḥ //
MBh, 5, 181, 29.1 hatvā hayāṃstato rājañ śīghrāstreṇa mahāhave /
MBh, 5, 181, 30.1 tato 'ham api śīghrāstraṃ samare 'prativāraṇam /
MBh, 5, 182, 2.1 tato divyāstravicchūro divyānyastrāṇyanekaśaḥ /
MBh, 5, 182, 2.1 tato divyāstravicchūro divyānyastrāṇyanekaśaḥ /
MBh, 5, 182, 3.1 tānyahaṃ tatpratīghātair astrair astrāṇi bhārata /
MBh, 5, 182, 3.1 tānyahaṃ tatpratīghātair astrair astrāṇi bhārata /
MBh, 5, 182, 4.1 astrair astreṣu bahudhā hateṣvatha ca bhārgavaḥ /
MBh, 5, 182, 4.1 astrair astreṣu bahudhā hateṣvatha ca bhārgavaḥ /
MBh, 5, 182, 5.1 tataḥ śaktiṃ prāhiṇod ghorarūpām astrai ruddho jāmadagnyo mahātmā /
MBh, 5, 182, 12.2 prāduścakre divyam astraṃ mahātmā krodhāviṣṭo haihayeśapramāthī //
MBh, 5, 184, 11.1 idam astraṃ sudayitaṃ pratyabhijñāsyate bhavān /
MBh, 5, 184, 13.2 na ca rāmaḥ kṣayaṃ gantā tenāstreṇa narādhipa //
MBh, 5, 184, 15.2 astreṇa dayitenājau bhīṣma saṃbodhanena vai //
MBh, 5, 185, 15.2 prāduścakre tadā brāhmaṃ paramāstraṃ mahāvrataḥ //
MBh, 5, 185, 16.1 tatastatpratighātārthaṃ brāhmam evāstram uttamam /
MBh, 5, 185, 19.2 saṃtāpaṃ paramaṃ jagmur astratejo'bhipīḍitāḥ //
MBh, 5, 185, 23.1 prasvāpam astraṃ dayitaṃ vacanād brahmavādinām /
MBh, 5, 185, 23.2 cintitaṃ ca tad astraṃ me manasi pratyabhāt tadā //
MBh, 5, 186, 2.1 ayuñjam eva caivāhaṃ tad astraṃ bhṛgunandane /
MBh, 5, 186, 7.1 tataśca pratisaṃhṛtya tad astraṃ svāpanaṃ mṛdhe /
MBh, 5, 186, 8.1 tato rāmo ruṣito rājaputra dṛṣṭvā tad astraṃ vinivartitaṃ vai /
MBh, 5, 187, 2.2 viśeṣayitum atyartham uttamāstrāṇi darśayan //
MBh, 5, 187, 4.2 nirjito hyasmi bhīṣmeṇa mahāstrāṇi pramuñcatā //
MBh, 5, 187, 7.2 anidhāya raṇe vīryam astrāṇi vividhāni ca //
MBh, 5, 188, 13.2 śīghrāstraścitrayodhī ca bhaviṣyasi susaṃmataḥ //
MBh, 5, 194, 6.2 divyāstraviduṣaḥ sarve bhavanto hi bale mama //
MBh, 5, 194, 9.2 astravīryaṃ raṇe yacca bhujayośca mahābhuja //
MBh, 5, 194, 14.1 yadi tvastrāṇi muñceyaṃ mahānti samare sthitaḥ /
MBh, 5, 194, 17.2 astrāgninā nirdaheyaṃ pāṇḍavānām anīkinīm //
MBh, 5, 194, 19.3 karṇastu pañcarātreṇa pratijajñe mahāstravit //
MBh, 5, 195, 5.2 drauṇistu daśarātreṇa pratijajñe mahāstravit //
MBh, 5, 195, 6.1 tathā divyāstravit karṇaḥ saṃpṛṣṭaḥ kurusaṃsadi /
MBh, 5, 195, 12.1 yat tad ghoraṃ paśupatiḥ prādād astraṃ mahanmama /
MBh, 5, 195, 15.1 na tu yuktaṃ raṇe hantuṃ divyair astraiḥ pṛthagjanam /
MBh, 5, 195, 16.2 sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ //
MBh, 6, 15, 41.1 sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam /
MBh, 6, 15, 43.1 jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ /
MBh, 6, 15, 47.2 paramāstravidaṃ vīraṃ jaghāna bharatarṣabham //
MBh, 6, 15, 54.1 yasminn astraṃ ca medhā ca nītiśca bharatarṣabhe /
MBh, 6, 15, 55.1 na cāstreṇa na śauryeṇa tapasā medhayā na ca /
MBh, 6, 16, 17.2 sarvaśastrāstrakuśalāste rakṣantu pitāmaham //
MBh, 6, 45, 21.1 tatasteṣāṃ mahāstrāṇi saṃvārya śaravṛṣṭibhiḥ /
MBh, 6, 45, 27.1 atha bhīṣmo mahāstrāṇi divyāni ca bahūni ca /
MBh, 6, 46, 10.2 kṣapayiṣyati senāṃ me kṛṣṇa bhīṣmo mahāstravit //
MBh, 6, 46, 15.1 rathānme bahusāhasrān divyair astrair mahābalaḥ /
MBh, 6, 46, 20.1 eko 'stravit sakhā te 'yaṃ so 'pyasmān samupekṣate /
MBh, 6, 46, 21.1 divyānyastrāṇi bhīṣmasya droṇasya ca mahātmanaḥ /
MBh, 6, 47, 4.2 nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ //
MBh, 6, 49, 32.2 lāghavaṃ cāstrayogaṃ ca balaṃ bāhvośca bhārata //
MBh, 6, 54, 33.1 droṇe cāstravidāṃ śreṣṭhe saputre sasuhṛjjane /
MBh, 6, 55, 110.2 māhendram astraṃ vidhivat sughoraṃ prāduścakārādbhutam antarikṣe //
MBh, 6, 55, 111.1 tenottamāstreṇa tato mahātmā sarvāṇyanīkāni mahādhanuṣmān /
MBh, 6, 55, 120.2 aindreṇa tenāstravareṇa rājan mahāhave bhinnatanutradehāḥ //
MBh, 6, 55, 127.2 tad aindram astraṃ vitataṃ sughoram asahyam udvīkṣya yugāntakalpam //
MBh, 6, 56, 21.2 mahāstrabāṇāśanidīptamārgaṃ kirīṭinaṃ śāṃtanavo 'bhyadhāvat //
MBh, 6, 56, 23.1 tato rathānīkamukhād upetya sarvāstravit kāñcanacitravarmā /
MBh, 6, 56, 24.1 teṣāṃ mahāstrāṇi mahārathānām asaktakarmā vinihatya kārṣṇiḥ /
MBh, 6, 56, 26.2 vipāṭhajālena mahāstrajālaṃ vināśayāmāsa kirīṭamālī //
MBh, 6, 57, 3.2 babhūva sadṛśaḥ kārṣṇer nāstre nāpi ca lāghave //
MBh, 6, 58, 22.2 mahāstrāṇi vimuñcantaḥ samāpetur amarṣaṇāḥ //
MBh, 6, 61, 4.1 yatra bhīṣmamukhāñ śūrān astrajñān yodhasattamān /
MBh, 6, 65, 14.1 tato bhīṣmo mahāstrāṇi pātayāmāsa bhārata /
MBh, 6, 65, 16.1 parisaṃvārya cāstrāṇi bhīṣmamuktāni saṃyuge /
MBh, 6, 67, 1.3 tam abhyadhāvad gāṅgeyam udyatāstro dhanaṃjayaḥ //
MBh, 6, 67, 7.1 abhyadhāvata gāṅgeyaṃ bhairavāstro dhanaṃjayaḥ /
MBh, 6, 67, 7.2 diśaṃ prācīṃ pratīcīṃ ca na jānīmo 'stramohitāḥ //
MBh, 6, 67, 8.1 kāṃdigbhūtāḥ śrāntapatrā hatāstrā hatacetasaḥ /
MBh, 6, 67, 25.2 rajasā cābhibhūtānām astrajālaiśca tudyatām //
MBh, 6, 69, 12.2 astragrāmaṃ sasaṃhāraṃ droṇāt prāpya sudurlabham //
MBh, 6, 69, 27.3 tāṃśca sarvāñ śaraistīkṣṇair jaghāna paramāstravit //
MBh, 6, 69, 40.2 senāṃ jaghāna saṃkruddho divyair astrair mahābalaḥ //
MBh, 6, 70, 2.2 prakāśaṃ laghu citraṃ ca darśayann astralāghavam //
MBh, 6, 70, 6.2 jaghāna parameṣvāso divyenāstreṇa vīryavān //
MBh, 6, 71, 36.1 pratisaṃvārya cāstrāṇi te 'nyonyasya viśāṃ pate /
MBh, 6, 72, 21.1 īdṛśo hi balaughastu yuktaḥ śastrāstrasaṃpadā /
MBh, 6, 73, 42.2 jighāṃsur ugraṃ drupadātmajo yuvā pramohanāstraṃ yuyuje mahārathaḥ /
MBh, 6, 73, 43.1 tato vyamuhyanta raṇe nṛvīrāḥ pramohanāstrāhatabuddhisattvāḥ /
MBh, 6, 73, 47.2 pramohanāstreṇa raṇe mohitān ātmajāṃstava //
MBh, 6, 73, 49.2 tataḥ prajñāstram ādāya mohanāstraṃ vyaśātayat //
MBh, 6, 73, 49.2 tataḥ prajñāstram ādāya mohanāstraṃ vyaśātayat //
MBh, 6, 73, 61.2 abhyadhāvat susaṃkruddho droṇam iṣvastrapāragam //
MBh, 6, 76, 15.2 śastrāstravidbhir naradeva yodhair adhiṣṭhitāḥ sainyagaṇāstvadīyāḥ //
MBh, 6, 77, 40.1 tataḥ kruddho 'rjuno rājann aindram astram udīrayat /
MBh, 6, 78, 39.1 aindram astraṃ ca vārṣṇeyo yojayāmāsa bhārata /
MBh, 6, 78, 40.1 tad astraṃ bhasmasātkṛtvā māyāṃ tāṃ rākṣasīṃ tadā /
MBh, 6, 81, 9.1 abhidrutaṃ cāstrabhṛtāṃ variṣṭhaṃ dhanaṃjayaṃ vīkṣya śikhaṇḍimukhyāḥ /
MBh, 6, 81, 26.1 sa cāpi dṛṣṭvā samudīryamāṇam astraṃ yugāntāgnisamaprabhāvam /
MBh, 6, 81, 27.1 tasthau ca tatraiva mahādhanuṣmāñ śaraistad astraṃ pratibādhamānaḥ /
MBh, 6, 81, 27.2 athādade vāruṇam anyad astraṃ śikhaṇḍyathograṃ pratighātāya tasya /
MBh, 6, 81, 27.3 tad astram astreṇa vidāryamāṇaṃ khasthāḥ surā dadṛśuḥ pārthivāśca //
MBh, 6, 81, 27.3 tad astram astreṇa vidāryamāṇaṃ khasthāḥ surā dadṛśuḥ pārthivāśca //
MBh, 6, 81, 32.2 abhyāyayau bhīmasenaṃ nihantuṃ samudyatāstraḥ surarājakalpaḥ //
MBh, 6, 84, 7.2 apaśyāma mahārāja bhīṣmāstreṇa pramohitān //
MBh, 6, 86, 47.1 tvaṃ ca kāmagamastāta māyāstre ca viśāradaḥ /
MBh, 6, 91, 18.1 tava divyāni cāstrāṇi vikramaśca paraṃtapa /
MBh, 6, 91, 40.1 uttamāstrāṇi divyāni darśayanto mahābalāḥ /
MBh, 6, 92, 36.1 astrair astrāṇi saṃvārya teṣāṃ so 'tiratho raṇe /
MBh, 6, 92, 36.1 astrair astrāṇi saṃvārya teṣāṃ so 'tiratho raṇe /
MBh, 6, 97, 10.3 māyāvī rākṣasaśreṣṭho divyāstrajñaśca phālguniḥ //
MBh, 6, 97, 23.2 prāduścakre 'stram atyugraṃ bhāskaraṃ kurunandanaḥ //
MBh, 6, 97, 26.2 sarvāstravid ameyātmā vārayāmāsa phālguniḥ //
MBh, 6, 98, 18.2 mumocāstraṃ mahārāja vāyavyaṃ pṛtanāmukhe //
MBh, 6, 98, 20.1 tato droṇo 'bhivīkṣyaiva vāyavyāstraṃ sudāruṇam /
MBh, 6, 98, 20.2 śailam anyanmahārāja ghoram astraṃ mumoca ha //
MBh, 6, 98, 21.1 droṇena yudhi nirmukte tasminn astre mahāmṛdhe /
MBh, 6, 99, 18.2 astraiśca vividhair ghoraistatra tatra viśāṃ pate //
MBh, 6, 103, 31.2 vimuñcantaṃ mahāstrāṇi pātayiṣyāmi taṃ rathāt //
MBh, 6, 108, 5.2 yogam astrāṇi gacchanti krūre me vartate matiḥ //
MBh, 6, 108, 15.1 dhruvam āsthāya bībhatsur uttamāstrāṇi saṃyuge /
MBh, 6, 108, 21.2 mama cāstrābhisaṃrambhaḥ prajānām aśubhaṃ dhruvam //
MBh, 6, 108, 24.1 vijayī ca raṇe nityaṃ bhairavāstraśca pāṇḍavaḥ /
MBh, 6, 108, 39.1 uttamāstrāṇi cādatsva gṛhītvānyanmahad dhanuḥ /
MBh, 6, 111, 4.1 preṣitāḥ paralokāya paramāstraiḥ kirīṭinā /
MBh, 6, 111, 8.2 bhīṣmaḥ śāṃtanavo yodhāñ jaghāna paramāstravit //
MBh, 6, 112, 66.2 tathā jajvāla bhīṣmo 'pi divyānyastrāṇyudīrayan //
MBh, 6, 112, 111.2 divyānyastrāṇi saṃcintya prasaṃdhāya dhanaṃjayaḥ //
MBh, 6, 112, 112.1 sa tair astrair mahāvegair dadāhāśu mahābalaḥ /
MBh, 6, 112, 136.1 tato bhīṣmo mahārāja divyam astram udīrayan /
MBh, 6, 112, 137.2 saṃjahāra tato bhīṣmastad astraṃ pāvakopamam //
MBh, 6, 113, 19.2 sampradattāstraśikṣā vai parānīkavināśinī //
MBh, 6, 114, 5.1 sa dīptaśaracāpārcir astraprasṛtamārutaḥ /
MBh, 6, 114, 5.2 neminirhrādasaṃnādo mahāstrodayapāvakaḥ //
MBh, 6, 114, 16.1 uttamāstrāṇi divyāni darśayanto mahārathāḥ /
MBh, 6, 115, 5.2 na hato jāmadagnyena divyair astraiḥ sma yaḥ purā //
MBh, 6, 115, 62.1 atha vā daivataiḥ pārtha sarvaśastrāstrapāragaḥ /
MBh, 6, 116, 22.2 parjanyāstreṇa saṃyojya sarvalokasya paśyataḥ /
MBh, 6, 116, 38.3 dhātustvaṣṭuśca savitur divyānyastrāṇi sarvaśaḥ //
MBh, 6, 117, 14.1 iṣvastre bhārasaṃdhāne lāghave 'strabale tathā /
MBh, 7, 1, 43.1 jāmadagnyābhyanujñātam astre durvārapauruṣam /
MBh, 7, 2, 4.3 astrāṇi divyānyatha saṃnatir hrīḥ priyā ca vāg anapāyīni bhīṣme //
MBh, 7, 3, 2.1 divyair astrair maheṣvāsaṃ pātitaṃ savyasācinā /
MBh, 7, 5, 34.3 traiyambakam atheṣvastram astrāṇi vividhāni ca //
MBh, 7, 6, 35.1 bahūnīha vikurvāṇo divyānyastrāṇi saṃyuge /
MBh, 7, 6, 37.1 tato divyāstravicchūro yājñasenir mahārathaḥ /
MBh, 7, 7, 20.1 taṃ kārmukamahāvegam astrajvalitapāvakam /
MBh, 7, 7, 22.1 tanvatā paramāstrāṇi śarān satatam asyatā /
MBh, 7, 8, 1.3 tathā nipuṇam astreṣu sarvaśastrabhṛtām api //
MBh, 7, 8, 4.2 dūreṣupātinaṃ dāntam astrayuddhe ca pāragam //
MBh, 7, 8, 7.1 astraṃ caturvidhaṃ vīre yasminn āsīt pratiṣṭhitam /
MBh, 7, 8, 7.2 tam iṣvastravarācāryaṃ droṇaṃ śaṃsasi me hatam //
MBh, 7, 8, 23.2 divyam astraṃ vikurvāṇaṃ senāṃ kṣiṇvantam avyayam //
MBh, 7, 9, 32.2 pārthena samam astreṣu kastaṃ droṇād avārayat //
MBh, 7, 9, 33.2 rāmeṇa samam astreṣu yaśasā vikrameṇa ca //
MBh, 7, 9, 43.2 yasminn astrāṇi satyaṃ ca brahmacaryaṃ ca nityadā //
MBh, 7, 9, 48.2 astrārtham avasan bhīṣme bibhrato vratam uttamam //
MBh, 7, 9, 59.1 utsaṅga iva saṃvṛddhaṃ drupadasyāstravittamam /
MBh, 7, 10, 21.2 āgneyam astraṃ durdharṣaṃ cakraṃ lebhe mahābalaḥ //
MBh, 7, 11, 22.1 asaṃśayaṃ sa śiṣyo me matpūrvaścāstrakarmaṇi /
MBh, 7, 11, 23.1 astrāṇīndrācca rudrācca bhūyāṃsi samavāptavān /
MBh, 7, 13, 38.3 bhūtānāṃ trāsajananaṃ cakrāte 'straviśāradau //
MBh, 7, 15, 1.3 dadhāraiko raṇe pāṇḍūn vṛṣaseno 'stramāyayā //
MBh, 7, 15, 25.1 taṃ śūram āryavratinam astrārthakṛtaniśramam /
MBh, 7, 16, 14.1 sa no divyāstrasampannaścakṣurviṣayam āgataḥ /
MBh, 7, 18, 3.1 paśya me 'strabalaṃ ghoraṃ bāhvor iṣvasanasya ca /
MBh, 7, 18, 11.1 athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ /
MBh, 7, 18, 14.1 mohitāḥ paramāstreṇa kṣayaṃ jagmuḥ parasparam /
MBh, 7, 18, 15.2 kṛtvā tad astraṃ tān vīrān anayad yamasādanam //
MBh, 7, 18, 22.2 vāyavyāstreṇa tair astāṃ śaravṛṣṭim apāharat //
MBh, 7, 20, 15.2 pāñcālyaḥ paramāstrajñaḥ śoṇāśvaṃ samayodhayat //
MBh, 7, 22, 32.1 astrāṇāṃ ca dhanurvede brāhme vede ca pāragam /
MBh, 7, 23, 10.2 sarvāstrapāragaṃ droṇaṃ kathaṃ mṛtyur upeyivān //
MBh, 7, 26, 20.2 tatastān prāyaśaḥ pārtho vajrāstreṇa nijaghnivān //
MBh, 7, 28, 16.1 viddhastathāpyavyathito vaiṣṇavāstram udīrayan /
MBh, 7, 28, 17.1 visṛṣṭaṃ bhagadattena tad astraṃ sarvaghātakam /
MBh, 7, 28, 18.1 vaijayantyabhavanmālā tad astraṃ keśavorasi /
MBh, 7, 28, 28.2 upeto vaiṣṇavāstreṇa tanme tvaṃ dātum arhasi //
MBh, 7, 28, 29.2 amogham astram adadaṃ vaiṣṇavaṃ tad ahaṃ purā //
MBh, 7, 28, 30.1 avocaṃ caitad astraṃ vai hyamoghaṃ bhavatu kṣame /
MBh, 7, 28, 31.1 anenāstreṇa te guptaḥ sutaḥ parabalārdanaḥ /
MBh, 7, 28, 33.1 tasmāt prāgjyotiṣaṃ prāptaṃ tad astraṃ pārtha māmakam /
MBh, 7, 28, 34.2 viyuktaṃ paramāstreṇa jahi pārtha mahāsuram //
MBh, 7, 29, 21.1 tato divyāstravicchūraḥ kuntīputro dhanaṃjayaḥ /
MBh, 7, 29, 24.1 tat tamo 'streṇa mahatā jyotiṣeṇārjuno 'vadhīt /
MBh, 7, 29, 25.1 ambhasastasya nāśārtham ādityāstram athārjunaḥ /
MBh, 7, 29, 25.2 prāyuṅktāmbhastatastena prāyaśo 'streṇa śoṣitam //
MBh, 7, 29, 26.2 jaghānāstrabalenāśu prahasann arjunastadā //
MBh, 7, 29, 28.1 tato 'rjuno 'stravicchraiṣṭhyaṃ darśayann ātmano 'riṣu /
MBh, 7, 31, 44.1 saṃśaptakasamudraṃ tam ucchoṣyāstragabhastibhiḥ /
MBh, 7, 31, 51.2 prāduścakre tad āgneyam astram astravidāṃ varaḥ //
MBh, 7, 31, 51.2 prāduścakre tad āgneyam astram astravidāṃ varaḥ //
MBh, 7, 31, 52.3 astram astreṇa saṃvārya prāṇadad visṛjañ śarān //
MBh, 7, 31, 52.3 astram astreṇa saṃvārya prāṇadad visṛjañ śarān //
MBh, 7, 31, 54.1 arjunāstraṃ tu rādheyaḥ saṃvārya śaravṛṣṭibhiḥ /
MBh, 7, 34, 17.2 kṣipram astraṃ samādāya droṇānīkaṃ viśātaya //
MBh, 7, 35, 4.1 ācāryo hi kṛtī droṇaḥ paramāstre kṛtaśramaḥ /
MBh, 7, 35, 20.2 kṣiprāstro nyavadhīd vrātānmarmajño marmabhedibhiḥ //
MBh, 7, 36, 33.1 tataḥ sa viddho 'stravidā marmabhidbhir ajihmagaiḥ /
MBh, 7, 37, 14.1 saṃdarśayiṣyann astrāṇi citrāṇi ca laghūni ca /
MBh, 7, 37, 15.1 vāsudevād upāttaṃ yad yad astraṃ ca dhanaṃjayāt /
MBh, 7, 38, 7.1 nighnann amitrān saubhadraḥ paramāstraḥ pratāpavān /
MBh, 7, 39, 26.2 saubhadraṃ śataśo 'vidhyad uttamāstrāṇi darśayan //
MBh, 7, 39, 27.1 so 'strair astravidāṃ śreṣṭho rāmaśiṣyaḥ pratāpavān /
MBh, 7, 39, 27.1 so 'strair astravidāṃ śreṣṭho rāmaśiṣyaḥ pratāpavān /
MBh, 7, 39, 28.1 sa tathā pīḍyamānastu rādheyenāstravṛṣṭibhiḥ /
MBh, 7, 41, 7.1 ugradhanvā maheṣvāso divyam astram udīrayan /
MBh, 7, 41, 18.1 sa tena varadānena divyenāstrabalena ca /
MBh, 7, 42, 16.1 saṃkruddhān pāṇḍavān eko yad dadhārāstratejasā /
MBh, 7, 44, 21.2 gāndharvam astram āyacchad rathamāyāṃ ca yojayat //
MBh, 7, 44, 23.2 alātacakravat saṃkhye kṣipram astrāṇi darśayan //
MBh, 7, 44, 24.1 rathacaryāstramāyābhir mohayitvā paraṃtapaḥ /
MBh, 7, 45, 23.3 paramāstrāṇi dhunvānāḥ saubhadram abhidudruvuḥ //
MBh, 7, 45, 26.1 kulaśīlaśrutabalaiḥ kīrtyā cāstrabalena ca /
MBh, 7, 50, 2.2 hatvā saṃśaptakavrātān divyair astraiḥ kapidhvajaḥ //
MBh, 7, 51, 7.1 sa tavāstropadeśena vīryeṇa ca samanvitaḥ /
MBh, 7, 53, 19.2 yo 'rjunasyāstram astreṇa pratihanyānmahāhave //
MBh, 7, 53, 19.2 yo 'rjunasyāstram astreṇa pratihanyānmahāhave //
MBh, 7, 53, 28.1 dhanuṣyastre ca vīrye ca prāṇe caiva tathorasi /
MBh, 7, 53, 32.1 astram astreṇa sarveṣām eteṣāṃ madhusūdana /
MBh, 7, 53, 32.1 astram astreṇa sarveṣām eteṣāṃ madhusūdana /
MBh, 7, 53, 43.2 upāttam astraṃ ghoraṃ vai tad draṣṭāro narā yudhi //
MBh, 7, 53, 44.1 brāhmeṇāstreṇa cāstrāṇi hanyamānāni saṃyuge /
MBh, 7, 53, 44.1 brāhmeṇāstreṇa cāstrāṇi hanyamānāni saṃyuge /
MBh, 7, 53, 52.1 māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham /
MBh, 7, 56, 20.2 droṇaśca saha putreṇa sarvāstravidhipāragaḥ //
MBh, 7, 57, 16.1 pārtha pāśupataṃ nāma paramāstraṃ sanātanam /
MBh, 7, 57, 59.2 prasādayāmāsa bhavaṃ tadā hyastropalabdhaye //
MBh, 7, 57, 62.2 icchāmyahaṃ divyam astram ityabhāṣata śaṃkaram //
MBh, 7, 59, 15.1 vīryavān astrasampannaḥ parākrānto mahābalaḥ /
MBh, 7, 61, 41.2 divyam astraṃ vikurvāṇān saṃhareyur ariṃdamāḥ //
MBh, 7, 66, 14.2 viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam /
MBh, 7, 67, 46.2 divyam astraṃ sutaste 'yaṃ yanāvadhyo bhaviṣyati //
MBh, 7, 67, 48.2 astrasyāsya prabhāvād vai vyetu te mānaso jvaraḥ //
MBh, 7, 67, 54.2 svenāstreṇa hataṃ dṛṣṭvā śrutāyudham ariṃdamam //
MBh, 7, 68, 21.1 prāduścakre tataḥ pārthaḥ śākram astraṃ mahārathaḥ /
MBh, 7, 68, 44.3 mlecchān aśātayat sarvān sametān astramāyayā //
MBh, 7, 69, 29.2 astrapratāpena jitau śrutāyuśca nibarhitaḥ //
MBh, 7, 69, 31.2 pratiyotsyāmi durdharṣaṃ tanme śaṃsāstrakovida //
MBh, 7, 69, 35.2 yathā na bāṇā nāstrāṇi viṣahiṣyanti te raṇe //
MBh, 7, 73, 13.1 tataḥ śīghrāstraviduṣor droṇasātvatayostadā /
MBh, 7, 73, 32.1 hastalāghavam astreṣu darśayantau mahābalau /
MBh, 7, 73, 37.1 etad astrabalaṃ rāme kārtavīrye dhanaṃjaye /
MBh, 7, 73, 39.1 tutoṣāstravidāṃ śreṣṭhastathā devāḥ savāsavāḥ /
MBh, 7, 73, 41.2 astrair astravidāṃ śreṣṭho yodhayāmāsa bhārata //
MBh, 7, 73, 41.2 astrair astravidāṃ śreṣṭho yodhayāmāsa bhārata //
MBh, 7, 73, 42.1 tasyāstrāṇyastramāyābhiḥ pratihanya sa sātyakiḥ /
MBh, 7, 73, 42.1 tasyāstrāṇyastramāyābhiḥ pratihanya sa sātyakiḥ /
MBh, 7, 73, 44.1 yad astram asyati droṇastad evāsyati sātyakiḥ /
MBh, 7, 73, 45.2 vadhāya yuyudhānasya divyam astram udairayat //
MBh, 7, 73, 46.2 astraṃ divyaṃ maheṣvāso vāruṇaṃ samudairayat //
MBh, 7, 73, 47.1 hāhākāro mahān āsīd dṛṣṭvā divyāstradhāriṇau /
MBh, 7, 73, 48.1 astre te vāruṇāgneye tābhyāṃ bāṇasamāhite /
MBh, 7, 74, 44.1 astrāṇi ca vicitrāṇi kruddhāstatra vyadarśayan /
MBh, 7, 74, 47.1 astrair astrāṇi saṃvārya dviṣatāṃ sarvato vibhuḥ /
MBh, 7, 74, 47.1 astrair astrāṇi saṃvārya dviṣatāṃ sarvato vibhuḥ /
MBh, 7, 74, 56.1 idam astītyasaṃbhrānto bruvann astreṇa medinīm /
MBh, 7, 75, 8.1 astravegena mahatā pārtho bāhubalena ca /
MBh, 7, 76, 8.1 astrasaṃbādhanirmuktau vimuktau śastrasaṃkaṭāt /
MBh, 7, 76, 27.2 droṇāstrameghānnirmuktau sūryendū timirād iva //
MBh, 7, 76, 29.2 sarvabhūtānyamanyanta droṇāstrabalavismayāt //
MBh, 7, 77, 2.2 dṛḍhāstraścitrayodhī ca dhārtarāṣṭro mahābalaḥ //
MBh, 7, 77, 36.1 pārtha yacchikṣitaṃ te 'straṃ divyaṃ mānuṣam eva ca /
MBh, 7, 78, 11.3 ante vihitam astrāṇām etat kavacadhāraṇam //
MBh, 7, 78, 21.4 tān asyāstreṇa cicheda drauṇiḥ sarvāstraghātinā //
MBh, 7, 78, 21.4 tān asyāstreṇa cicheda drauṇiḥ sarvāstraghātinā //
MBh, 7, 78, 23.1 naitad astraṃ mayā śakyaṃ dviḥ prayoktuṃ janārdana /
MBh, 7, 78, 23.2 astraṃ mām eva hanyāddhi paśya tvadya balaṃ mama //
MBh, 7, 78, 32.2 astravarṣeṇa mahatā janaughaiścāpi saṃvṛtau //
MBh, 7, 78, 33.1 tato 'rjuno 'stravīryeṇa nijaghne tāṃ varūthinīm /
MBh, 7, 81, 5.2 tad anīkaṃ bibhitsanto mahāstrāṇi vyadarśayan //
MBh, 7, 81, 32.2 prāduścakre tato brāhmam astram astravidāṃ varaḥ //
MBh, 7, 81, 32.2 prāduścakre tato brāhmam astram astravidāṃ varaḥ //
MBh, 7, 81, 33.1 tad astraṃ bhasmasāt kṛtvā tāṃ śaktiṃ ghoradarśanām /
MBh, 7, 81, 34.1 tato yudhiṣṭhiro rājā droṇāstraṃ tat samudyatam /
MBh, 7, 83, 34.2 saṃdadhe tvāṣṭram astraṃ sa svayaṃ tvaṣṭeva māriṣa //
MBh, 7, 83, 36.1 tad astraṃ preṣitaṃ tena bhīmasenena saṃyuge /
MBh, 7, 84, 11.1 sa teṣām astravegaṃ taṃ pratihatyāstramāyayā /
MBh, 7, 84, 11.1 sa teṣām astravegaṃ taṃ pratihatyāstramāyayā /
MBh, 7, 85, 55.1 laghvastraścitrayodhī ca tathā laghuparākramaḥ /
MBh, 7, 85, 55.2 prājñaḥ sarvāstravicchūro muhyate na ca saṃyuge //
MBh, 7, 85, 80.2 laghvastraścitrayodhī ca praviṣṭastāta bhāratīm //
MBh, 7, 85, 91.1 astre nārāyaṇasamaḥ saṃkarṣaṇasamo bale /
MBh, 7, 86, 34.2 droṇe citrāstratāṃ saṃkhye rājaṃstvam anucintaya //
MBh, 7, 87, 20.1 ratheṣvastreṣu nipuṇā nāgeṣu ca viśāṃ pate /
MBh, 7, 88, 45.1 athāsya bahubhir bāṇair achinat paramāstravit /
MBh, 7, 93, 6.2 dvābhyāṃ dvābhyāṃ supuṅkhābhyāṃ cicheda paramāstravit //
MBh, 7, 95, 33.1 teṣām iṣūn athāstrāṇi vegavannataparvabhiḥ /
MBh, 7, 99, 24.2 dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit /
MBh, 7, 100, 32.2 adṛśyata ripūnnighnañ śikṣayāstrabalena ca //
MBh, 7, 101, 12.2 prāduścakre raṇe divyaṃ brāhmam astraṃ mahātapāḥ //
MBh, 7, 101, 14.1 pratihanya tad astraṃ tu bhāradvājasya saṃyuge /
MBh, 7, 101, 17.1 so 'tividdho mahārāja droṇenāstravidā bhṛśam /
MBh, 7, 101, 38.2 amarṣavaśam āpannaḥ putro 'sya paramāstravit //
MBh, 7, 101, 57.1 droṇāstram agnisaṃsparśaṃ praviṣṭāḥ kṣatriyarṣabhāḥ /
MBh, 7, 102, 22.2 rakṣitau vāsudevena svayaṃ cāstraviśāradau //
MBh, 7, 102, 73.1 te mahāstrāṇi divyāni tatra vīrā adarśayan /
MBh, 7, 103, 40.2 jitavān yo 'stravīryeṇa diṣṭyā pārthaḥ sa jīvati //
MBh, 7, 104, 33.1 tato vyāyacchatām astraiḥ pṛthak pṛthag ariṃdamau /
MBh, 7, 106, 24.2 sūtaputro 'stramāyābhir agrasat sumahāyaśāḥ //
MBh, 7, 107, 31.1 tayoḥ praikṣanta saṃmardaṃ saṃnikṛṣṭamahāstrayoḥ /
MBh, 7, 112, 35.1 abhyayāccaiva samare droṇam astrabhṛtāṃ varam /
MBh, 7, 114, 43.1 tasya tānyādade karṇaḥ sarvāṇyastrāṇyabhītavat /
MBh, 7, 114, 43.2 yudhyataḥ pāṇḍuputrasya sūtaputro 'stramāyayā //
MBh, 7, 117, 24.2 aprāptān astramāyābhir agrasat sātyakiḥ prabho //
MBh, 7, 118, 6.2 astraṃ rudreṇa vā pārtha droṇenātha kṛpeṇa vā //
MBh, 7, 120, 51.1 astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca /
MBh, 7, 120, 51.1 astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca /
MBh, 7, 120, 56.1 te mahāstrāṇi divyāni tatra rājan vyadarśayan /
MBh, 7, 120, 83.1 athārjunaḥ sarvatodhāram astraṃ prāduścakre trāsayan dhārtarāṣṭrān /
MBh, 7, 121, 1.3 yugapad dikṣu sarvāsu citrāṇyastrāṇi darśayan //
MBh, 7, 121, 4.1 vinivārya sa vīrāṇām astrair astrāṇi sarvaśaḥ /
MBh, 7, 121, 4.1 vinivārya sa vīrāṇām astrair astrāṇi sarvaśaḥ /
MBh, 7, 121, 25.2 divyenāstreṇa ripuhan ghoreṇādbhutakarmaṇā //
MBh, 7, 121, 28.2 tathā kuru kuruśreṣṭha divyam astram upāśritaḥ //
MBh, 7, 122, 7.1 astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca /
MBh, 7, 122, 7.1 astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca /
MBh, 7, 122, 24.1 yat tat pūrvam upākurvann astraṃ mām abravīt kṛpaḥ /
MBh, 7, 127, 12.3 ajayyān pāṇḍavānmanye droṇenāstravidā mṛdhe //
MBh, 7, 129, 31.2 śaradhārāstrapavanāṃ bhṛśaṃ śītoṣṇasaṃkulām //
MBh, 7, 131, 36.1 tatraiko 'strabalaślāghī drauṇir mānī na vivyathe /
MBh, 7, 131, 66.1 athāstrasaṃgharṣakṛtair visphuliṅgaiḥ samābabhau /
MBh, 7, 131, 70.1 tataḥ smayann iva drauṇir vajram astram udīrayat /
MBh, 7, 131, 70.2 sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata //
MBh, 7, 131, 72.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 131, 72.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 132, 28.1 droṇastu paramakruddho vāyavyāstreṇa pārthivam /
MBh, 7, 132, 28.2 vivyādha so 'sya tad divyam astram astreṇa jaghnivān //
MBh, 7, 132, 28.2 vivyādha so 'sya tad divyam astram astreṇa jaghnivān //
MBh, 7, 132, 29.1 tasmin vinihate cāstre bhāradvājo yudhiṣṭhire /
MBh, 7, 132, 30.1 kṣiptāni kṣipyamāṇāni tāni cāstrāṇi dharmajaḥ /
MBh, 7, 132, 30.2 jaghānāstrair mahābāhuḥ kumbhayoner avitrasan //
MBh, 7, 132, 31.2 prāduścakre 'stram aindraṃ vai prājāpatyaṃ ca bhārata /
MBh, 7, 132, 32.2 prāduścakārāstram ahīnatejā māhendram anyat sa jaghāna te 'stre //
MBh, 7, 132, 32.2 prāduścakārāstram ahīnatejā māhendram anyat sa jaghāna te 'stre //
MBh, 7, 132, 33.1 vihanyamāneṣvastreṣu droṇaḥ krodhasamanvitaḥ /
MBh, 7, 132, 33.2 yudhiṣṭhiravadhaprepsur brāhmam astram udairayat //
MBh, 7, 132, 35.2 brahmāstreṇaiva rājendra tad astraṃ pratyavārayat //
MBh, 7, 132, 37.2 vyadhamad roṣatāmrākṣo vāyavyāstreṇa bhārata //
MBh, 7, 133, 35.1 bhrātaraścāsya balinaḥ sarvāstreṣu kṛtaśramāḥ /
MBh, 7, 133, 38.1 drupadasya tathā putrā drupadaśca mahāstravit /
MBh, 7, 133, 41.3 niḥśeṣam astravīryeṇa kuryātāṃ bhīmaphalgunau //
MBh, 7, 134, 75.2 tavāstragocare śaktāḥ sthātuṃ devāpi nānagha //
MBh, 7, 134, 81.1 na te 'stragocare śaktāḥ sthātuṃ devāḥ savāsavāḥ /
MBh, 7, 135, 16.3 sthirībhūtāśca yudhyadhvaṃ darśayanto 'stralāghavam //
MBh, 7, 136, 10.1 droṇastu paramakruddho vāyavyāstreṇa saṃyuge /
MBh, 7, 137, 42.2 krodhena mahatāviṣṭo vāyavyāstram avāsṛjat //
MBh, 7, 137, 43.2 tad astram astreṇa raṇe stambhayāmāsa bhārata //
MBh, 7, 137, 43.2 tad astram astreṇa raṇe stambhayāmāsa bhārata //
MBh, 7, 141, 24.1 suduḥsahāṃ śarair ghorair divyāstrapratimantritaiḥ /
MBh, 7, 141, 26.1 tato 'strasaṃgharṣakṛtair visphuliṅgaiḥ samantataḥ /
MBh, 7, 145, 38.1 astrair astrāṇi saṃvārya teṣāṃ karṇasya cābhibho /
MBh, 7, 145, 38.1 astrair astrāṇi saṃvārya teṣāṃ karṇasya cābhibho /
MBh, 7, 146, 26.1 te mahāstrāṇi divyāni vikiranto 'rjunaṃ prati /
MBh, 7, 148, 36.1 tasmin astrāṇi divyāni rākṣasānyāsurāṇi ca /
MBh, 7, 148, 41.2 vividhāni tavāstrāṇi santi māyā ca rākṣasī //
MBh, 7, 148, 47.2 mātulānāṃ pitṝṇāṃ ca tejaso 'strabalasya ca //
MBh, 7, 148, 49.1 tava hyastrabalaṃ bhīmaṃ māyāśca tava dustarāḥ /
MBh, 7, 150, 31.1 tataḥ prāduṣkarod divyam astram astravidāṃ varaḥ /
MBh, 7, 150, 31.1 tataḥ prāduṣkarod divyam astram astravidāṃ varaḥ /
MBh, 7, 150, 31.2 karṇena vihitaṃ dṛṣṭvā divyam astraṃ ghaṭotkacaḥ /
MBh, 7, 150, 38.1 tatraiko 'strabalaślāghī karṇo mānī na vivyathe /
MBh, 7, 150, 53.1 sa tu karṇasya tad divyam astram astreṇa śātayan /
MBh, 7, 150, 53.1 sa tu karṇasya tad divyam astram astreṇa śātayan /
MBh, 7, 150, 56.2 agrasat sūtaputrasya divyānyastrāṇi māyayā //
MBh, 7, 150, 69.1 smayann iva tataḥ karṇo divyam astram udīrayat /
MBh, 7, 150, 69.2 tataḥ so 'streṇa śailendro vikṣipto vai vyanaśyata //
MBh, 7, 150, 71.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 150, 71.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 150, 72.2 jaghānāstraṃ mahārāja ghaṭotkacasamīritam //
MBh, 7, 150, 97.2 astrāṇi tāni divyāni jaghāna ripusūdanaḥ //
MBh, 7, 150, 98.1 nihanyamāneṣvastreṣu māyayā tena rakṣasā /
MBh, 7, 150, 104.1 pratihatya tu tāṃ māyāṃ divyenāstreṇa rākṣasīm /
MBh, 7, 154, 16.1 samaṃ hi tāvapratimaprabhāvāv anyonyam ājaghnatur uttamāstraiḥ /
MBh, 7, 154, 18.2 tadā prāduścakārogram astram astravidāṃ varaḥ //
MBh, 7, 154, 18.2 tadā prāduścakārogram astram astravidāṃ varaḥ //
MBh, 7, 154, 19.1 tenāstreṇa hayān pūrvaṃ hatvā karṇasya rākṣasaḥ /
MBh, 7, 154, 22.1 tataḥ karṇo laghucitrāstrayodhī sarvā diśo vyāvṛṇod bāṇajālaiḥ /
MBh, 7, 154, 47.2 divye cāstre māyayā vadhyamāne naivāmuhyaccintayan prāptakālam //
MBh, 7, 155, 27.2 divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān /
MBh, 7, 156, 10.2 pratighātārtham astraṃ vai sthūṇākarṇam avāsṛjat //
MBh, 7, 156, 11.1 astravegapratihatā sā gadā prāpatad bhuvi /
MBh, 7, 156, 14.2 gadayā tena cāstreṇa sthūṇākarṇena rākṣasī //
MBh, 7, 158, 28.1 astrahetor gataṃ jñātvā pāṇḍavaṃ śvetavāhanam /
MBh, 7, 158, 35.2 citrāstratāṃ ca pārthasya vikramante sma kauravāḥ //
MBh, 7, 158, 55.2 sṛjetāṃ spardhināvetau divyānyastrāṇi sarvaśaḥ //
MBh, 7, 158, 56.1 vadhyamāneṣu cāstreṣu pīḍitaḥ sūtanandanaḥ /
MBh, 7, 159, 14.3 tava caiva pareṣāṃ ca gatāstrā vigateṣavaḥ //
MBh, 7, 159, 32.1 tvayi vedāstathāstrāṇi tvayi buddhiparākramau /
MBh, 7, 160, 5.1 divyānyastrāṇi sarvāṇi brahmāstrādīni yānyapi /
MBh, 7, 160, 7.2 sarvāstravid bhavān hanyād divyair astrair na saṃśayaḥ //
MBh, 7, 160, 7.2 sarvāstravid bhavān hanyād divyair astrair na saṃśayaḥ //
MBh, 7, 160, 10.3 anastravid ayaṃ sarvo hantavyo 'stravidā janaḥ //
MBh, 7, 161, 13.1 teṣām astrāṇi sarveṣām uttamāstravidāṃ varaḥ /
MBh, 7, 161, 13.1 teṣām astrāṇi sarveṣām uttamāstravidāṃ varaḥ /
MBh, 7, 161, 14.1 astrair astrāṇi saṃvārya laghuhasto dhanaṃjayaḥ /
MBh, 7, 161, 14.1 astrair astrāṇi saṃvārya laghuhasto dhanaṃjayaḥ /
MBh, 7, 161, 42.1 drupadasya kule jātaḥ sarvāstreṣvastravittamaḥ /
MBh, 7, 161, 42.1 drupadasya kule jātaḥ sarvāstreṣvastravittamaḥ /
MBh, 7, 163, 27.2 tataḥ prāduścakārāstram astramārgaviśāradaḥ //
MBh, 7, 163, 27.2 tataḥ prāduścakārāstram astramārgaviśāradaḥ //
MBh, 7, 163, 29.1 astrāṇyastrair yadā tasya vidhivaddhanti pāṇḍavaḥ /
MBh, 7, 163, 29.1 astrāṇyastrair yadā tasya vidhivaddhanti pāṇḍavaḥ /
MBh, 7, 163, 29.2 tato 'straiḥ paramair divyair droṇaḥ pārtham avākirat //
MBh, 7, 163, 30.1 yad yad astraṃ sa pārthāya prayuṅkte vijigīṣayā /
MBh, 7, 163, 30.2 tasyāstrasya vighātārthaṃ tat tat sa kurute 'rjunaḥ //
MBh, 7, 163, 31.1 sa vadhyamāneṣvastreṣu divyeṣvapi yathāvidhi /
MBh, 7, 163, 36.3 visṛjyamāneṣvastreṣu jvālayatsu diśo daśa //
MBh, 7, 163, 38.2 nānayor antaraṃ draṣṭuṃ śakyam astreṇa kenacit //
MBh, 7, 163, 43.1 tato droṇo brāhmam astraṃ prāduścakre mahāmatiḥ /
MBh, 7, 163, 45.2 sarveṣāṃ caiva bhūtānām udyate 'stre mahātmanā //
MBh, 7, 163, 46.1 tataḥ pārtho 'pyasaṃbhrāntastad astraṃ pratijaghnivān /
MBh, 7, 164, 15.2 yamābhyāṃ vāritān dṛṣṭvā śīghrāstro droṇam abhyayāt //
MBh, 7, 164, 26.2 prahasan viśikhāṃstīkṣṇān udyamya paramāstravit //
MBh, 7, 164, 59.1 droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi /
MBh, 7, 164, 62.2 udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat //
MBh, 7, 164, 64.1 kaccid droṇo na naḥ sarvān kṣapayet paramāstravit /
MBh, 7, 164, 79.1 tataḥ prāduṣkarod droṇo brāhmam astraṃ paraṃtapaḥ /
MBh, 7, 164, 118.2 na cāsyāstrāṇi rājendra prādurāsanmahātmanaḥ //
MBh, 7, 164, 120.2 vividhānāṃ ca divyānām astrāṇām aprasannatām //
MBh, 7, 164, 129.2 amiśrayad ameyātmā brāhmam astram udīrayan //
MBh, 7, 164, 155.2 divyānyastrāṇi sarveṣāṃ yudhi nighnantam acyutam /
MBh, 7, 165, 22.2 udīrayetāṃ brāhmāṇi divyānyastrāṇyanekaśaḥ //
MBh, 7, 165, 23.1 sa mahāstrair mahārāja droṇam ācchādayad raṇe /
MBh, 7, 165, 23.2 nihatya sarvāṇyastrāṇi bhāradvājasya pārṣataḥ //
MBh, 7, 165, 33.2 sarvāṇyastrāṇi dharmātmā hātukāmo 'bhyabhāṣata /
MBh, 7, 165, 100.1 tato droṇo brāhmam astraṃ vikurvāṇo nararṣabhaḥ /
MBh, 7, 165, 105.2 divyam astraṃ vikurvāṇo babhūvārka ivoditaḥ //
MBh, 7, 165, 117.2 niyamya divyānyastrāṇi nāyudhyata yathā purā //
MBh, 7, 165, 119.2 divyānyastrāṇyathotsṛjya raṇe prāya upāviśat //
MBh, 7, 166, 2.1 mānuṣaṃ vāruṇāgneyaṃ brāhmam astraṃ ca vīryavān /
MBh, 7, 166, 4.2 proktānyastrāṇi divyāni putrāya gurukāṅkṣiṇe //
MBh, 7, 166, 32.1 dhiṅ mamāstrāṇi divyāni dhig bāhū dhik parākramam /
MBh, 7, 166, 37.1 mad anyo nāsti loke 'smin arjunād vāstravittamaḥ /
MBh, 7, 166, 37.3 prayoktā devasṛṣṭānām astrāṇāṃ pṛtanāgataḥ //
MBh, 7, 166, 41.1 na ca jānāti bībhatsustad astraṃ na janārdanaḥ /
MBh, 7, 166, 44.2 vavre pitā me paramam astraṃ nārāyaṇaṃ tataḥ //
MBh, 7, 166, 46.2 na hyetad astram anyatra vadhācchatror nivartate //
MBh, 7, 166, 49.1 ete praśamane yogā mahāstrasya paraṃtapa /
MBh, 7, 166, 50.3 anenāstreṇa saṃgrāme tejasā ca jvaliṣyasi //
MBh, 7, 166, 51.2 etannārāyaṇād astraṃ tat prāptaṃ mama bandhunā //
MBh, 7, 166, 55.1 so 'haṃ nārāyaṇāstreṇa mahatā śatrutāpana /
MBh, 7, 166, 60.2 prāduścakāra tad divyam astraṃ nārāyaṇaṃ tadā //
MBh, 7, 167, 1.2 prādurbhūte tatastasmin astre nārāyaṇe tadā /
MBh, 7, 167, 6.2 tad dṛṣṭvā ghorarūpaṃ tu drauṇer astraṃ bhayāvaham //
MBh, 7, 167, 46.1 akṣīyamāṇo nyastāstrastvadvākyenāhave hataḥ /
MBh, 7, 168, 24.2 amānuṣeṇa hantyasmān astreṇa kṣudrakarmakṛt //
MBh, 7, 169, 25.1 vyūhamāno mayā droṇo divyenāstreṇa saṃyuge /
MBh, 7, 170, 15.1 prāduścakre tato drauṇir astraṃ nārāyaṇaṃ tadā /
MBh, 7, 170, 21.2 tathā tathā tad astraṃ vai vyavardhata janādhipa //
MBh, 7, 170, 22.1 vadhyamānāstathāstreṇa tena nārāyaṇena vai /
MBh, 7, 170, 23.2 tathā tad astraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho //
MBh, 7, 170, 24.1 āpūryamāṇenāstreṇa sainye kṣīyati cābhibho /
MBh, 7, 170, 39.2 evam etanna vo hanyād astraṃ bhūmau nirāyudhān //
MBh, 7, 170, 40.1 yathā yathā hi yudhyante yodhā hyastrabalaṃ prati /
MBh, 7, 170, 41.2 tānnaitad astraṃ saṃgrāme nihaniṣyati mānavān //
MBh, 7, 170, 43.2 īṣuḥ sarve 'stram utsraṣṭuṃ manobhiḥ karaṇena ca //
MBh, 7, 170, 44.1 tata utsraṣṭukāmāṃstān astrāṇyālakṣya pāṇḍavaḥ /
MBh, 7, 170, 45.2 aham āvārayiṣyāmi droṇaputrāstram āśugaiḥ //
MBh, 7, 170, 46.2 kālavad vicariṣyāmi drauṇer astraṃ viśātayan //
MBh, 7, 170, 50.2 jvalamānasya dīptasya drauṇer astrasya vāraṇe //
MBh, 7, 170, 51.1 yadi nārāyaṇāstrasya pratiyoddhā na vidyate /
MBh, 7, 170, 57.1 tad astraṃ droṇaputrasya tasmin pratisamasyati /
MBh, 7, 170, 58.1 vivardhamānam ālakṣya tad astraṃ bhīmavikramam /
MBh, 7, 170, 60.2 tad astravīryaṃ vipulaṃ bhīmamūrdhanyathāpatat //
MBh, 7, 171, 1.2 bhīmasenaṃ samākīrṇaṃ dṛṣṭvāstreṇa dhanaṃjayaḥ /
MBh, 7, 171, 2.1 nālakṣayata taṃ kaścid vāruṇāstreṇa saṃvṛtam /
MBh, 7, 171, 3.1 sāśvasūtaratho bhīmo droṇaputrāstrasaṃvṛtaḥ /
MBh, 7, 171, 6.2 gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot //
MBh, 7, 171, 8.1 vikīrṇam astraṃ tad dṛṣṭvā tathā bhīmarathaṃ prati /
MBh, 7, 171, 11.1 tatastad droṇaputrasya tejo 'strabalasaṃbhavam /
MBh, 7, 171, 12.1 nyastaśastrau tatastau tu nādahad astrajo 'nalaḥ /
MBh, 7, 171, 12.2 vāruṇāstraprayogācca vīryavattvācca kṛṣṇayoḥ //
MBh, 7, 171, 13.2 nārāyaṇāstraśāntyarthaṃ naranārāyaṇau balāt //
MBh, 7, 171, 14.2 vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam //
MBh, 7, 171, 19.2 tato nārāyaṇāstraṃ tat praśāntaṃ śatrutāpanam //
MBh, 7, 171, 23.2 astravyuparamāddhṛṣṭaṃ tava putrajighāṃsayā //
MBh, 7, 171, 24.1 vyavasthite bale tasmin astre pratihate tathā /
MBh, 7, 171, 25.1 aśvatthāman punaḥ śīghram astram etat prayojaya /
MBh, 7, 171, 27.1 naitad āvartate rājann astraṃ dvir nopapadyate /
MBh, 7, 171, 28.1 eṣa cāstrapratīghātaṃ vāsudevaḥ prayuktavān /
MBh, 7, 171, 30.2 ācāryaputra yadyetad dvir astraṃ na prayujyate /
MBh, 7, 171, 30.3 anyair gurughnā vadhyantām astrair astravidāṃ vara //
MBh, 7, 171, 30.3 anyair gurughnā vadhyantām astrair astravidāṃ vara //
MBh, 7, 171, 31.1 tvayi hyastrāṇi divyāni yathā syustryambake tathā /
MBh, 7, 171, 32.2 tasmin astre pratihate droṇe copadhinā hate /
MBh, 7, 171, 33.2 nārāyaṇāstranirmuktāṃścarataḥ pṛtanāmukhe //
MBh, 7, 172, 9.3 iṣvastravidhisampanne mālave ca sudarśane //
MBh, 7, 172, 14.2 devair api sudurdharṣam astram āgneyam ādade //
MBh, 7, 172, 31.2 yādṛśaṃ droṇaputreṇa sṛṣṭam astram amarṣiṇā //
MBh, 7, 172, 32.1 arjunastu mahārāja brāhmam astram udairayat /
MBh, 7, 172, 32.2 sarvāstrapratighātāya vihitaṃ padmayoninā //
MBh, 7, 172, 34.2 anabhijñeyarūpāṃ ca pradagdhām astramāyayā //
MBh, 7, 172, 45.2 astraṃ tvidaṃ kathaṃ mithyā mama kaśca vyatikramaḥ //
MBh, 7, 172, 48.1 utsahante 'nyathā kartum etad astraṃ mayeritam /
MBh, 8, 1, 37.1 bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane /
MBh, 8, 1, 42.1 nārāyaṇāstre nihate droṇaputrasya dhīmataḥ /
MBh, 8, 2, 10.2 pracarantaṃ maheṣvāsaṃ divyair astrair mahābalam //
MBh, 8, 2, 13.1 yena divyāstravicchūro māyāvī sa ghaṭotkacaḥ /
MBh, 8, 4, 24.2 vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ //
MBh, 8, 4, 90.2 yasmin mahāstrāṇi samarpitāni citrāṇi śubhrāṇi caturvidhāni /
MBh, 8, 4, 93.1 śāradvato gautamaś cāpi rājan mahābalo bahucitrāstrayodhī /
MBh, 8, 5, 64.1 karṇaṃ tv asyantam astrāṇi divyāni ca bahūni ca /
MBh, 8, 5, 67.2 jāmadagnyān mahāghoraṃ brāhmam astram aśikṣata //
MBh, 8, 5, 73.2 na ced astrāṇi nirṇeśuḥ sa kathaṃ nihataḥ paraiḥ //
MBh, 8, 5, 74.2 vimuñcantaṃ śarān ghorān divyāny astrāṇi cāhave /
MBh, 8, 5, 75.2 astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam /
MBh, 8, 11, 1.3 tvarayā parayā yukto darśayann astralāghavam //
MBh, 8, 11, 22.1 tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ /
MBh, 8, 11, 22.2 tāny astrair eva samare pratijaghne 'sya pāṇḍavaḥ //
MBh, 8, 11, 23.1 tato ghoraṃ mahārāja astrayuddham avartata /
MBh, 8, 12, 10.1 astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ /
MBh, 8, 12, 10.1 astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ /
MBh, 8, 12, 52.1 tato 'rjunaḥ sarvatodhāram astram avāsṛjad vāsudevābhiguptaḥ /
MBh, 8, 14, 9.1 astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ /
MBh, 8, 14, 9.1 astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ /
MBh, 8, 14, 21.2 sahasā saṃtitīrṣantaṃ pārthaṃ śastrāstrasetunā //
MBh, 8, 15, 31.2 vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo 'nadat //
MBh, 8, 15, 34.1 astrair astrāṇi saṃvārya chittvā sarvāyudhāni ca /
MBh, 8, 15, 34.1 astrair astrāṇi saṃvārya chittvā sarvāyudhāni ca /
MBh, 8, 15, 36.1 sa tomaraṃ bhāskararaśmisaṃnibhaṃ balāstrasargottamayatnamanyubhiḥ /
MBh, 8, 16, 17.2 śīghrāstrā divam āvṛtya parivavruḥ samantataḥ //
MBh, 8, 17, 77.1 nidarśayantau tv astrāṇi divyāni raṇamūrdhani /
MBh, 8, 18, 19.2 laghvastraś citrayodhī ca jitakāśī ca saṃyuge //
MBh, 8, 18, 45.1 śāradvato mahātejā divyāstravid udāradhīḥ /
MBh, 8, 19, 22.2 aindram astram ameyātmā prāduścakre mahārathaḥ /
MBh, 8, 21, 30.1 tad vadhyamānaṃ pāṇḍūnāṃ balaṃ karṇāstratejasā /
MBh, 8, 21, 31.1 atha karṇāstram astreṇa pratihatyārjunaḥ svayam /
MBh, 8, 21, 31.1 atha karṇāstram astreṇa pratihatyārjunaḥ svayam /
MBh, 8, 22, 9.1 sahasāstravisargeṇa vayaṃ tenādya vañcitāḥ /
MBh, 8, 22, 16.3 tathāstrāṇi sughorāṇi vikramaś ca mahātmanaḥ //
MBh, 8, 22, 35.2 sauṣṭhave cāstrayoge ca savyasācī na matsamaḥ //
MBh, 8, 22, 55.2 tathāstrair matsamo nāsti kaścid eva dhanurdharaḥ //
MBh, 8, 23, 49.1 karṇo hy abhyadhikaḥ pārthād astrair eva nararṣabha /
MBh, 8, 24, 58.1 te yūyaṃ sahitāḥ sarve madīyenāstratejasā /
MBh, 8, 24, 115.2 yuktvā pāśupatāstreṇa tripuraṃ samacintayat //
MBh, 8, 24, 132.2 astrahetoḥ prasannātmā niyataḥ saṃyatendriyaḥ //
MBh, 8, 24, 135.1 dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi /
MBh, 8, 24, 135.2 apātram asamarthaṃ ca dahanty astrāṇi bhārgava //
MBh, 8, 24, 137.1 yadā jānāsi deveśa pātraṃ mām astradhāraṇe /
MBh, 8, 24, 137.2 tadā śuśrūṣate 'strāṇi bhavān me dātum arhati //
MBh, 8, 24, 154.2 gṛhāṇāstrāṇi divyāni matsakāśād yathepsitam //
MBh, 8, 24, 155.1 tato 'strāṇi samastāni varāṃś ca manasepsitān /
MBh, 8, 24, 158.2 nāsmai hy astrāṇi divyāni prādāsyad bhṛgunandanaḥ //
MBh, 8, 26, 27.3 sarvāstrajñān maheṣvāsān sarvān eva mahārathān //
MBh, 8, 26, 44.2 kathaṃ na sarvān ahitān raṇe 'vadhīn mahāstravid brāhmaṇapuṃgavo guruḥ //
MBh, 8, 26, 46.1 śikṣā prasādaś ca balaṃ dhṛtiś ca droṇe mahāstrāṇi ca saṃnatiś ca /
MBh, 8, 26, 48.1 na nūnam astrāṇi balaṃ parākramaḥ kriyā sunītaṃ paramāyudhāni vā /
MBh, 8, 26, 49.2 naye bṛhaspatyuśanaḥsamaṃ sadā na cainam astraṃ tad apāt suduḥsaham //
MBh, 8, 27, 55.1 arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān /
MBh, 8, 28, 8.1 astrayogaś ca yuddhaṃ ca nimittāni tathaiva ca /
MBh, 8, 29, 2.1 śaure rathaṃ vāhayato 'rjunasya balaṃ mahāstrāṇi ca pāṇḍavasya /
MBh, 8, 29, 4.1 avātsaṃ vai brāhmaṇacchadmanāhaṃ rāme purā divyam astraṃ cikīrṣuḥ /
MBh, 8, 29, 6.2 sūtopadhāv āptam idaṃ tvayāstraṃ na karmakāle pratibhāsyati tvām //
MBh, 8, 29, 10.1 evaṃ balenātibalaṃ mahāstraṃ samudrakalpaṃ sudurāpam ugram /
MBh, 8, 29, 12.1 atimānī pāṇḍavo yuddhakāmo amānuṣair eṣyati me mahāstraiḥ /
MBh, 8, 29, 12.2 tasyāstram astrair abhihatya saṃkhye śarottamaiḥ pātayiṣyāmi pārtham //
MBh, 8, 29, 12.2 tasyāstram astrair abhihatya saṃkhye śarottamaiḥ pātayiṣyāmi pārtham //
MBh, 8, 29, 26.1 astrāṇi paśyādya mamottamāni brāhmāṇi divyāny atha mānuṣāṇi /
MBh, 8, 29, 27.1 astraṃ brāhmaṃ manasā taddhy ajayyaṃ kṣepsye pārthāyāpratimaṃ jayāya /
MBh, 8, 32, 31.1 atha karṇo bhṛśaṃ kruddhaḥ śīghram astram udīrayan /
MBh, 8, 32, 74.1 tatrāstravīryaṃ karṇasya lāghavaṃ ca mahātmanaḥ /
MBh, 8, 33, 25.2 udairayad brāhmam astraṃ śaraiḥ sampūrayan diśaḥ //
MBh, 8, 33, 27.1 sa saṃvārya mahāstrāṇi maheṣvāso mahātmanām /
MBh, 8, 37, 21.2 nāgam astraṃ mahārāja saṃprodīrya muhur muhuḥ //
MBh, 8, 37, 25.2 sauparṇam astraṃ tvaritaḥ prāduścakre mahārathaḥ //
MBh, 8, 37, 29.1 tāṃ mahāstramayīṃ vṛṣṭiṃ saṃchidya śaravṛṣṭibhiḥ /
MBh, 8, 37, 31.2 aindram astram ameyātmā prāduścakre tvarānvitaḥ /
MBh, 8, 38, 6.1 kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit /
MBh, 8, 39, 3.1 tataḥ khaṃ pūrayāmāsa śarair divyāstramantritaiḥ /
MBh, 8, 39, 3.2 yudhiṣṭhiraṃ ca samare paryavārayad astravit //
MBh, 8, 40, 67.2 karṇam asyantam iṣvastrair vicerur amitaujasaḥ //
MBh, 8, 41, 5.1 asau gacchati kauravya drauṇir astrabhṛtāṃ varaḥ /
MBh, 8, 42, 37.2 śaraiś ca bahudhā viddham astraiś ca śakalīkṛtam /
MBh, 8, 43, 66.1 sunimagnāṃś ca bhīmāstrair dhārtarāṣṭrān mahārathān /
MBh, 8, 45, 5.1 arjunas tu tato divyam astraṃ cakre hasann iva /
MBh, 8, 45, 5.2 tad astraṃ brāhmaṇo yuddhe vārayāmāsa bhārata //
MBh, 8, 45, 6.1 yad yaddhi vyākṣipad yuddhe pāṇḍavo 'straṃ jighāṃsayā /
MBh, 8, 45, 6.2 tat tad astraṃ maheṣvāso droṇaputro vyaśātayat //
MBh, 8, 45, 7.1 astrayuddhe tato rājan vartamāne bhayāvahe /
MBh, 8, 45, 32.1 paśya me bhujayor vīryam astrāṇāṃ ca janeśvara /
MBh, 8, 45, 34.2 prāyojayad ameyātmā bhārgavāstraṃ mahābalaḥ //
MBh, 8, 45, 37.2 pīḍitānāṃ balavatā bhārgavāstreṇa saṃyuge //
MBh, 8, 45, 45.2 bhārgavāstraṃ mahāghoraṃ dṛṣṭvā tatra sabhīritam //
MBh, 8, 45, 46.1 paśya kṛṣṇa mahābāho bhārgavāstrasya vikramam /
MBh, 8, 45, 46.2 naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃcana //
MBh, 8, 46, 6.1 anujñātaṃ mahāvīryaṃ rameṇāstreṣu durjayam /
MBh, 8, 46, 25.2 rāmatulyas tathāstre yaḥ sa kathaṃ vai niṣūditaḥ //
MBh, 8, 47, 4.2 sasarja śikṣāstrabalaprayatnais tathā yathā prāvṛṣi kālameghaḥ //
MBh, 8, 49, 61.2 anyasmai tvaṃ gāṇḍivaṃ dehi pārtha yas tvatto 'strair bhavitā vā viśiṣṭaḥ //
MBh, 8, 49, 97.2 ye nāstrajñās tān ahaṃ hanmi śastrais tasmāl lokaṃ neha karomi bhasmasāt //
MBh, 8, 50, 53.1 tava hy astrāṇi divyāni lāghavaṃ balam eva ca /
MBh, 8, 51, 27.2 śaraiḥ pracchādya nidhanam anayat paruṣāstravit //
MBh, 8, 51, 44.2 nihataḥ saindhavo rājā tvayāstrabalatejasā //
MBh, 8, 51, 97.1 tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām /
MBh, 8, 51, 101.1 astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt /
MBh, 8, 51, 104.2 karṇāstraṃ samare prāpya durnivāram anātmabhiḥ //
MBh, 8, 52, 6.1 bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ /
MBh, 8, 53, 2.1 mahāgajābhrākulam astratoyaṃ vāditranemītalaśabdavacca /
MBh, 8, 56, 41.2 ghore śarāndhakāre tu karṇāstre ca vijṛmbhite //
MBh, 8, 57, 44.2 lebhe tataḥ pāśupataṃ sughoraṃ trailokyasaṃhārakaraṃ mahāstram //
MBh, 8, 57, 45.1 pṛthak pṛthag lokapālāḥ sametā dadur hy astrāṇy aprameyāṇi yasya /
MBh, 8, 57, 49.1 ubhau hi śūrau kṛtinau dṛḍhāstrau mahārathau saṃhananopapannau /
MBh, 8, 59, 7.1 tad āyastam amuktāstram udīrṇavaravāraṇam /
MBh, 8, 59, 12.1 tām astravṛṣṭiṃ prahitāṃ dvipasthair yavanaiḥ smayan /
MBh, 8, 61, 13.2 iṣvastrāṇi ca saṃgrāmeṣv asukhāni ca veśmani //
MBh, 8, 62, 20.2 divyair mahāstrair nakulaṃ mahāstro duḥśāsanasyāpacitiṃ yiyāsuḥ //
MBh, 8, 62, 20.2 divyair mahāstrair nakulaṃ mahāstro duḥśāsanasyāpacitiṃ yiyāsuḥ //
MBh, 8, 62, 21.2 divyair astrair abhyavidhyac ca so 'pi karṇasya putro nakulaṃ kṛtāstraḥ //
MBh, 8, 62, 22.1 karṇasya putro nakulasya rājan sarvān aśvān akṣiṇod uttamāstraiḥ /
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 8, 64, 7.1 tato 'stram astreṇa parasparasya tau vidhūya vātāv iva pūrvapaścimau /
MBh, 8, 64, 7.1 tato 'stram astreṇa parasparasya tau vidhūya vātāv iva pūrvapaścimau /
MBh, 8, 64, 12.1 tato mahāstrāṇi mahādhanurdharau vimuñcamānāv iṣubhir bhayānakaiḥ /
MBh, 8, 64, 21.1 hato gurur brahmasamo mahāstravit tathaiva bhīṣmapramukhā nararṣabhāḥ /
MBh, 8, 65, 4.2 yathācalau vā galitau mahābalau tathā mahāstrair itaretaraṃ ghnataḥ //
MBh, 8, 65, 16.2 amīmṛdat sarvathā te 'dya karṇo hy astrair astrāṇi kim idaṃ kirīṭin //
MBh, 8, 65, 16.2 amīmṛdat sarvathā te 'dya karṇo hy astrair astrāṇi kim idaṃ kirīṭin //
MBh, 8, 65, 17.2 karṇaṃ puraskṛtya vidur hi sarve tvadastram astrair vinipātyamānam //
MBh, 8, 65, 17.2 karṇaṃ puraskṛtya vidur hi sarve tvadastram astrair vinipātyamānam //
MBh, 8, 65, 18.1 yayā dhṛtyā nihataṃ tāmasāstraṃ yuge yuge rākṣasāś cāpi ghorāḥ /
MBh, 8, 65, 23.1 prāduṣkaromy eṣa mahāstram ugraṃ śivāya lokasya vadhāya sauteḥ /
MBh, 8, 65, 24.1 ity ūcivān brāhmam asahyam astraṃ prāduścakre manasā saṃvidheyam /
MBh, 8, 65, 34.3 na pakṣiṇaḥ saṃpatanty antarikṣe kṣepīyasāstreṇa kṛte 'ndhakāre //
MBh, 8, 66, 1.3 vidyutprakāśaṃ dadṛśuḥ samantād dhanaṃjayāstraṃ samudīryamāṇam //
MBh, 8, 66, 2.1 tad arjunāstraṃ grasate sma vīrān viyat tathākāśam anantaghoṣam /
MBh, 8, 66, 3.2 tad arjunāstraṃ vyadhamad dahantaṃ pārthaṃ ca bāṇair niśitair nijaghne //
MBh, 8, 66, 12.2 balāstrasargottamayatnamanyubhiḥ śareṇa mūrdhnaḥ sa jahāra sūtajaḥ //
MBh, 8, 66, 42.2 ghūrṇe rathe brāhmaṇasyābhiśāpād rāmād upātte 'pratibhāti cāstre //
MBh, 8, 66, 48.2 aindrāstram arjunaś cāpi tad dṛṣṭvābhinyamantrayat //
MBh, 8, 66, 51.2 tato 'bravīd vṛṣṇivīras tasminn astre vināśite //
MBh, 8, 66, 52.1 visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān /
MBh, 8, 66, 56.1 astrair astrāṇi rādheyaḥ pratyahan savyasācinaḥ /
MBh, 8, 66, 56.1 astrair astrāṇi rādheyaḥ pratyahan savyasācinaḥ /
MBh, 8, 66, 57.1 tataḥ kṛṣṇo 'rjunaṃ dṛṣṭvā karṇāstreṇābhipīḍitam /
MBh, 8, 66, 57.2 abhyasyety abravīt pārtham ātiṣṭhāstram anuttamam //
MBh, 8, 66, 59.1 raudram astraṃ samādāya kṣeptukāmaḥ kirīṭavān /
MBh, 8, 67, 8.3 tad astram astreṇāvārya prajahārāsya pāṇḍavaḥ //
MBh, 8, 67, 8.3 tad astram astreṇāvārya prajahārāsya pāṇḍavaḥ //
MBh, 8, 67, 9.1 tato 'nyad astraṃ kaunteyo dayitaṃ jātavedasaḥ /
MBh, 8, 67, 11.1 pāṇḍaveyas tv asaṃbhrānto vāyavyāstreṇa vīryavān /
MBh, 8, 67, 19.1 yuktvā mahāstreṇa pareṇa mantravid vikṛṣya gāṇḍīvam uvāca sasvanam /
MBh, 8, 67, 19.2 ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ śarīrabhic cāsuharaś ca durhṛdaḥ //
MBh, 8, 68, 21.2 prāṇān nirasyāśu mahīm atīyur mahoragā vāsam ivābhito 'straiḥ //
MBh, 8, 68, 43.3 pratāpya pāṇḍavān rājan pāñcālāṃś cāstratejasā //
MBh, 9, 2, 31.1 droṇaśca brāhmaṇo yatra sarvaśastrāstrapāragaḥ /
MBh, 9, 3, 22.2 tāvakaṃ tad balaṃ rājann arjuno 'stravidāṃ varaḥ /
MBh, 9, 3, 33.2 tasya cāstrāṇi divyāni vividhāni mahātmanaḥ /
MBh, 9, 4, 40.1 uttamāstravidaḥ śūrā yathoktakratuyājinaḥ /
MBh, 9, 6, 14.2 lāghavaṃ cāstravīryaṃ ca bhujayośca balaṃ yudhi //
MBh, 9, 6, 15.2 yādṛśaṃ me balaṃ bāhvoḥ saṃpad astreṣu yā ca me //
MBh, 9, 13, 24.2 astrāṇāṃ saṃgamaścaiva ghorastatrābhavanmahān //
MBh, 9, 18, 19.1 astrāṇāṃ ca balaṃ sarvaṃ bāhvośca balam āhave /
MBh, 9, 20, 34.2 asaṃbhramaṃ durādharṣaḥ śitair astrair avārayat //
MBh, 9, 60, 56.1 naiṣa śakyo 'tiśīghrāstraste ca sarve mahārathāḥ /
MBh, 9, 61, 13.1 sa dagdho droṇakarṇābhyāṃ divyair astrair mahārathaḥ /
MBh, 9, 61, 18.2 astrair bahuvidhair dagdhaḥ pūrvam evāyam arjuna /
MBh, 9, 63, 7.1 bhīṣme śāṃtanave nāthe karṇe cāstrabhṛtāṃ vare /
MBh, 9, 63, 7.2 gautame śakunau cāpi droṇe cāstrabhṛtāṃ vare //
MBh, 10, 1, 64.1 kecinnāgaśataprāṇāḥ kecit sarvāstrakovidāḥ /
MBh, 10, 3, 23.1 dhārayitvā dhanur divyaṃ divyānyastrāṇi cāhave /
MBh, 10, 4, 10.1 tava hyastrāṇi divyāni mama caiva na saṃśayaḥ /
MBh, 10, 5, 13.1 sarvāstraviduṣāṃ loke śreṣṭhastvam asi viśrutaḥ /
MBh, 10, 6, 10.2 drauṇir avyathito divyair astravarṣair avākirat //
MBh, 10, 8, 31.2 sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat //
MBh, 10, 12, 4.2 astraṃ brahmaśiro nāma dahed yat pṛthivīm api //
MBh, 10, 12, 8.2 idam astraṃ prayoktavyaṃ mānuṣeṣu viśeṣataḥ //
MBh, 10, 12, 14.1 astraṃ brahmaśiro nāma devagandharvapūjitam /
MBh, 10, 12, 15.1 asmattastad upādāya divyam astraṃ yadūttama /
MBh, 10, 12, 15.2 mamāpyastraṃ prayaccha tvaṃ cakraṃ ripuharaṃ raṇe //
MBh, 10, 12, 16.2 yācamānaḥ prayatnena matto 'straṃ bharatarṣabha //
MBh, 10, 12, 18.2 yad yad icchasi ced astraṃ mattastat tad dadāni te //
MBh, 10, 12, 19.2 tad gṛhāṇa vināstreṇa yanme dātum abhīpsasi //
MBh, 10, 12, 40.2 veda cāstraṃ brahmaśirastasmād rakṣyo vṛkodaraḥ //
MBh, 10, 13, 17.1 sa tad divyam adīnātmā paramāstram acintayat /
MBh, 10, 13, 17.3 sa tām āpadam āsādya divyam astram udīrayat //
MBh, 10, 13, 19.2 sarvalokapramohārthaṃ tad astraṃ pramumoca ha //
MBh, 10, 14, 2.1 arjunārjuna yad divyam astraṃ te hṛdi vartate /
MBh, 10, 14, 3.2 visṛjaitat tvam apyājāvastram astranivāraṇam //
MBh, 10, 14, 3.2 visṛjaitat tvam apyājāvastram astranivāraṇam //
MBh, 10, 14, 6.2 utsasarja śivaṃ dhyāyann astram astreṇa śāmyatām //
MBh, 10, 14, 6.2 utsasarja śivaṃ dhyāyann astram astreṇa śāmyatām //
MBh, 10, 14, 7.1 tatastad astraṃ sahasā sṛṣṭaṃ gāṇḍīvadhanvanā /
MBh, 10, 14, 8.1 tathaiva droṇaputrasya tad astraṃ tigmatejasaḥ /
MBh, 10, 14, 11.1 te astre tejasā lokāṃstāpayantī vyavasthite /
MBh, 10, 14, 13.2 dīptayor astrayor madhye sthitau paramatejasau //
MBh, 10, 14, 15.2 astratejaḥ śamayituṃ lokānāṃ hitakāmyayā //
MBh, 10, 14, 16.3 naitad astraṃ manuṣyeṣu taiḥ prayuktaṃ kathaṃcana //
MBh, 10, 15, 2.2 prayuktam astram astreṇa śāmyatām iti vai mayā //
MBh, 10, 15, 2.2 prayuktam astram astreṇa śāmyatām iti vai mayā //
MBh, 10, 15, 3.1 saṃhṛte paramāstre 'smin sarvān asmān aśeṣataḥ /
MBh, 10, 15, 3.2 pāpakarmā dhruvaṃ drauṇiḥ pradhakṣyatyastratejasā //
MBh, 10, 15, 5.1 ityuktvā saṃjahārāstraṃ punar eva dhanaṃjayaḥ /
MBh, 10, 15, 6.1 visṛṣṭasya raṇe tasya paramāstrasya saṃgrahe /
MBh, 10, 15, 8.2 tad astraṃ sānubandhasya mūrdhānaṃ tasya kṛntati //
MBh, 10, 15, 9.2 paramavyasanārto 'pi nārjuno 'straṃ vyamuñcata //
MBh, 10, 15, 10.2 guruvartī ca tenāstraṃ saṃjahārārjunaḥ punaḥ //
MBh, 10, 15, 11.2 na śaśāka punar ghoram astraṃ saṃhartum āhave //
MBh, 10, 15, 12.1 aśaktaḥ pratisaṃhāre paramāstrasya saṃyuge /
MBh, 10, 15, 13.2 mayaitad astram utsṛṣṭaṃ bhīmasenabhayānmune //
MBh, 10, 15, 15.1 ataḥ sṛṣṭam idaṃ brahmanmayāstram akṛtātmanā /
MBh, 10, 15, 16.1 visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam /
MBh, 10, 15, 18.2 vadham āśāsya pārthānāṃ mayāstraṃ sṛjatā raṇe //
MBh, 10, 15, 19.2 astraṃ brahmaśirastāta vidvān pārtho dhanaṃjayaḥ /
MBh, 10, 15, 20.1 astram astreṇa tu raṇe tava saṃśamayiṣyatā /
MBh, 10, 15, 20.1 astram astreṇa tu raṇe tava saṃśamayiṣyatā /
MBh, 10, 15, 22.1 evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ /
MBh, 10, 15, 23.1 astraṃ brahmaśiro yatra paramāstreṇa vadhyate /
MBh, 10, 15, 23.1 astraṃ brahmaśiro yatra paramāstreṇa vadhyate /
MBh, 10, 15, 24.2 na vihantyetad astraṃ te prajāhitacikīrṣayā //
MBh, 10, 15, 25.2 tasmāt saṃhara divyaṃ tvam astram etanmahābhuja //
MBh, 10, 15, 33.2 tataḥ paramam astraṃ tad aśvatthāmā bhṛśāturaḥ /
MBh, 10, 16, 7.1 patiṣyatyetad astraṃ hi garbhe tasyā mayodyatam /
MBh, 10, 16, 8.2 amoghaḥ paramāstrasya pātastasya bhaviṣyati /
MBh, 10, 16, 13.2 kṛpācchāradvatād vīraḥ sarvāstrāṇyupalapsyate //
MBh, 10, 16, 14.1 viditvā paramāstrāṇi kṣatradharmavrate sthitaḥ /
MBh, 11, 20, 29.1 droṇāstraśarasaṃkṛttaṃ śayānaṃ rudhirokṣitam /
MBh, 11, 23, 27.1 astraṃ caturvidhaṃ veda yathaiva tridaśeśvaraḥ /
MBh, 11, 23, 28.2 cakāra sa hataḥ śete nainam astrāṇyapālayan //
MBh, 11, 23, 32.1 vedā yasmācca catvāraḥ sarvāstrāṇi ca keśava /
MBh, 11, 25, 19.1 droṇāstram abhihatyaiṣa vimarde madhusūdana /
MBh, 12, 1, 21.1 śīghrāstraścitrayodhī ca kṛtī cādbhutavikramaḥ /
MBh, 12, 2, 11.2 tvatprasādānna māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ //
MBh, 12, 2, 18.1 sa tatreṣvastram akarod bhṛguśreṣṭhād yathāvidhi /
MBh, 12, 3, 3.1 viditāstrastataḥ karṇo ramamāṇo ''śrame bhṛgoḥ /
MBh, 12, 3, 27.2 prasādaṃ kuru me brahmann astralubdhasya bhārgava //
MBh, 12, 3, 30.1 yasmānmithyopacarito 'stralobhād iha tvayā /
MBh, 12, 3, 33.2 duryodhanam upāgamya kṛtāstro 'smīti cābravīt //
MBh, 12, 4, 1.2 karṇastu samavāpyaitad astraṃ bhārgavanandanāt /
MBh, 12, 5, 2.1 tayoḥ samabhavad yuddhaṃ divyāstraviduṣor dvayoḥ /
MBh, 12, 5, 14.1 astrāṇi divyānyādāya yudhi gāṇḍīvadhanvanā /
MBh, 12, 19, 3.1 tvaṃ tu kevalam astrajño vīravratam anuṣṭhitaḥ /
MBh, 12, 31, 27.1 codayāmāsa vajraṃ sa divyāstraṃ mūrtisaṃsthitam /
MBh, 12, 38, 13.2 rāmād astrāṇi śakrācca prāptavān bharatarṣabha //
MBh, 12, 46, 16.1 divyāstrāṇi mahātejā yo dhārayati buddhimān /
MBh, 12, 49, 31.2 svabāhvastrabalenājau dharmeṇa parameṇa ca //
MBh, 12, 75, 14.2 astrabāhubalaṃ nityaṃ kṣatriyeṣu pratiṣṭhitam //
MBh, 12, 118, 26.2 iṣvastrakuśalā yasya tasyeyaṃ nṛpater mahī //
MBh, 12, 140, 15.2 vāgastrā vākchurīmattvā dugdhavidyāphalā iva /
MBh, 12, 272, 15.1 astraiśca vividhair divyaiḥ pāvakolkābhir eva ca /
MBh, 12, 308, 11.1 cakṣurnimeṣamātreṇa laghvastragatigāminī /
MBh, 12, 308, 68.2 bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā //
MBh, 13, 5, 4.1 tena durvāritāstreṇa nimittacapaleṣuṇā /
MBh, 13, 14, 121.1 mūrtimanti tathāstrāṇi sarvatejomayāni ca /
MBh, 13, 14, 124.2 yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat //
MBh, 13, 14, 131.1 guhyam astraṃ paraṃ cāpi tattulyādhikam eva vā /
MBh, 13, 14, 136.3 dṛṣṭavān asmi govinda tad astraṃ rudrasaṃnidhau //
MBh, 13, 14, 140.1 asaṃkhyeyāni cāstrāṇi tasya divyāni dhīmataḥ /
MBh, 13, 18, 11.2 paraśuṃ ca dadau devo divyānyastrāṇi caiva me //
MBh, 13, 31, 38.1 astraiśca vividhākārai rathaughaiśca yudhiṣṭhira /
MBh, 13, 31, 39.1 astrair astrāṇi saṃvārya teṣāṃ rājā pratardanaḥ /
MBh, 13, 31, 39.1 astrair astrāṇi saṃvārya teṣāṃ rājā pratardanaḥ /
MBh, 13, 36, 13.3 bhujavīryā hi rājāno vāgastrāśca dvijātayaḥ //
MBh, 13, 84, 10.1 astreṇāmoghapātena śaktyā taṃ ghātayiṣyati /
MBh, 13, 97, 17.3 śarair nipātayiṣyāmi sūryam astrāgnitejasā //
MBh, 13, 142, 15.2 gṛhītvāstrāṇyatho viprān kapāḥ sarve samādravan //
MBh, 13, 154, 21.2 divyair astrair mahāvīryaḥ sa hato 'dya śikhaṇḍinā //
MBh, 14, 57, 31.2 vajrapāṇistadā daṇḍaṃ vajrāstreṇa yuyoja ha //
MBh, 14, 59, 13.1 tataḥ senāpatir abhūd droṇo 'straviduṣāṃ varaḥ /
MBh, 14, 59, 15.1 dhṛṣṭadyumnastvabhūnnetā pāṇḍavānāṃ mahāstravit /
MBh, 14, 65, 24.2 astrāṇi ca vicitrāṇi nītiśāstraṃ ca kevalam //
MBh, 14, 66, 7.2 te śrutvā kiṃ nu vakṣyanti droṇaputrāstranirjitāḥ //
MBh, 14, 67, 13.2 droṇaputrāstranirdagdhaṃ jīvayainaṃ mamātmajam //
MBh, 14, 69, 3.1 tad astraṃ jvalitaṃ cāpi pitāmaham agāt tadā /
MBh, 14, 71, 16.1 tasmin hyastrāṇi divyāni divyaṃ saṃhananaṃ tathā /
MBh, 14, 72, 19.1 pāṇḍavaiḥ pṛthivīm aśvo nirjitām astratejasā /
MBh, 14, 73, 11.2 śatānyamuñcad rājendra laghvastram abhidarśayan //
MBh, 14, 76, 25.2 tasthāvacalavad dhīmān saṃgrāme paramāstravit //
MBh, 16, 8, 53.2 cintayāmāsa cāstrāṇi na ca sasmāra tānyapi //
MBh, 16, 8, 54.2 divyānāṃ ca mahāstrāṇāṃ vināśād vrīḍito 'bhavat //
MBh, 16, 8, 63.1 astrāṇāṃ ca praṇāśena bāhuvīryasya saṃkṣayāt /
MBh, 16, 9, 18.1 astrāṇi me pranaṣṭāni vividhāni mahāmune /
MBh, 16, 9, 35.1 kṛtakṛtyāni cāstrāṇi gatāny adya yathāgatam /
MBh, 18, 4, 3.1 dīpyamānaṃ svavapuṣā divyair astrair upasthitam /
Manusmṛti
ManuS, 10, 79.1 śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viśaḥ /
Rāmāyaṇa
Rām, Bā, 16, 4.2 sarvāstraguṇasampannān amṛtaprāśanān iva //
Rām, Bā, 16, 13.2 nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ //
Rām, Bā, 17, 9.2 vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau //
Rām, Bā, 19, 4.1 ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ /
Rām, Bā, 19, 7.2 na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ /
Rām, Bā, 20, 11.1 eṣo 'strān vividhān vetti trailokye sacarācare /
Rām, Bā, 20, 13.1 sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ /
Rām, Bā, 20, 15.2 te suvāte 'straśastrāṇi śataṃ paramabhāsvaram //
Rām, Bā, 20, 18.1 tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ /
Rām, Bā, 26, 2.2 prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ //
Rām, Bā, 26, 4.1 tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ /
Rām, Bā, 26, 6.1 vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā /
Rām, Bā, 26, 6.2 astraṃ brahmaśiraś caiva aiṣīkam api rāghava //
Rām, Bā, 26, 7.1 dadāmi te mahābāho brāhmam astram anuttamam /
Rām, Bā, 26, 9.1 vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam /
Rām, Bā, 26, 10.1 dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā /
Rām, Bā, 26, 10.1 dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā /
Rām, Bā, 26, 10.2 āgneyam astraṃ dayitaṃ śikharaṃ nāma nāmataḥ //
Rām, Bā, 26, 11.2 astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca //
Rām, Bā, 26, 11.2 astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca //
Rām, Bā, 26, 13.2 vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ //
Rām, Bā, 26, 14.2 gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ //
Rām, Bā, 26, 16.2 paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ /
Rām, Bā, 26, 18.1 satyam astraṃ mahābāho tathā māyādharaṃ param /
Rām, Bā, 26, 19.1 somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam /
Rām, Bā, 26, 19.1 somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam /
Rām, Bā, 26, 22.2 upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam //
Rām, Bā, 27, 1.1 pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ /
Rām, Bā, 27, 2.1 gṛhītāstro 'smi bhagavan durādharṣaḥ surair api /
Rām, Bā, 27, 2.2 astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava //
Rām, Bā, 29, 13.2 mānavāstrasamādhūtān anilena yathāghanān //
Rām, Bā, 29, 14.1 mānavaṃ paramodāram astraṃ paramabhāsvaram /
Rām, Bā, 29, 15.1 sa tena paramāstreṇa mānavena samāhitaḥ /
Rām, Bā, 29, 19.1 vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ /
Rām, Bā, 53, 23.1 tato 'strāṇi mahātejā viśvāmitro mumoca ha //
Rām, Bā, 54, 1.1 tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān /
Rām, Bā, 54, 17.1 yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu /
Rām, Bā, 54, 19.1 prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ /
Rām, Bā, 54, 21.1 tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ /
Rām, Bā, 54, 21.2 yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā //
Rām, Bā, 54, 22.1 udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ /
Rām, Bā, 55, 1.2 āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt //
Rām, Bā, 55, 4.2 tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam //
Rām, Bā, 55, 7.2 śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam //
Rām, Bā, 55, 8.2 pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā //
Rām, Bā, 55, 9.1 daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathaiva ca /
Rām, Bā, 55, 10.1 vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā /
Rām, Bā, 55, 11.1 vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam /
Rām, Bā, 55, 11.1 vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam /
Rām, Bā, 55, 11.2 triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam //
Rām, Bā, 55, 12.1 etāny astrāṇi cikṣepa sarvāṇi raghunandana /
Rām, Bā, 55, 14.1 tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 55, 15.2 tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā //
Rām, Bā, 55, 23.1 ekena brahmadaṇḍena sarvāstrāṇi hatāni me /
Rām, Ay, 1, 17.2 kathayann āsta vai nityam astrayogyāntareṣv api //
Rām, Ay, 2, 23.2 devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ //
Rām, Ay, 20, 32.1 adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati /
Rām, Ay, 39, 11.1 dadau cāstrāṇi divyāni yasmai brahmā mahaujase /
Rām, Ay, 94, 9.1 iṣvastravarasampannam arthaśāstraviśāradam /
Rām, Ār, 10, 23.1 yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit /
Rām, Ār, 27, 5.1 jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan /
Rām, Ār, 29, 23.1 tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam /
Rām, Ār, 30, 12.2 sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā //
Rām, Ār, 36, 6.1 ūnaṣoḍaśavarṣo 'yam akṛtāstraś ca rāghavaḥ /
Rām, Ār, 36, 18.2 akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā //
Rām, Ār, 42, 11.2 mumoca jvalitaṃ dīptam astrabrahmavinirmitam //
Rām, Ār, 49, 6.2 jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge //
Rām, Ār, 51, 23.1 sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī /
Rām, Ār, 60, 41.1 mamāstrabāṇasampūrṇam ākāśaṃ paśya lakṣmaṇa /
Rām, Ār, 65, 30.1 śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire /
Rām, Ki, 12, 7.2 rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam //
Rām, Ki, 17, 8.1 tad astraṃ tasya vīrasya svargamārgaprabhāvanam /
Rām, Ki, 23, 20.2 asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam //
Rām, Su, 32, 3.1 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ /
Rām, Su, 34, 25.2 astraviccharajālena rākṣasān vidhamiṣyati //
Rām, Su, 34, 26.1 raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe /
Rām, Su, 36, 26.1 sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ /
Rām, Su, 36, 30.2 moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām //
Rām, Su, 36, 36.1 evam astravidāṃ śreṣṭhaḥ sattvavān balavān api /
Rām, Su, 36, 36.2 kimartham astraṃ rakṣaḥsu na yojayasi rāghava //
Rām, Su, 41, 11.2 gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān /
Rām, Su, 43, 2.2 kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ //
Rām, Su, 46, 2.1 tvam astravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā /
Rām, Su, 46, 2.2 sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ //
Rām, Su, 46, 3.1 tavāstrabalam āsādya nāsurā na marudgaṇāḥ /
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 46, 6.1 mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge /
Rām, Su, 46, 10.2 tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha //
Rām, Su, 46, 17.1 sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ /
Rām, Su, 46, 34.1 tataḥ paitāmahaṃ vīraḥ so 'stram astravidāṃ varaḥ /
Rām, Su, 46, 34.1 tataḥ paitāmahaṃ vīraḥ so 'stram astravidāṃ varaḥ /
Rām, Su, 46, 35.1 avadhyo 'yam iti jñātvā tam astreṇāstratattvavit /
Rām, Su, 46, 35.1 avadhyo 'yam iti jñātvā tam astreṇāstratattvavit /
Rām, Su, 46, 36.1 tena baddhastato 'streṇa rākṣasena sa vānaraḥ /
Rām, Su, 46, 40.1 sa vīryam astrasya kapir vicārya pitāmahānugraham ātmanaśca /
Rām, Su, 46, 41.1 astreṇāpi hi baddhasya bhayaṃ mama na jāyate /
Rām, Su, 46, 46.1 sa baddhastena valkena vimukto 'streṇa vīryavān /
Rām, Su, 46, 47.2 vimuktam astreṇa jagāma cintām anyena baddho hyanuvartate 'stram //
Rām, Su, 46, 47.2 vimuktam astreṇa jagāma cintām anyena baddho hyanuvartate 'stram //
Rām, Su, 46, 48.2 punaśca nāstre vihate 'stram anyat pravartate saṃśayitāḥ sma sarve //
Rām, Su, 46, 48.2 punaśca nāstre vihate 'stram anyat pravartate saṃśayitāḥ sma sarve //
Rām, Su, 46, 49.1 astreṇa hanumānmukto nātmānam avabudhyate /
Rām, Su, 46, 51.1 athendrajit taṃ prasamīkṣya muktam astreṇa baddhaṃ drumacīrasūtraiḥ /
Rām, Su, 48, 14.1 astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api /
Rām, Su, 48, 15.1 rājānaṃ draṣṭukāmena mayāstram anuvartitam /
Rām, Su, 48, 15.2 vimukto 'ham astreṇa rākṣasaistvatipīḍitaḥ //
Rām, Su, 56, 110.1 brāhmeṇāstreṇa sa tu māṃ prabadhnāccātivegataḥ /
Rām, Su, 58, 6.2 yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge /
Rām, Su, 65, 16.1 mogham astraṃ na śakyaṃ tu kartum ityeva rāghava /
Rām, Su, 65, 18.1 evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api /
Rām, Su, 65, 18.2 kimartham astraṃ rakṣaḥsu na yojayasi rāghava //
Rām, Yu, 3, 25.2 carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ //
Rām, Yu, 19, 19.2 yo brāhmam astraṃ vedāṃśca veda vedavidāṃ varaḥ //
Rām, Yu, 35, 5.2 astravit paramāstreṇa vārayāmāsa rāvaṇiḥ //
Rām, Yu, 35, 5.2 astravit paramāstreṇa vārayāmāsa rāvaṇiḥ //
Rām, Yu, 38, 16.2 astraṃ brahmaśiraścaiva rāghavau pratyapadyatām //
Rām, Yu, 39, 20.2 iṣvastreṣvadhikastasmāt kārtavīryācca lakṣmaṇaḥ //
Rām, Yu, 39, 21.1 astrair astrāṇi yo hanyācchakrasyāpi mahātmanaḥ /
Rām, Yu, 39, 21.1 astrair astrāṇi yo hanyācchakrasyāpi mahātmanaḥ /
Rām, Yu, 41, 16.1 tam astrabandham āsādya yadi muktau ripū mama /
Rām, Yu, 47, 78.2 astram āhārayāmāsa dīptam āgneyam adbhutam //
Rām, Yu, 47, 84.1 tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ /
Rām, Yu, 47, 85.2 saṃdhāya bāṇam astreṇa camūpatim atāḍayat //
Rām, Yu, 47, 86.1 so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ /
Rām, Yu, 47, 103.1 tām āpatantīṃ bharatānujo 'strair jaghāna bāṇaiśca hutāgnikalpaiḥ /
Rām, Yu, 55, 78.1 atha dāśarathī rāmo raudram astraṃ prayojayan /
Rām, Yu, 55, 111.1 vāyavyam ādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya /
Rām, Yu, 55, 114.1 sa kumbhakarṇo 'stranikṛttabāhur mahānnikṛttāgra ivācalendraḥ /
Rām, Yu, 55, 115.2 aindrāstrayuktena jahāra rāmo bāṇena jāmbūnadacitritena //
Rām, Yu, 57, 12.1 sarve 'strabalasampannāḥ sarve vistīrṇakīrtayaḥ /
Rām, Yu, 57, 13.1 sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ /
Rām, Yu, 57, 54.1 nijaghnuḥ śailaśūlāstrair bibhiduśca parasparam /
Rām, Yu, 59, 27.2 vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ //
Rām, Yu, 59, 30.2 astrāṇi cāpyavāptāni ripavaśca parājitāḥ //
Rām, Yu, 59, 39.2 atikāyo mahātejāś cichedāstravidāṃ varaḥ //
Rām, Yu, 59, 51.1 na hi madbāhusṛṣṭānām astrāṇāṃ himavān api /
Rām, Yu, 59, 59.2 śarair vā yadi vāpyastrair darśayasva parākramam //
Rām, Yu, 59, 82.2 jagrāha ca śaraṃ tīkṣṇam astreṇāpi samādadhe //
Rām, Yu, 59, 83.1 āgneyena tadāstreṇa yojayāmāsa sāyakam /
Rām, Yu, 59, 84.1 atikāyo 'titejasvī sauram astraṃ samādade /
Rām, Yu, 59, 86.2 utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam //
Rām, Yu, 59, 89.1 tato 'tikāyaḥ saṃkruddhastvastram aiṣīkam utsṛjat /
Rām, Yu, 59, 89.2 tat pracicheda saumitrir astram aindreṇa vīryavān //
Rām, Yu, 59, 90.2 yāmyenāstreṇa saṃkruddho yojayāmāsa sāyakam //
Rām, Yu, 59, 91.1 tatastad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ /
Rām, Yu, 59, 91.2 vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ //
Rām, Yu, 59, 97.2 brāhmeṇāstreṇa bhinddhyenam eṣa vadhyo hi nānyathā //
Rām, Yu, 59, 98.2 samādade bāṇam amoghavegaṃ tad brāhmam astraṃ sahasā niyojya //
Rām, Yu, 59, 99.1 tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre /
Rām, Yu, 59, 100.1 taṃ brahmaṇo 'streṇa niyujya cāpe śaraṃ supuṅkhaṃ yamadūtakalpam /
Rām, Yu, 60, 26.1 so 'stram āhārayāmāsa brāhmam astravidāṃ varaḥ /
Rām, Yu, 60, 26.1 so 'stram āhārayāmāsa brāhmam astravidāṃ varaḥ /
Rām, Yu, 60, 27.1 tasminn āhūyamāne 'stre hūyamāne ca pāvake /
Rām, Yu, 60, 35.2 rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ //
Rām, Yu, 60, 44.2 kathaṃ nu śakyo yudhi naṣṭadeho nihantum adyendrajid udyatāstraḥ //
Rām, Yu, 60, 45.1 manye svayambhūr bhagavān acintyo yasyaitad astraṃ prabhavaśca yo 'sya /
Rām, Yu, 60, 48.1 tatastu tāvindrajidastrajālair babhūvatustatra tadā viśastau /
Rām, Yu, 61, 3.2 svayambhuvo vākyam athodvahantau yat sāditāvindrajidastrajālaiḥ //
Rām, Yu, 61, 4.1 tasmai tu dattaṃ paramāstram etat svayambhuvā brāhmam amoghavegam /
Rām, Yu, 61, 5.1 brāhmam astraṃ tadā dhīmānmānayitvā tu mārutiḥ /
Rām, Yu, 63, 43.1 kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam /
Rām, Yu, 66, 16.1 astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave /
Rām, Yu, 66, 35.2 pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane //
Rām, Yu, 66, 36.1 tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe /
Rām, Yu, 67, 22.2 dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ //
Rām, Yu, 67, 23.2 tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ //
Rām, Yu, 67, 31.2 tatastato dāśarathī sasṛjāte 'stram uttamam //
Rām, Yu, 67, 32.2 vivyādha tau dāśarathī laghvastro niśitaiḥ śaraiḥ //
Rām, Yu, 67, 36.2 brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām //
Rām, Yu, 67, 39.2 ādekṣyāvo mahāvegān astrān āśīviṣopamān //
Rām, Yu, 67, 41.2 evaṃ nigūḍho 'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ //
Rām, Yu, 72, 12.2 astraṃ brahmaśiraḥ prāptaṃ kāmagāśca turaṃgamāḥ //
Rām, Yu, 75, 29.2 ubhāvapi suvikrāntau sarvaśastrāstrakovidau //
Rām, Yu, 76, 22.1 astrāṇyastravidāṃ śreṣṭhau darśayantau punaḥ punaḥ /
Rām, Yu, 76, 22.1 astrāṇyastravidāṃ śreṣṭhau darśayantau punaḥ punaḥ /
Rām, Yu, 78, 6.3 avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan //
Rām, Yu, 78, 20.1 susaṃrabdhastu saumitrir astraṃ vāruṇam ādade /
Rām, Yu, 78, 28.1 tad aindram astraṃ saumitriḥ saṃyugeṣvaparājitam /
Rām, Yu, 78, 32.3 aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā //
Rām, Yu, 81, 23.2 mohitāḥ paramāstreṇa gāndharveṇa mahātmanā //
Rām, Yu, 81, 27.1 divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān /
Rām, Yu, 81, 34.2 etad astrabalaṃ divyaṃ mama vā tryambakasya vā //
Rām, Yu, 81, 35.2 astreṣu śastreṣu jitaklamaśca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ //
Rām, Yu, 87, 7.1 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam /
Rām, Yu, 87, 29.2 ubhau cāstravidāṃ mukhyāvubhau yuddhe viceratuḥ //
Rām, Yu, 87, 33.1 atha mantrān api japan raudram astram udīrayan /
Rām, Yu, 87, 36.2 lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat //
Rām, Yu, 87, 36.2 lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat //
Rām, Yu, 87, 38.1 nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 87, 38.2 āsuraṃ sumahāghoram anyad astraṃ samādade //
Rām, Yu, 87, 43.1 āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ /
Rām, Yu, 87, 43.2 sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ //
Rām, Yu, 87, 46.1 te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ /
Rām, Yu, 87, 47.1 tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 88, 1.1 tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 88, 1.2 krodhaṃ ca dviguṇaṃ cakre krodhāccāstram anantaram //
Rām, Yu, 88, 2.1 mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ /
Rām, Yu, 88, 5.1 tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ /
Rām, Yu, 88, 5.1 tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ /
Rām, Yu, 88, 5.2 jaghāna paramāstreṇa gāndharveṇa mahādyutiḥ //
Rām, Yu, 88, 6.1 tasmin pratihate 'stre tu rāghaveṇa mahātmanā /
Rām, Yu, 88, 6.2 rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat //
Rām, Yu, 88, 10.1 tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 90, 14.2 astraṃ rākṣasarājasya jaghāna paramāstravit //
Rām, Yu, 90, 14.2 astraṃ rākṣasarājasya jaghāna paramāstravit //
Rām, Yu, 90, 15.1 astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākṣasādhipaḥ /
Rām, Yu, 90, 19.2 astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham //
Rām, Yu, 90, 22.1 astre pratihate kruddho rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 92, 24.2 rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ //
Rām, Yu, 92, 25.1 prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ /
Rām, Yu, 93, 3.1 vimuktam iva māyābhir astrair iva bahiṣkṛtam /
Rām, Yu, 96, 25.1 tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ /
Rām, Yu, 97, 2.1 visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho /
Rām, Utt, 15, 25.1 āgneyam astraṃ sa tato mumoca dhanado raṇe /
Rām, Utt, 15, 25.2 vāruṇena daśagrīvastad astraṃ pratyavārayat //
Rām, Utt, 21, 21.2 musalāni śilāvṛkṣānmumocāstrabalād balī //
Rām, Utt, 21, 22.1 tāṃstu sarvān samākṣipya tad astram apahatya ca /
Rām, Utt, 21, 26.1 tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke /
Rām, Utt, 25, 12.2 astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe //
Rām, Utt, 31, 3.2 bahiṣkṛtā varāstraiśca bahavo nirjitā nṛpāḥ //
Rām, Utt, 91, 6.1 tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam /
Saundarānanda
SaundĀ, 17, 38.2 kāyasvabhāvādhigatair bibheda yogāyudhāstrair aśubhāpṛṣatkaiḥ //
Agnipurāṇa
AgniPur, 5, 7.2 rāmo gato 'straśastrāṇi śikṣitastāḍakāntakṛt //
AgniPur, 5, 8.1 mārīcaṃ mānavāstreṇa mohitaṃ dūrato 'nayat /
AgniPur, 6, 36.2 aiṣikāstreṇa śaraṇaṃ prāpto devān vihāyasaḥ //
AgniPur, 10, 24.1 rāmaḥ śastraistamastraiś ca vavardha jalado yathā /
AgniPur, 12, 33.2 sāṃdīpaneś ca śastrāstraṃ jñātvā tadbālakaṃ dadau //
AgniPur, 12, 49.1 jṛmbhate śaṅkare naṣṭe jṛmbhaṇāstreṇa viṣṇunā /
AgniPur, 14, 7.2 bhīṣmo 'straiḥ pāṇḍavaṃ sainyaṃ daśāhobhirnyapātayat //
AgniPur, 14, 8.2 śikhaṇḍī drupadokto 'strair vavarṣa jalado yathā //
AgniPur, 14, 9.1 hastyaśvarathapādātamanyonyāstranipātitam /
AgniPur, 14, 22.2 śiromaṇiṃ tu jagrāha aiṣikāstreṇa tasya ca //
AgniPur, 14, 23.1 aśvatthāmāstranirdagdhaṃ jīvayāmāsa vai hariḥ /
AgniPur, 15, 10.2 taddhanustāni cāstrāṇi sa rathaste ca vājinaḥ //
AgniPur, 16, 8.2 utsādayiṣyati mlecchān gṛhītāstraḥ kṛtāyudhaḥ //
AgniPur, 248, 3.1 tatra śastrāstrasampattyā dvividhaṃ parikīrtitaṃ /
Amarakośa
AKośa, 2, 549.1 āyudhaṃ tu praharaṇaṃ śastramastramathāstriyau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 55.1 astraṃ makaraketor yā puruṣārtho balasya yā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 109.2 śāstreṣu cāstraśastreṣu buddhir asya vinīyata //
BKŚS, 15, 73.2 hastapādāstramitrasya paṅgor iva mudhā vadhaḥ //
BKŚS, 19, 8.2 nāgeṣur iva karṇāstraḥ kirīṭāgraṃ kirīṭinaḥ //
BKŚS, 20, 415.1 śatāni pañca nāgānām abhyastāstraniṣādinām /
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
DKCar, 2, 8, 246.0 abhijanasya śuddhidarśanam asādhāraṇaṃ buddhinaipuṇam atimānuṣaṃ prāṇabalam aparimāṇamaudāryam atyāścaryamastrakauśalam analpaṃ śilpajñānam anugrahārdraṃ cetaḥ tejaścāpyaviṣahyamabhyamitrīṇam //
Harivaṃśa
HV, 10, 26.1 āgneyam astraṃ labdhvā ca bhārgavāt sagaro nṛpaḥ /
HV, 10, 36.2 adhyāpya vedaśāstrāṇi tato 'straṃ pratyapādayat /
HV, 10, 37.1 sa tenāstrabalenājau balena ca samanvitaḥ /
HV, 15, 51.1 astrāṇi na prayojyāni na praveśyaś ca saṃgaraḥ /
HV, 15, 59.1 tataḥ saṃsargam āgamya balenāstrabalena ca /
HV, 15, 60.1 sa mayāstrapratāpena nirdagdho raṇamūrdhani /
HV, 20, 33.1 tena brahmaśiro nāma paramāstraṃ mahātmanā /
HV, 29, 19.2 mithilām abhito rājañ jaghāna paramāstravit //
Kirātārjunīya
Kir, 3, 17.1 labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ /
Kir, 3, 46.1 savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ /
Kir, 6, 40.2 avipakṣam astram aparaṃ katamad vijayāya yūyam iva cittabhuvaḥ //
Kir, 9, 50.2 yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya //
Kir, 13, 26.1 paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu /
Kir, 13, 62.1 astravedam adhigamya tattvataḥ kasya ceha bhujavīryaśālinaḥ /
Kir, 13, 67.1 astravedavid ayaṃ mahīpatiḥ parvatīya iti māvajīgaṇaḥ /
Kir, 16, 24.1 aprākṛtasyāhavadurmadasya nivāryam asyāstrabalena vīryam /
Kir, 16, 25.2 prasvāpanāstraṃ drutam ājahāra dhvāntaṃ ghanānaddha ivārdharātraḥ //
Kir, 16, 29.1 kṛtāntadurvṛtta ivāpareṣāṃ puraḥ pratidvandvini pāṇḍavāstre /
Kir, 16, 34.1 pṛthagvidhāny astravirāmabuddhāḥ śastrāṇi bhūyaḥ pratipedire te /
Kir, 16, 36.1 mahāstradurge śithilaprayatnaṃ digvāraṇeneva pareṇa rugṇe /
Kir, 16, 49.1 sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya ivāpavargam /
Kir, 16, 49.2 anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ //
Kir, 16, 54.2 pinākinā hūtamahāmbuvāham astraṃ punaḥ pāśabhṛtaḥ praṇinye //
Kir, 16, 63.1 iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim /
Kir, 16, 64.2 astreṣu bhūtapatināpahṛteṣu jiṣṇur varṣiṣyatā dinakṛteva jaleṣu lokaḥ //
Kir, 17, 1.1 athāpadām uddharaṇakṣameṣu mitreṣv ivāstreṣu tirohiteṣu /
Kir, 17, 34.1 astraiḥ samānām atirekiṇīṃ vā paśyanīṣūṇām api tasya śaktim /
Kir, 18, 44.2 jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa //
Kir, 18, 46.2 avitathaphalam āśirvādam āropayanto vijayi vividham astraṃ lokapālā viteruḥ //
Kumārasaṃbhava
KumSaṃ, 1, 31.2 kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātha vayaḥ prapede //
KumSaṃ, 2, 64.2 sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakham upatasthe prāñjaliḥ puṣpadhanvā //
KumSaṃ, 3, 12.1 sarvaṃ sakhe tvayy upapannam etad ubhe mamāstre kuliśaṃ bhavāṃś ca /
KumSaṃ, 3, 19.1 tasmin surāṇāṃ vijayābhyupāye tavaiva nāmāstragatiḥ kṛtī tvam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 106.1 tvayā nīlotpalaṃ karṇe smareṇāstraṃ śarāsane /
Kāvyālaṃkāra
KāvyAl, 1, 3.1 adhanasyeva dātṛtvaṃ klībasyevāstrakauśalam /
Kūrmapurāṇa
KūPur, 1, 15, 45.1 tāni taṃ puruṣaṃ prāpya catvāryastrāṇi vaiṣṇavam /
KūPur, 1, 15, 55.2 dhyātvā paśupaterastraṃ sasarja ca nanāda ca //
KūPur, 1, 15, 56.2 na hānimakarodastraṃ yathā devasya śūlinaḥ //
KūPur, 1, 15, 57.1 dṛṣṭvā parāhataṃ tvastraṃ prahrādo bhāgyagauravāt /
KūPur, 1, 21, 55.1 śūro 'straṃ prāhiṇod raudraṃ śūrasenastu vāruṇam /
KūPur, 1, 21, 56.2 bhañjayāmāsa śūlena tānyastrāṇi sa dānavaḥ //
KūPur, 2, 44, 6.1 sa dagdhvā sakalaṃ sattvamastraṃ brahmaśiro mahat /
Liṅgapurāṇa
LiPur, 1, 2, 49.1 erakāstrabalenaiva gamanaṃ svecchayaiva tu /
LiPur, 1, 24, 68.2 tatra vedaśiro nāma astraṃ tatpārameśvaram //
LiPur, 1, 36, 51.3 sasarja ca punastasmai sarvāstrāṇi samantataḥ //
LiPur, 1, 41, 12.2 viśveśvarastu viśvātmā cāstraṃ pāśupataṃ tathā //
LiPur, 1, 69, 86.1 tyaktvā ca mānuṣaṃ rūpaṃ jarakāstracchalena tu /
LiPur, 1, 85, 76.1 ākāro netramastraṃ tu yakāraḥ parikīrtitaḥ /
LiPur, 1, 98, 14.2 daṇḍaṃ śārṅgaṃ tavāstraṃ ca labdhaṃ daityaiḥ prasādataḥ //
LiPur, 1, 98, 172.2 śāntasya cāstraṃ śāntaḥ syācchāntenāstreṇa kiṃ phalam //
LiPur, 1, 98, 172.2 śāntasya cāstraṃ śāntaḥ syācchāntenāstreṇa kiṃ phalam //
LiPur, 1, 98, 173.1 śāntasya samare cāstraṃ śāntireva tapasvinām /
LiPur, 1, 107, 43.2 nihatya tvāṃ śivāstreṇa tyajāmyetatkalevaram //
LiPur, 1, 107, 45.2 śakraṃ cakre matiṃ hantum atharvāstreṇa mantravit //
LiPur, 1, 107, 46.2 atharvāstraṃ tatastasmai sasarja ca nanāda ca //
LiPur, 1, 107, 49.1 atharvāstraṃ tadā tasya saṃhṛtaṃ candrakeṇa tu /
LiPur, 2, 21, 14.1 astrāyāgniśikhābhāya iti dikṣu pravinyaset /
LiPur, 2, 21, 31.1 lokapālāṃstathāstreṇa pūrvādyānpūjayet pṛthak /
LiPur, 2, 22, 12.1 oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃ bhūr bhuvaḥ svaḥ jvālāmālinīśikhāyai oṃ mahaḥ maheśvarāya kavacāya oṃ janaḥ śivāya netrebhyaḥ oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
LiPur, 2, 22, 36.2 astrodakena caivārghyamarghyadravyasamanvitam //
LiPur, 2, 22, 53.1 sarve vidyutprabhāḥ śāntā raudramastraṃ prakīrtitam /
LiPur, 2, 23, 24.5 oṃ tapas tāpanāya astrāya namaḥ /
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 18.1 pṛthakpṛthaṅmūlenārghyaṃ dhūpaṃ dattvācamanīyaṃ ca teṣāmapi dhenumudrāṃ ca darśayitvā kavacenāvaguṇṭhyāstreṇa rakṣāṃ ca vidhāya dravyaśuddhiṃ kuryāt //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 20.1 agre sāmānyārghyapātraṃ payasāpūrya gandhapuṣpādinā saṃhitayābhimantrya dhenumudrāṃ dattvā kavacenāvaguṇṭhyāstreṇa rakṣayet /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 89.1 abhimantrya dhenumudrāpradarśanakavacāvaguṇṭhanāstreṇa rakṣām /
LiPur, 2, 26, 19.2 śarāsanaṃ pāśupataṃ tathāstraṃ daṇḍaṃ ca khaṭvāṅgamathāpare ca //
LiPur, 2, 50, 34.1 māyūrāstreṇa nābhyāṃ tu jvalanaṃ dīpayettataḥ /
Matsyapurāṇa
MPur, 6, 12.2 bāṇaḥ sahasrabāhuś ca sarvāstragaṇasaṃyutaḥ //
MPur, 23, 38.1 sahaiva jagmuśca gaṇeśakādyā viṃśaccatuḥṣaṣṭigaṇāstrayuktāḥ /
MPur, 23, 41.1 sa somamevābhyagamatpinākī gṛhītadīptāstraviśālavahniḥ /
MPur, 23, 42.1 aśeṣasattvakṣayakṛtpravṛddhas tīkṣṇāyudhāstrajvalanaikarūpaḥ /
MPur, 23, 43.2 rudraḥ kopādbrahmaśīrṣaṃ mumoca somo'pi somāstramamoghavīryam //
MPur, 23, 44.2 tadastrayugmaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmaho 'pi //
MPur, 24, 24.2 budhaputreṇa vāyavyam astraṃ muktvā yaśo'rthinā //
MPur, 55, 17.1 ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo'bhipūjyaḥ /
MPur, 93, 56.2 astrāṇi sarvaśastrāṇi rājāno vāhanāni ca //
MPur, 135, 70.1 yamo gadāstro varuṇaśca bhāskarastathā kumāro'marakoṭisaṃyutaḥ /
MPur, 135, 74.2 tato'pakṛṣṭe ca tamaḥprabhāve astraprabhāve ca vivardhamāne //
MPur, 146, 39.2 yo nāstraśastrairvadhyatvaṃ gacchettridivavāsinām //
MPur, 146, 44.1 sa jātamātra evābhūtsarvaśastrāstrapāragaḥ /
MPur, 148, 20.1 avadhyaḥ sarvabhūtānāmastrāṇāṃ ca mahaujasām /
MPur, 148, 44.2 nānāyudhapraharaṇā nānāśastrāstrapāragāḥ //
MPur, 148, 78.1 ādriyantāṃ ca śastrāṇi pūjyantāmastradevatāḥ /
MPur, 150, 32.2 nigrāhya grasanaḥ senāṃ visṛjannastravṛṣṭayaḥ //
MPur, 150, 86.2 khaḍgāstro nirṛtirdevo niśācarabalānugaḥ //
MPur, 150, 88.2 sa dṛṣṭvā coditāṃ senāṃ bhallanānāstrabhīṣaṇām //
MPur, 150, 96.1 dhyātvāstraṃ gāruḍaṃ divyaṃ bāṇaṃ saṃdhāya kārmuke /
MPur, 150, 98.1 tato jvālākulaṃ vyoma cakārāstraṃ samantataḥ /
MPur, 150, 104.1 iti vyavasya durdharṣā nānāśastrāstrapāṇayaḥ /
MPur, 150, 111.2 tato nānāstravarṣeṇa dānavānāṃ mahācamūm //
MPur, 150, 113.2 astraṃ cakāra sāvitramulkāsaṃghātamaṇḍitam //
MPur, 150, 114.1 vijṛmbhatyatha sāvitre paramāstre pratāpini /
MPur, 150, 115.1 tato'straṃ visphuliṅgāṅkaṃ tamaḥ kṛtsnaṃ vyanāśayat /
MPur, 150, 117.1 śastrairamarṣānnirmuktairbhujaṃgāstraṃ vinoditam /
MPur, 150, 135.1 cakre somāstraniḥsṛṣṭaṃ himasaṃghātakaṇṭakam /
MPur, 150, 135.2 vāyavyaṃ cāstramatulaṃ candraścakre dvitīyakam //
MPur, 150, 137.1 na śekuścalituṃ padbhyāṃ nāstrāṇyādātumeva ca /
MPur, 150, 141.1 bho bhoḥ śṛṅgāriṇaḥ śarāḥ sarve śastrāstrapāragāḥ /
MPur, 150, 155.2 saṃcārāstreṇa saṃdhāya bāṇamekaṃ sasarja saḥ //
MPur, 150, 156.2 saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam //
MPur, 150, 157.2 matvā surānsvakāneva jaghne ghorāstralāghavāt //
MPur, 150, 163.2 sarvāstravāraṇaṃ muñca brāhmamastraṃ tvarānvitaḥ //
MPur, 150, 163.2 sarvāstravāraṇaṃ muñca brāhmamastraṃ tvarānvitaḥ //
MPur, 150, 165.2 tato'stratejasā vyāptaṃ trailokyaṃ sacarācaram //
MPur, 150, 166.2 saṃcarāstraṃ ca saṃśāntaṃ svayamāyodhane babhau //
MPur, 150, 167.1 tasminpratihate hyastre bhraṣṭatejā divākaraḥ /
MPur, 150, 190.2 jaghne sa koṭīḥ saṃkruddhaścitrāstrairastrakovidaḥ //
MPur, 150, 190.2 jaghne sa koṭīḥ saṃkruddhaścitrāstrairastrakovidaḥ //
MPur, 150, 191.2 saṃkruddhāvaśvinau devau citrāstrakavacojjvalau //
MPur, 150, 196.1 tāvapyastraiścichidatuḥ śitaistairdaityasāyakān /
MPur, 150, 201.1 vajrāstraṃ tu prakurvāte dānavendranivāraṇam /
MPur, 150, 204.1 nārāyaṇāstraṃ balavānmumoca raṇamūrdhani /
MPur, 150, 204.2 vajrāstraṃ śamayāmāsa dānavendro'stratejasā //
MPur, 150, 204.2 vajrāstraṃ śamayāmāsa dānavendro'stratejasā //
MPur, 150, 205.1 tasminpraśānte vajrāstre kālanemiranantaram /
MPur, 150, 214.1 divyanānāstratīkṣṇārcir āruhyāgāt surānsvayam /
MPur, 150, 221.2 nijaghnurvividhairastraiste tam āyāntam āhave //
MPur, 151, 6.1 apare dānavendrāstu yattā nānāstrapāṇayaḥ /
MPur, 151, 9.1 tānyastrāṇi prayuktāni śarīraṃ viviśurhareḥ /
MPur, 151, 24.2 raudrāstramabhisaṃdhāya tasminbāṇaṃ mumoca ha //
MPur, 151, 25.1 tato'stratejasā sarvaṃ vyāptaṃ lokaṃ carācaram /
MPur, 151, 26.2 dṛṣṭvā tadastramāhātmyaṃ senanīr grasano'suraḥ //
MPur, 151, 27.1 brāhmamastraṃ cakārāsau sarvāstravinivāraṇam /
MPur, 151, 27.1 brāhmamastraṃ cakārāsau sarvāstravinivāraṇam /
MPur, 151, 27.2 tena tatpraśamaṃ yātaṃ raudrāstraṃ lokaghasmaram //
MPur, 151, 28.1 astre pratihate tasminviṣṇurdānavasūdanaḥ /
MPur, 151, 28.2 kāladaṇḍāstramakarotsarvalokabhayaṃkaram //
MPur, 151, 30.1 tadastramugraṃ dṛṣṭvā tu dānavā yuddhadurmadāḥ /
MPur, 151, 30.2 cakrurastrāṇi divyāni nānārūpāṇi saṃyuge //
MPur, 151, 31.1 nārāyaṇāstraṃ grasano gṛhītvā cakraṃ nimiḥ svāstravaraṃ mumoca /
MPur, 151, 31.1 nārāyaṇāstraṃ grasano gṛhītvā cakraṃ nimiḥ svāstravaraṃ mumoca /
MPur, 151, 31.2 aiṣīkamastraṃ ca cakāra jambhastatkāladaṇḍāstranivāraṇāya //
MPur, 151, 31.2 aiṣīkamastraṃ ca cakāra jambhastatkāladaṇḍāstranivāraṇāya //
MPur, 151, 32.1 yāvanna saṃdhyā na daśāṃ prayānti daityeśvarāścāstranivāraṇāya /
MPur, 151, 33.1 anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam /
MPur, 151, 33.1 anantaraṃ śāntamabhūttadastraṃ daityāstrayogeṇa tu kāladaṇḍam /
MPur, 152, 3.1 tānastrāndānavairmuktāṃścitrayodhī janārdanaḥ /
MPur, 152, 4.2 astrāṇyādātumabhavannasamarthā yadā raṇe //
MPur, 152, 20.2 vadanaṃ pūrayāmāsa divyairastrairmahābalaḥ //
MPur, 152, 21.2 pidhāya vadanaṃ divyairdivyāstraparimantritaiḥ //
MPur, 152, 23.2 mahiṣāsura mattastvaṃ vadhaṃ nāstrairihārhasi //
MPur, 153, 32.1 mumucuḥ saṃhatāḥ sarve citraśastrāstrasaṃhatim /
MPur, 153, 83.1 dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam /
MPur, 153, 84.2 muñcadbhiradbhutākārairastravṛṣṭiṃ samantataḥ //
MPur, 153, 85.1 athāstravṛṣṭyā daityānāṃ hanyamānā mahācamūḥ /
MPur, 153, 86.1 vyākulo'pi svayaṃ daityaḥ sahasrākṣāstrapīḍitaḥ /
MPur, 153, 87.1 athāstraṃ mausalaṃ nāma mumoca ditinandanaḥ /
MPur, 153, 88.2 gandharvanagaraṃ teṣu gandharvāstravinirmitam //
MPur, 153, 89.1 gāndharvamastraṃ saṃdhāya surasainyeṣu cāparam /
MPur, 153, 90.2 tataḥ surādhipastvāṣṭramastraṃ ca samudīrayat //
MPur, 153, 93.1 śailāstraṃ mumuce jambho yantrasaṃghātatāḍanam /
MPur, 153, 95.1 yantrāṇi tilaśaḥ kṛtvā śailāstraṃ paramūrdhasu /
MPur, 153, 96.1 tato vajrāstram akarotsahasrākṣaḥ puraṃdaraḥ /
MPur, 153, 97.1 tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ /
MPur, 153, 97.2 aiṣīkamastramakarodabhīto'tiparākramaḥ //
MPur, 153, 98.1 aiṣīkeṇāgamannāśaṃ vajrāstraṃ śakravallabham /
MPur, 153, 98.2 vijṛmbhatyatha caiṣīke paramāstre'tidurdhare //
MPur, 153, 100.1 āgneyamastramakarodbalavānpākaśāsanaḥ /
MPur, 153, 100.2 tenāstreṇa tadastraṃ ca babhraṃśe tadanantaram //
MPur, 153, 100.2 tenāstreṇa tadastraṃ ca babhraṃśe tadanantaram //
MPur, 153, 101.1 tasminpratihate cāstre pāvakāstraṃ vyajṛmbhata /
MPur, 153, 101.1 tasminpratihate cāstre pāvakāstraṃ vyajṛmbhata /
MPur, 153, 102.2 vāruṇāstraṃ mumocātha śamanaṃ pāvakārciṣām //
MPur, 153, 105.1 śāntamāgneyamastraṃ tatpravilokya surādhipaḥ /
MPur, 153, 105.2 vāyavyam astram akaronmeghasaṃghātanāśanam //
MPur, 153, 106.1 vāyavyāstrabalenātha nirdhūte meghamaṇḍale /
MPur, 153, 114.2 astraṃ trailokyadurdharṣaṃ nārasiṃhaṃ mumoca ha //
MPur, 153, 117.2 tato'straṃ gāruḍaṃ cakre śakraścārubhujastadā //
MPur, 153, 125.2 mā śakra mohamāgaccha kṣipramastraṃ smara prabho //
MPur, 153, 126.2 nārāyaṇāstraṃ prayato mumocāsuravakṣasi //
MPur, 153, 127.3 tato nārāyaṇāstraṃ tatpapātāsuravakṣasi /
MPur, 153, 127.4 mahāstrabhinnahṛdayaḥ susrāva rudhiraṃ ca saḥ //
MPur, 153, 128.2 tadastratejasā tasya rūpaṃ daityasya nāśitam //
MPur, 153, 132.1 tairastrairdānavairmuktairdevānīkeṣu bhīṣaṇaiḥ /
MPur, 153, 144.2 yamo'pi nirṛtiścāpi divyāstrāṇi mahābalāḥ //
MPur, 153, 145.2 astrāṇi vyarthatāṃ jagmurdevānāṃ dānavānprati //
MPur, 153, 147.1 daityāstrabhinnasarvāṅgā hyakiṃcitkaratāṃ gatāḥ /
MPur, 153, 148.3 viṣṇunā coditaḥ śakraḥ sasmārāstraṃ mahaujasam //
MPur, 153, 151.1 athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata /
MPur, 153, 152.1 tatastu tasyāstravarābhimantritaḥ śaro'rdhacandrapratimo mahāraṇe /
MPur, 153, 158.1 sarvāyudhapariṣkāraḥ sarvāstraparirakṣitaḥ /
MPur, 153, 159.2 jambhāstrakṣatasarvāṅgaṃ tyaktvairāvatadantinam //
MPur, 153, 165.1 tato jajvalurastrāṇi tato'kampata vāhinī /
MPur, 153, 168.1 astrāṇi tejāṃsi dhanāni dhairyaṃ senābalaṃ vīryaparākramau ca /
MPur, 153, 196.2 jaghānāstrairasaṃkhyeyairdaityendro 'mitavikramaḥ //
MPur, 153, 212.2 yakṣarākṣasagandharvā divyanānāstrapāṇayaḥ //
MPur, 153, 213.2 na cāstrāṇyasya sajanti gātre vajrācalopame //
MPur, 154, 207.2 cūtāṅkurāstraṃ sasmāra bhagavānpākaśāsanaḥ //
MPur, 154, 534.1 bahupādā bahubhujā divyanānāstrapāṇayaḥ /
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 154, 570.0 bhīmamūrtyānanenāsti kṛtyaṃ girau ya eṣo'strajñena kiṃ vadhyate //
MPur, 156, 37.1 meḍhre vajrāstramādāya dānavaṃ tamasūdayat /
MPur, 159, 36.2 vikośāstrapariṣkārāṃ varmanirmaladarśanām //
MPur, 160, 15.2 kumārasya vyathā nābhūddaityāstranihatasya tu //
MPur, 160, 17.1 tato'strairvārayāmāsa dānavānāmanīkinīm /
MPur, 161, 13.1 na cāstreṇa na śastreṇa giriṇā pādapena ca /
MPur, 162, 18.2 cikṣepāstrāṇi siṃhasya roṣādvyākulalocanaḥ //
MPur, 162, 19.1 sarvāstrāṇāmatha jyeṣṭhaṃ daṇḍamantraṃ sudāruṇam /
MPur, 162, 22.2 tathāpratihatāṃ śaktiṃ krauñcamastraṃ tathaiva ca //
MPur, 162, 23.1 astraṃ brahmaśiraścaiva somāstraṃ śiśiraṃ tathā /
MPur, 162, 23.1 astraṃ brahmaśiraścaiva somāstraṃ śiśiraṃ tathā /
MPur, 162, 25.1 gāndharvamastraṃ dayitamasiratnaṃ ca nandakam /
MPur, 162, 25.2 prasvāpanaṃ pramathanaṃ vāruṇaṃ cāstramuttamam /
MPur, 162, 25.3 astraṃ pāśupataṃ caiva yasyāpratihatā gatiḥ //
MPur, 162, 26.1 astraṃ hayaśiraścaiva brāhmamastraṃ tathaiva ca /
MPur, 162, 26.1 astraṃ hayaśiraścaiva brāhmamastraṃ tathaiva ca /
MPur, 162, 26.2 nārāyaṇāstramaindraṃ ca sārpamastraṃ tathādbhutam //
MPur, 162, 26.2 nārāyaṇāstramaindraṃ ca sārpamastraṃ tathādbhutam //
MPur, 162, 27.1 paiśācamastramajitaṃ śoṣadaṃ śāmanaṃ tathā /
MPur, 162, 28.1 etānyastrāṇi divyāni hiraṇyakaśipustadā /
MPur, 162, 29.1 astraiḥ prajvalitaiḥ siṃhamāvṛṇodasurottamaḥ /
MPur, 162, 36.1 kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau /
MPur, 162, 37.1 tairhanyamāno'pi mahāstrajālair mahābalair daityagaṇaiḥ sametaiḥ /
MPur, 173, 4.2 divyāstratūṇīradharaṃ payodharavināditam //
MPur, 175, 9.1 te'straśūlapramathitāḥ parighairbhinnamastakāḥ /
MPur, 175, 13.2 tāmasenāstrajālena tamobhūtam athākarot //
Meghadūta
Megh, Pūrvameghaḥ, 43.2 prāleyāstraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ pratyāvṛttastvayi kararudhi syād analpābhyasūyaḥ //
Suśrutasaṃhitā
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 29, 15.1 nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstram eva ca /
Tantrākhyāyikā
TAkhy, 1, 441.1 anyathā tvām āgneyāstrapratāpitam anekavaḍavāmukhasahasraparikṣīṇatoyaṃ sadyaḥ kariṣyāmīti //
Viṣṇupurāṇa
ViPur, 1, 16, 2.2 dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam //
ViPur, 1, 22, 63.2 puruṣāvyākṛtamayaṃ bhūṣaṇāstrasvarūpavat //
ViPur, 1, 22, 64.2 bhūṣaṇāstrasvarūpasthaṃ yad etad akhilaṃ jagat /
ViPur, 1, 22, 74.1 astrabhūṣaṇasaṃsthānasvarūpaṃ rūpavarjitaḥ /
ViPur, 4, 3, 37.1 kṛtopanayanaṃ cainam aurvo vedaśāstrāṇy astraṃ cāgneyaṃ bhārgavākhyam adhyāpayāmāsa //
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 9, 9.1 rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣamahāsurabalaṃ niṣūditam //
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
ViPur, 5, 21, 19.2 astrārthaṃ jagmaturvīrau baladevajanārdanau //
ViPur, 5, 21, 23.1 astragrāmamaśeṣaṃ ca proktamātramavāpya tau /
ViPur, 5, 21, 25.1 gṛhītāstrau tatastau tu sārghapātro mahodadhiḥ /
ViPur, 5, 22, 14.2 astrāṇyanekarūpāṇi yadarātiṣu muñcati //
ViPur, 5, 29, 21.1 śastrāstravarṣaṃ muñcantaṃ taṃ bhaumaṃ narakaṃ balī /
ViPur, 5, 30, 55.2 mumucustridaśāḥ sarve astraśastrāṇyanekaśaḥ //
ViPur, 5, 30, 56.1 ekaikaṃ śastram astraṃ ca devairmuktaṃ sahasradhā /
ViPur, 5, 30, 65.1 chinneṣvaśeṣabāṇeṣu śastreṣvastreṣu ca tvaran /
ViPur, 5, 33, 9.2 tatas taṃ pannagāstreṇa babandha yadunandanam //
ViPur, 5, 33, 22.2 cukṣubhuḥ sakalā lokāḥ yatrāstrāṃśupratāpitāḥ //
ViPur, 5, 33, 24.1 jṛmbhaṇāstreṇa govindo jṛmbhayāmāsa śaṃkaram /
ViPur, 5, 33, 26.1 garuḍakṣatavāhaśca pradyumnāstranipīḍitaḥ /
ViPur, 5, 33, 33.1 mumucāte tathāstrāṇi bāṇakṛṣṇau jigīṣayā /
ViPur, 5, 33, 34.1 chidyamāneṣvaśeṣeṣu śareṣvastre ca sīdati /
ViPur, 5, 34, 40.2 samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau //
ViPur, 5, 34, 41.1 śastrāstramokṣacaturaṃ dagdhvā tadbalam ojasā /
ViPur, 5, 38, 22.2 na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ //
ViPur, 5, 38, 45.1 astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama /
Śatakatraya
ŚTr, 2, 32.2 kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 6.2 dhāryāddhvajāstrapāṇyaṅkamaulibhūṣaṇabhṛnnibhāḥ //
AbhCint, 2, 142.2 puṣpāṇyasyeṣucāpāstrāṇyarī śambaraśūrpakau //
AbhCint, 2, 154.1 gaurī gāndhārī sarvāstramahājvālā ca mānavī /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 19.2 astraṃ brahmaśiro mene ātmatrāṇaṃ dvijātmajaḥ //
BhāgPur, 1, 7, 27.2 vetthedaṃ droṇaputrasya brāhmam astraṃ pradarśitam /
BhāgPur, 1, 7, 28.1 na hy asyānyatamaṃ kiṃcid astraṃ pratyavakarśanam /
BhāgPur, 1, 7, 28.2 jahy astrateja unnaddham astrajño hy astratejasā //
BhāgPur, 1, 7, 28.2 jahy astrateja unnaddham astrajño hy astratejasā //
BhāgPur, 1, 7, 28.2 jahy astrateja unnaddham astrajño hy astratejasā //
BhāgPur, 1, 7, 29.3 spṛṣṭvāpastaṃ parikramya brāhmaṃ brāhmāstraṃ saṃdadhe //
BhāgPur, 1, 7, 31.1 dṛṣṭvāstratejastu tayos trīṃ lokān pradahan mahat /
BhāgPur, 1, 7, 44.2 astragrāmaśca bhavatā śikṣito yadanugrahāt //
BhāgPur, 1, 8, 11.3 apāṇḍavam idaṃ kartuṃ drauṇerastram abudhyata //
BhāgPur, 1, 8, 12.2 ātmano 'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ //
BhāgPur, 1, 8, 13.2 sudarśanena svāstreṇa svānāṃ rakṣāṃ vyadhādvibhuḥ //
BhāgPur, 1, 8, 15.1 yadyapyastraṃ brahmaśirastvamoghaṃ cāpratikriyam /
BhāgPur, 1, 8, 24.2 mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ //
BhāgPur, 1, 8, 24.2 mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ //
BhāgPur, 1, 12, 7.2 dadarśa puruṣaṃ kaṃciddahyamāno 'stratejasā //
BhāgPur, 1, 12, 11.1 astratejaḥ svagadayā nīhāram iva gopatiḥ /
BhāgPur, 1, 15, 12.1 yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṃ me /
BhāgPur, 1, 15, 16.2 astrāṇyamoghamahimāni nirūpitāni nopaspṛśurnṛharidāsam ivāsurāṇi //
BhāgPur, 1, 16, 16.1 ātmānaṃ ca paritrātam aśvatthāmno 'stratejasaḥ /
BhāgPur, 1, 18, 1.2 yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ /
BhāgPur, 3, 2, 20.2 netraiḥ pibanto nayanābhirāmaṃ pārthāstrapūtaḥ padam āpur asya //
BhāgPur, 3, 15, 35.1 teṣām itīritam ubhāv avadhārya ghoraṃ taṃ brahmadaṇḍam anivāraṇam astrapūgaiḥ /
BhāgPur, 3, 19, 22.2 sudarśanāstraṃ bhagavān prāyuṅkta dayitaṃ tripāt //
BhāgPur, 4, 5, 10.2 vitatya nṛtyatyuditāstradordhvajān uccāṭṭahāsastanayitnubhinnadik //
BhāgPur, 4, 5, 23.1 śastrair astrānvitair evam anirbhinnatvacaṃ haraḥ /
BhāgPur, 4, 10, 16.2 astraughaṃ vyadhamadbāṇairghanānīkamivānilaḥ //
BhāgPur, 4, 26, 26.2 kā devaraṃ vaśagataṃ kusumāstravegavisrastapauṃsnamuśatī na bhajeta kṛtye //
BhāgPur, 8, 6, 7.1 sudarśanādibhiḥ svāstrairmūrtimadbhirupāsitām /
BhāgPur, 10, 1, 6.1 drauṇyastravipluṣṭamidaṃ madaṅgaṃ santānabījaṃ kurupāṇḍavānām /
BhāgPur, 10, 4, 35.1 na tvaṃ vismṛtaśastrāstrānvirathānbhayasaṃvṛtān /
BhāgPur, 11, 5, 32.1 kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstrapārṣadam /
BhāgPur, 11, 12, 24.2 vivṛścya jīvāśayam apramattaḥ sampadya cātmānam atha tyajāstram //
BhāgPur, 11, 15, 30.1 madvibhūtīr abhidhyāyan śrīvatsāstravibhūṣitāḥ /
Bhāratamañjarī
BhāMañj, 1, 327.1 atyāśīviṣamastraṃ hi vijitapralayānalam /
BhāMañj, 1, 429.1 tataḥ kālena samprāptavidyaṃ śastrāstrakovidam /
BhāMañj, 1, 514.2 babhūva sarvaśastrāstravidyāvikramaśālinaḥ //
BhāMañj, 1, 611.2 jāmadagnya ivāśeṣaḥ śastrāstrajñānakovidaḥ //
BhāMañj, 1, 613.2 agniveśānmuneḥ prāpa yo 'stramāgneyamuttamam //
BhāMañj, 1, 618.1 śarīramātraśeṣo 'haṃ gṛhāṇāstrāṇi dakṣiṇām /
BhāMañj, 1, 619.2 dadau sarvaṃ dhanurvedaṃ vidyāstragrāmagumphitam //
BhāMañj, 1, 620.1 sa prāpya divyānyastrāṇi śiśumitraṃ mahīpatim /
BhāMañj, 1, 630.2 spardhamāno 'stravidyābhiḥ satataṃ savyasācinā //
BhāMañj, 1, 636.2 astrābhyāsaṃ svayaṃ cakre yenābhūddhanvināṃ varaḥ //
BhāMañj, 1, 649.2 astraṃ brahmaśirastasmai tatastoṣāddadau guruḥ //
BhāMañj, 1, 654.1 praviśya rājaputrāste lāghavenāstravidyayā /
BhāMañj, 1, 657.1 teṣāṃ tadastravaicitryaṃ dhṛtarāṣṭraṃ vicakṣuṣam /
BhāMañj, 1, 661.1 sa divyāstraprabhāvena sṛjanvahnijalānilān /
BhāMañj, 1, 667.2 cakārārjunadivyāstranirviśeṣamavajñayā //
BhāMañj, 1, 899.2 astraṃ prāduścakārogramāgneyaṃ tejasāṃ nidhiḥ //
BhāMañj, 1, 908.2 tatprītipūrvamāgneyamastrametatprayaccha me //
BhāMañj, 1, 910.1 ityuktvā sa dadau vidyāṃ pāvakāstraṃ vilokya ca /
BhāMañj, 1, 1339.2 pārtho 'bravīttaṃ bhagavandivyāstrāṇi hi santi me /
BhāMañj, 1, 1372.2 saha divyāstravarṣeṇa dhanaṃjayamapūrayat //
BhāMañj, 1, 1373.1 tadastrāṇi nivāryāśu pratyastraiḥ śvetavāhanaḥ /
BhāMañj, 1, 1392.1 astrāṇi pārtha dāsyāmi kāle te rudradarśinaḥ /
BhāMañj, 5, 35.2 vinā tu śatrukāntāstrairna tatkrodhāgninirvṛtiḥ //
BhāMañj, 5, 233.2 śastrāstravarṣagahanā kaṃ nāma na vimohayet //
BhāMañj, 5, 591.2 apyudyatāstraḥ strīrūpamekaṃ muktvā śikhaṇḍinam //
BhāMañj, 5, 624.1 tasmindivyarathārūḍhe dīptāstre bhāsuratviṣi /
BhāMañj, 5, 628.1 tatastadastravalayajvālāvalayitāmbare /
BhāMañj, 5, 631.2 dhṛto 'haṃ jāmadagnyāstrapātamūrchitamānasaḥ //
BhāMañj, 5, 632.1 tato mahāstranivahairahaṃ śiṣyaṃ pinākinaḥ /
BhāMañj, 5, 658.2 sarvāstraśastrakuśalo yakṣatulyaparākramaḥ //
BhāMañj, 5, 660.1 palāyamāne nyastāstre muktakeśe vivarmaṇi /
BhāMañj, 5, 663.2 mahāstradarśī satataṃ hantu māsena tadbalam /
BhāMañj, 5, 668.1 astraṃ pāśupataṃ ghoraṃ priyaṃ devasya dhūrjaṭeḥ /
BhāMañj, 6, 263.1 taṃ yudhyamānaṃ dīptāstraṃ varjayanto 'pi saṃgare /
BhāMañj, 6, 286.2 māhendramastraṃ vidadhe sarvalokakṣayakṣamam //
BhāMañj, 6, 287.1 tasmin udīrṇe sahasā mahāstre dīptatejasi /
BhāMañj, 6, 334.1 hateṣu teṣu kupitaḥ pradīptāstro dhanaṃjayaḥ /
BhāMañj, 6, 341.2 vimohaṃ vidadhe teṣāṃ mohanāstreṇa pārṣataḥ //
BhāMañj, 6, 342.1 droṇena svayamabhyetya jñānāstreṇa vināśite /
BhāMañj, 6, 342.2 mohanāstre kurupatiṃ bhīmastūrṇamupādravat //
BhāMañj, 6, 355.2 cakāra vimukhaṃ kopādraudreṇāstreṇa sātyakiḥ //
BhāMañj, 6, 362.2 śikhaṇḍinaṃ madrarājo divyairastrairavārayat //
BhāMañj, 6, 378.1 irāvatā nijāstraughairhanyamānasya rakṣasaḥ /
BhāMañj, 6, 413.2 saubhadrastāmasīṃ māyāṃ cichedārkāstratejasā //
BhāMañj, 6, 414.2 saṃsaktā gaganaṃ cakrurdivyāstradahanākulam //
BhāMañj, 6, 415.1 arjuno droṇamabhyetya mahāstragrāmaduḥsaham /
BhāMañj, 6, 415.2 vāyavyāstreṇa vidadhe jagatāṃ kṣobhavibhramam //
BhāMañj, 6, 416.1 samudīrya ca śailāstraṃ drauṇena kṣapite 'nale /
BhāMañj, 6, 465.1 udīrya ghoraṃ divyāstramabhyadhāvaddhanaṃjayam /
BhāMañj, 6, 466.1 vimānā iva gāṅgeyo mahāstraṃ saṃjahāra tat /
BhāMañj, 6, 490.2 samānīteṣu bhūpālairvyadhānmeghāstramarjunaḥ //
BhāMañj, 7, 9.2 upasthitaiḥ kṛtyakāle divyāstrairiva sevitaḥ //
BhāMañj, 7, 34.1 sa nihatyāstrajālena vīraḥ kuruvarūthinīm /
BhāMañj, 7, 52.1 tataḥ pravidadhe tvāṣṭraṃ mahāstraṃ vajrinandanaḥ /
BhāMañj, 7, 54.1 tatpreṣitāṃ śastravṛṣṭiṃ pavanāstreṇa hāriṇā /
BhāMañj, 7, 85.1 bhagadattāstraniṣkṛttavīravaktrāñcitāṃ mahīm /
BhāMañj, 7, 95.1 sveṣāmākrandamākarṇya vajrāstreṇendranandanaḥ /
BhāMañj, 7, 98.2 nārāyaṇāstramasṛjattacca jagrāha keśavaḥ //
BhāMañj, 7, 99.1 arjunaṃ rakṣatastūrṇaṃ tadastraṃ kaiṭabhadviṣaḥ /
BhāMañj, 7, 100.1 tasminviphalatāṃ yāte mahāstre dīptatejasi /
BhāMañj, 7, 101.1 nūnaṃ yuddheṣvayogyo 'haṃ yenāstraṃ dhṛtavānasi /
BhāMañj, 7, 102.2 vitīrṇaṃ narakāyaitannijāstraṃ bhūmisūnave //
BhāMañj, 7, 113.1 astraiśca krūrasatvaiśca tamobhiścābhito vṛtaḥ /
BhāMañj, 7, 114.1 saureṇāstreṇa tanmāyāṃ chittvā kātaramohinīm /
BhāMañj, 7, 120.1 taṃ dahantamanīkāni divyāstrairvahnitejasam /
BhāMañj, 7, 128.1 so 'rjunaṃ pāvakāstreṇa sātyakipramukhāṃstathā /
BhāMañj, 7, 129.1 tato dhanaṃjayamukhā hatvāstrairastramutkaṭam /
BhāMañj, 7, 129.1 tato dhanaṃjayamukhā hatvāstrairastramutkaṭam /
BhāMañj, 7, 131.2 karṇapārśvaṃ samājagmurdīptāstragrāmaduḥsahāḥ //
BhāMañj, 7, 179.1 gāndharvāstreṇa sahasā vidadhe kīrtiśeṣatām /
BhāMañj, 7, 265.2 dhanurastraṃ ca pārthāya sasthānakamadarśayat //
BhāMañj, 7, 266.1 pūrvalabdhaṃ mahāstraṃ taddṛṣṭvā pāśupataṃ jayaḥ /
BhāMañj, 7, 288.1 brahmāstreṇaiva sahasā hatvāstraṃ śakranandanaḥ /
BhāMañj, 7, 297.1 tasyāstravarṣiṇastūrṇaṃ chittvā kārmukamarjunaḥ /
BhāMañj, 7, 301.1 labdhasaṃjño 'tha śakrāstraṃ samudīrya dhanaṃjayaḥ /
BhāMañj, 7, 318.2 divyāstravittamā vīrā jalasandhaṃ narādhipam //
BhāMañj, 7, 332.1 tataḥ pārthāstrajālānāṃ tadastrāṇāṃ ca saṃghaśaḥ /
BhāMañj, 7, 332.1 tataḥ pārthāstrajālānāṃ tadastrāṇāṃ ca saṃghaśaḥ /
BhāMañj, 7, 333.2 tadastrabhinnavasudhāsaṃjātavimalodake //
BhāMañj, 7, 345.1 ityuktvāstraṃ mahaddivyaṃ kavacocchittaye vyadhāt /
BhāMañj, 7, 345.2 tacca dūrānmahāstreṇa droṇaputro vyadārayat //
BhāMañj, 7, 346.1 dviṣprayojyaṃ na divyāstramityuktvā pāṇḍunandanaḥ /
BhāMañj, 7, 365.2 tvāṣṭreṇāstreṇa tanmāyāṃ chittvāram ajayatkṛtī //
BhāMañj, 7, 389.1 kupitaśchinnacāpāstraḥ kṛtvā sarvāyudhavyayam /
BhāMañj, 7, 558.2 divyāstradagdhairmātaṅgairiva tridivagāmibhiḥ //
BhāMañj, 7, 566.1 tatra droṇo mahāstraughaiḥ kṣapayanrājamaṇḍalam /
BhāMañj, 7, 584.2 aindravāruṇavāyavyair astrairdroṇo 'pyayodhayat //
BhāMañj, 7, 611.1 tato droṇārjunaraṇe divyāstragrāmaduḥsahe /
BhāMañj, 7, 620.2 viveśāstrāvalījvālālīḍhakṣattriyakānanaḥ //
BhāMañj, 7, 636.2 ghaṭotkacena śastrāstraśilāpāvakavarṣiṇaḥ //
BhāMañj, 7, 651.1 tato vidhūya tāṃ māyāṃ karṇo divyāstratejasā /
BhāMañj, 7, 660.1 ākīryamāṇo ghoreṇa śilāśastrāstravarṣiṇā /
BhāMañj, 7, 669.1 athāstreṇa rathaṃ hatvā karṇasya rajanīcaraḥ /
BhāMañj, 7, 709.2 tato dadāha divyāstrairanastrajñānapi krudhā //
BhāMañj, 7, 709.2 tato dadāha divyāstrairanastrajñānapi krudhā //
BhāMañj, 7, 719.2 divyāstraduḥsahaśikhaḥ soḍhuṃ naḥ kena pāryate //
BhāMañj, 7, 747.1 purā mahyaṃ pitā prādādastraṃ nārāyaṇoditam /
BhāMañj, 7, 748.1 ityuktvā saṃdadhe dīptaṃ tadastraṃ niyataḥ śuciḥ /
BhāMañj, 7, 764.2 droṇātmajāstrapihitā nālakṣyanta diśo daśa //
BhāMañj, 7, 765.1 nārāyaṇāstraniḥsṛtaiḥ pradīptāyudhamaṇḍalaiḥ /
BhāMañj, 7, 771.2 uccairuvāca bhūpālāñjvalitānastratejasā //
BhāMañj, 7, 772.2 astreṇānena hanyante na viśastrā bhuvi sthitāḥ //
BhāMañj, 7, 776.1 tato nārāyaṇāstreṇa dahyamānāḥ samantataḥ /
BhāMañj, 7, 777.2 astrajvālāvalīcakramekībhūtaṃ samāpatat //
BhāMañj, 7, 778.2 arjuno bhīmamālokya varuṇāstramavāsṛjat //
BhāMañj, 7, 779.1 nārāyaṇāstradahanaistadastramabhito hatam /
BhāMañj, 7, 779.1 nārāyaṇāstradahanaistadastramabhito hatam /
BhāMañj, 7, 780.1 mahāstrasaṃkaṭe ghore vartamānaṃ vṛkodaram /
BhāMañj, 7, 782.1 astre tataḥ svayaṃ śānte prasanne bhuvanatraye /
BhāMañj, 7, 782.2 ūce duryodhano drauṇiṃ punarastraṃ prayujyatām //
BhāMañj, 7, 783.1 dviṣprayojyaṃ na divyāstramityuktvā drauṇirākulaḥ /
BhāMañj, 7, 786.2 āgneyamastraṃ lokānāṃ kṣayāya drauṇirudyataḥ //
BhāMañj, 7, 787.2 mahāstratejasā vyāptāḥ peturbhūmibhṛtāṃ varāḥ //
BhāMañj, 7, 788.1 astreṇākṣauhiṇīṃ dagdhāṃ vahnivyāpto dhanaṃjayaḥ /
BhāMañj, 7, 789.1 astre tirohite tasminvimuktau keśavārjunau /
BhāMañj, 7, 789.2 dṛṣṭvā droṇasutaḥ kruddho dhigastrāṇītyabhāṣata //
BhāMañj, 7, 791.2 astrāṇi divyānyaphalāni kasmātpārthe sakṛṣṇe bhagavangatāni //
BhāMañj, 8, 6.1 tataḥ śastrāstrasaṃgharṣakīrṇavahnikaṇākule /
BhāMañj, 8, 13.2 lāṭīnetraśitāstreṇa tena bāṇairnipīḍitā //
BhāMañj, 8, 52.2 divyāstreṣu dṛśaḥ śaṅke sāsūyaṃ kṣipati kṣaṇāt //
BhāMañj, 8, 114.1 bhagne suśarmapramukhe pārthāstrairnṛpamaṇḍale /
BhāMañj, 8, 121.1 divyāstravarṣiṇaṃ drauṇiṃ divyāstreṇaiva phalguṇaḥ /
BhāMañj, 8, 121.1 divyāstravarṣiṇaṃ drauṇiṃ divyāstreṇaiva phalguṇaḥ /
BhāMañj, 8, 122.2 paśya kaunteya karṇāstravahnidagdhāṃ varūthinīm //
BhāMañj, 8, 131.1 prāyo niḥśeṣitāḥ senā yenāstradahanena naḥ /
BhāMañj, 8, 187.2 gāḍhamākṛṣya gāṇḍīvaṃ divyāstrair dyām apūrayat //
BhāMañj, 8, 188.1 bhārgavāstreṇa hatvā tāmastravṛṣṭiṃ kirīṭinaḥ /
BhāMañj, 8, 188.1 bhārgavāstreṇa hatvā tāmastravṛṣṭiṃ kirīṭinaḥ /
BhāMañj, 8, 189.1 tataḥ karṇaśarāsārairarjunāstraiśca sarvataḥ /
BhāMañj, 8, 190.2 astraṃ karṇo mahābhogaṃ prāhiṇotsavyasācinaḥ //
BhāMañj, 8, 201.1 hatvā tamastraṃ rādheyo jyāṃ cicheda kirīṭinaḥ /
BhāMañj, 8, 202.2 astraṃ yenābhavadvyoma ghoradigdāhabhīṣaṇam //
BhāMañj, 8, 205.1 uddhṛte 'sminmayā cakre mahāstraṃ muñca phalguṇa /
BhāMañj, 8, 210.2 astreṇāstraṃ samāhṛtya grastacakro vyalambata //
BhāMañj, 8, 210.2 astreṇāstraṃ samāhṛtya grastacakro vyalambata //
BhāMañj, 8, 213.1 rudrādayo 'straguravastuṣṭā me tapasā yadi /
BhāMañj, 10, 100.1 droṇakarṇāstradagdho 'yamatyantaṃ jvalito rathaḥ /
BhāMañj, 11, 76.3 apāṇḍavaṃ jagatkartuṃ brahmaśīrṣāstramādade //
BhāMañj, 11, 79.2 ayaṃ divyāstrasaṃmarde hatavīraṃ jagaddahet //
BhāMañj, 11, 80.1 pārtha saṃhara divyāstraṃ tvaṃ ca drauṇe girā mama /
BhāMañj, 11, 81.1 ityukte muninā kṣipraṃ saṃjahārāstramarjunaḥ /
BhāMañj, 11, 81.2 drauṇiḥ prayogakuśalo neśo 'bhūdastrasaṃhṛtau //
BhāMañj, 11, 82.2 abhimanyuvadhūgarbhe drauṇirastramapātayat //
BhāMañj, 11, 83.2 nindandroṇasutaṃ pārthastadastraṃ kupito 'sṛjat //
BhāMañj, 11, 85.1 jātvenaṃ jīvayiṣyāmi dagdhamapyastratejasā /
BhāMañj, 11, 86.1 iti bruvāṇe govinde pārthāstre jvalite bhuvi /
BhāMañj, 11, 87.1 tyaja cūḍāmaṇiṃ rakṣa jīvaratnaṃ mahāstrataḥ /
BhāMañj, 11, 91.1 ityuktvāstropahārāya cūḍāratnaṃ vitīrya saḥ /
BhāMañj, 13, 37.1 hataḥ kṛṣṇadhiyā dhīro divyāstraiḥ śakrajanmanā /
BhāMañj, 13, 312.2 vidhyeta śatrūnnānāstraiḥ kuryātsarvamahiṃsakaḥ //
BhāMañj, 13, 1078.2 vivekāstravidāṃ śreṣṭho mokṣaṃ prāpto janādhipaḥ //
BhāMañj, 13, 1442.2 jaghāna paramāstrajño bharadvājavaro 'rjitaḥ //
BhāMañj, 13, 1623.1 tato divyāstravikaṭaṃ khe prahartuṃ samudyatam /
BhāMañj, 14, 125.2 droṇaputrāstranirdagdhamasūta gatajīvitam //
BhāMañj, 14, 131.2 mantrair bhiṣagbhiḥ śikhinā śastrairastraiśca rakṣitam //
BhāMañj, 14, 134.2 tena satyena bālo 'yamastramukto 'dya jīvatu //
BhāMañj, 16, 53.1 te divyāstragaṇāḥ kvāpi jagmurutsṛjya taṃ mṛdhe /
Bījanighaṇṭu
BījaN, 1, 10.0 pralayāgnir mahājvālaḥ khyātaś cāstramanuḥ priye phaṭ //
Garuḍapurāṇa
GarPur, 1, 7, 6.8 oṃ hraḥ astrāya namaḥ /
GarPur, 1, 7, 8.7 oṃ hraḥ astrāya namaḥ //
GarPur, 1, 10, 1.5 kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet //
GarPur, 1, 11, 13.2 netraṃ netre vidhātavyam astraṃ ca karayordvayoḥ //
GarPur, 1, 11, 43.2 vidyudrūpāṇi cāstrāṇi yāni noktāni varṇataḥ //
GarPur, 1, 12, 3.32 aḥ phaṭ astrāya namaḥ /
GarPur, 1, 13, 5.2 khaḍgamādāya carmātha astraśāstrādikaṃ hare //
GarPur, 1, 16, 12.1 oṃ sarvatejo'dhipataye ṭhaṭha astrāya namaḥ /
GarPur, 1, 17, 4.2 vāyavyāṃ caiva netraṃ tu vāruṇyāmastrameva ca //
GarPur, 1, 18, 12.1 arghyapātrārcanaṃ cādāvastreṇaiva tu tāḍanam /
GarPur, 1, 20, 17.1 dhyātvā kṛtāntaṃ ca dahecchedakāstreṇa vai jagat /
GarPur, 1, 22, 2.2 savisargaṃ vadedastraṃ śiva ūrdhvaṃ tathā punaḥ //
GarPur, 1, 22, 4.2 tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet //
GarPur, 1, 22, 7.2 agnikāryavidhiṃ vakṣye astreṇollekhanaṃ caret //
GarPur, 1, 22, 12.2 astraṃ diśā supadmasya karṇikāyāṃ sadāśivaḥ //
GarPur, 1, 22, 16.1 homayedastrabījena evaṃ dīkṣāṃ samāpayet /
GarPur, 1, 23, 11.2 jvālinīṃ hraṃ kavacasya cāstraṃ rājñāṃ ca dīkṣitām //
GarPur, 1, 23, 14.2 ho 'straṃ śaktisthitiṃ kṛtvā bhūtaśuddhiṃ punarnyaset //
GarPur, 1, 23, 17.1 śrīrastraṃ vāstvadhipatiṃ brahmāṇaṃ ca gaṇaṃ gurum /
GarPur, 1, 23, 31.1 pavanāstraṃ vāstvadhipo dvāri pūrvāditastvime /
GarPur, 1, 23, 37.2 indro deho brahmahetuścaturastraṃ ca maṇḍalam //
GarPur, 1, 26, 3.11 kilikili vicce astrāya phaṭ //
GarPur, 1, 28, 10.2 hṛdādipūrvakoṇeṣu astraṃ śaktiṃ ca pūrvataḥ //
GarPur, 1, 30, 2.6 oṃ śraḥ astrāya phaṭ iti //
GarPur, 1, 30, 9.7 oṃ śraḥ astrāya namaḥ /
GarPur, 1, 31, 7.7 oṃ haḥ astrāya phaṭ //
GarPur, 1, 31, 22.6 oṃ haḥ astrāya namaḥ /
GarPur, 1, 32, 17.7 oṃ aḥ astrāya phaṭ //
GarPur, 1, 34, 7.2 oṃ haḥ astrāya phaṭ astraṃ devasya kīrtitam //
GarPur, 1, 34, 7.2 oṃ haḥ astrāya phaṭ astraṃ devasya kīrtitam //
GarPur, 1, 34, 38.1 oṃ kṣaḥ astrāya nama iti astraṃ cānena pūjayet /
GarPur, 1, 34, 38.1 oṃ kṣaḥ astrāya nama iti astraṃ cānena pūjayet /
GarPur, 1, 34, 39.2 koṇeṣvastraṃ yajedrudra netraṃ madhye prapūjayet //
GarPur, 1, 39, 8.7 oṃ vaḥ astrāya phaḍiti //
GarPur, 1, 40, 5.8 oṃ hāṃ astrāya nama iti //
GarPur, 1, 40, 6.35 oṃ haḥ astrāya namaḥ /
GarPur, 1, 42, 18.2 astreṇa prokṣitānyevaṃ hṛdayenārcitānyatha //
GarPur, 1, 43, 25.2 astreṇa maṇḍalaṃ kṛtvā naivedyaṃ ca samarpayet //
GarPur, 1, 48, 25.1 astraṃ caiva samastānāṃ nyāso 'yaṃ sarvakāmikaḥ /
GarPur, 1, 48, 25.2 akṣatānviṣṭaraṃ caiva astreṇaivābhimantritān //
GarPur, 1, 48, 26.2 akṣatān vikiret paścād astrapūtān samantataḥ //
GarPur, 1, 48, 29.2 aiśānyāṃ pūjayedyāmye astreṇaiva ca vardhanīm //
GarPur, 1, 48, 64.1 kuṇḍaṃ cāstreṇa saṃprokṣya ācāryastu viśeṣataḥ /
GarPur, 1, 48, 65.2 astreṇa jvālayedvahniṃ kavacena tu veṣṭayet //
GarPur, 1, 72, 7.2 sāstrasaṃbodhitadhiyas tān praśaṃsanti sūrayaḥ //
GarPur, 1, 112, 21.1 susandhānāni cāstrāṇi śastrāṇi vividhāni ca /
GarPur, 1, 136, 8.2 namaḥ śrīpataye vakṣo bhujau sarvāstradhāriṇe //
GarPur, 1, 143, 5.2 astragrāmaṃ tato yakṣīṃ tāṭakāṃ prajaghāna ha //
GarPur, 1, 143, 46.1 rāvaṇiṃ lakṣmaṇo 'cchinta hyastrādyai rāghavo balī /
GarPur, 1, 145, 30.2 dinadvayaṃ mahāyuddhaṃ kṛtvā pārthāstrasāgare /
GarPur, 1, 145, 35.2 aiṣikāstreṇa taṃ jitvā jagrāhārjuna uttamam //
GarPur, 1, 148, 16.2 tatra doṣo 'tra gamanaṃ śivāstra iva lakṣyate //
GarPur, 1, 162, 15.2 purīṣaṃ kṛmivanmuñcedbhinnaṃ sāstraṃ kaphānvitam //
Gītagovinda
GītGov, 3, 23.2 tasyām anaṅgajayajaṅgamadevatāyām astrāṇi nirjitajaganti kim arpitāni //
Hitopadeśa
Hitop, 3, 89.1 svabhāvaśūram astrajñam aviraktaṃ jitaśramam /
Hitop, 4, 90.3 akāṇḍapātajātānām astrāṇāṃ marmabhedinām /
Kathāsaritsāgara
KSS, 1, 4, 3.2 kanyāmekāmapaśyāma kāmasyāstram asāyakam //
KSS, 2, 1, 1.2 netrāgnibhītyā kāmena vāruṇāstramivāhitam //
KSS, 2, 2, 15.2 astreṣu bāhuyuddheṣu babhūvāpratimo bhuvi //
KSS, 2, 6, 29.1 susaṃmohanavāyavyavāruṇāstrairnirantaraiḥ /
KSS, 3, 3, 5.2 urvaśī nāma kāmasya mohanāstramivāparam //
KSS, 6, 1, 139.2 astreṣu bāhuvīrye ca sāvajño 'ntaratapyata //
Kālikāpurāṇa
KālPur, 56, 42.2 oṃ hrīṃ saḥ spheṃ kṣaḥ phaḍastrāya siṃhavyāghrabhayādraṇāt //
KālPur, 56, 43.1 śivadūtī pātu nityaṃ hrīṃ sarvāstreṣu tiṣṭhatu /
KālPur, 56, 46.2 oṃ paṃ pātu nārasiṃhī māṃ kravyādebhyastathāstrataḥ //
KālPur, 56, 47.1 śastrāstrebhyaḥ samastebhyo yantrebhyo'niṣṭamantrataḥ /
KālPur, 56, 56.1 nāstrāṇi tasya śastrāṇi śarīre praviśanti vai /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 1.2 āgneyamastram bhavapātakānāṃ kiṃcinmahaḥ śyāmalam āśrayāmi //
Mātṛkābhedatantra
MBhT, 11, 21.2 astrāntenaiva mūlena uṣṇīṣaṃ pariyojayet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
Narmamālā
KṣNarm, 1, 12.1 anena kalamāstreṇa maddattena prahāriṇā /
Rasaratnākara
RRĀ, V.kh., 20, 137.3 śastrāstrairna ca bhidyeta divyadehamavāpnuyāt //
Rasārṇava
RArṇ, 2, 98.9 oṃ kaṅkālabhairavāya astrāya phaṭ /
RArṇ, 3, 27.1 kṣetrapālamaghorāstraṃ nyastavyaṃ koṣṭhake priye /
RArṇ, 4, 61.1 aghorāstrābhidhānena mahāpāśupatena vā /
RArṇ, 12, 208.1 tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /
RArṇ, 12, 208.2 punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ //
RArṇ, 12, 209.2 mudrayā mudrayettāṃ tu aghorāstreṇa yojitām //
RArṇ, 12, 292.1 aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /
Ratnadīpikā
Ratnadīpikā, 1, 17.1 sutīkṣṇādhāram aṣṭāstraṃ sarvatoraśmicikkaṇam /
Skandapurāṇa
SkPur, 4, 8.2 balasyādhipatitvaṃ ca astrāṇāṃ ca prayoktṛtā //
SkPur, 4, 10.1 kamaṇḍalustathā daṇḍaḥ astraṃ pāśupataṃ tathā /
Tantrasāra
TantraS, Trayodaśam āhnikam, 16.0 tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā abhito yāgagṛhaṃ paśyet //
TantraS, Trayodaśam āhnikam, 46.0 tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti bhūparigrahaḥ //
TantraS, Trayodaśam āhnikam, 48.1 dvitīyakalaśe vighnaśamanāya astraṃ yajet //
TantraS, Trayodaśam āhnikam, 49.1 tataḥ svasvadikṣu lokapālān sāstrān pūjayet //
TantraS, Trayodaśam āhnikam, 50.0 tataḥ śiṣyasya prāk dīkṣitasya haste astrakalaśaṃ dadyāt //
TantraS, Caturdaśam āhnikam, 7.0 tato madhyaśūlamadhyārāyāṃ samastaṃ devatācakraṃ lokapālāstraparyantam abhinnatayaiva pūjayet tadadhiṣṭhānāt sarvatra pūjitam //
Tantrāloka
TĀ, 1, 305.1 astrārcā vahnikāryaṃ cāpyadhivāsanamagnigam /
TĀ, 3, 51.1 itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam /
TĀ, 8, 369.1 mūrdhaśikhāvarmadṛgastramaṅgāni ṣaṭ prāhuḥ /
TĀ, 11, 51.3 tattvārṇamagninayanaṃ rasaśarapuramastramantrapadamanyā //
TĀ, 11, 91.2 lokapāstravidhau mantrān muktvā sarvaṃ viśodhakam //
TĀ, 16, 18.1 lokapālāstraparyantamekātmatvena pūjayet /
TĀ, 16, 20.2 lokapālānastrayutāngandhapuṣpāsavādibhiḥ //
TĀ, 16, 21.2 tataḥ kumbhāstrakalaśīmaṇḍalasthānalātmanām //
TĀ, 17, 30.2 tataḥ śiṣyasya tattattvasthāne 'streṇa pratāḍanam //
TĀ, 17, 60.1 juhomi punarastreṇa vauṣaḍanta iti kṣipet /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 28.1 tārāstrarahitā tryarṇā mahānīlasarasvatī /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 52.2 astrabījaṃ tadeva syād vahnijāyāṃ sureśvari //
ToḍalT, Navamaḥ paṭalaḥ, 37.1 astrayugmaṃ vahnijāyā manuḥ saptākṣaraḥ paraḥ /
Ānandakanda
ĀK, 1, 2, 77.1 puṣpamastrāya phaḍiti nikṣiped antarikṣake /
ĀK, 1, 2, 82.2 astraṃ sarvāsu kāṣṭhāsu caturthyantaṃ phaḍantakam //
ĀK, 1, 2, 107.9 pūrvavat kālabhairavāya astrāya phaṭ /
ĀK, 1, 2, 108.2 tataścāstrāya phaḍiti coṭikāṃ dikṣu darśayet //
ĀK, 1, 2, 112.2 astreṇa liṅgaṃ samprokṣya liṅgaśuddhiṃ vidhāya ca //
ĀK, 1, 2, 157.8 oṃ hraḥ astrāya phaṭ /
ĀK, 1, 2, 170.2 mantrāḥ śastrāṇi cāstrāṇi sampūjya kramaśaḥ priye //
ĀK, 1, 2, 221.2 namaḥ śastrāstrahantre ca māyāmbhonidhipārada //
ĀK, 1, 3, 65.1 bhairavaṃ ca caturthyantaṃ karmāstraṃ ca daśāṃśakam /
ĀK, 1, 12, 201.6 oṃ hrīṃ mālinyai astrāya phaṭ /
ĀK, 1, 15, 574.1 viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi /
ĀK, 1, 21, 56.2 ṣaṭkoṇe vahnicāstrābhyām uddhṛtaṃ vītakoṇakam //
Āryāsaptaśatī
Āsapt, 2, 55.2 dhautādharanayanaṃ vapur astram anaṅgasya tava niśitam //
Āsapt, 2, 69.2 jyām arpayituṃ namitā kusumāstradhanur lateva madhu //
Āsapt, 2, 335.2 avadhīritāstraśastrā kusumeṣor mallavidyeva //
Āsapt, 2, 356.2 jyām arpayituṃ namitā kusumāstradhanurlateva madhu //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 8.0 stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 34.2 śastrāstrapāśāśaniśuṣkavṛkṣagirīndratoyāgniripuprahāraiḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 42.2 gulikāstraprayogo hi kartavyaḥ kautukārthinā //
Dhanurveda
DhanV, 1, 170.2 astrāṇāṃ karmasiddhyarthaṃ japahomavidhānataḥ //
DhanV, 1, 171.2 āgneyaṃ vāpi cāstrāṇi gurudattāni sādhayet //
DhanV, 1, 172.1 manovākkarmabhir vyāptaṃ labdhāstreṇa śuciṣmatā /
DhanV, 1, 172.2 apātram asamarthaṃ ca dahantyastrāṇi puruṣam //
DhanV, 1, 173.2 sāmānye karmaṇi prājño naivāstrāṇi prayojayet //
DhanV, 1, 177.2 baddhvā bhuje vilepād vā kāye sarvāstrāpavārakaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 35.2 astreṣu māṇakando gulme rohītakaḥ kvāthaḥ //
Haribhaktivilāsa
HBhVil, 2, 128.1 astrāṇi sarvaśastrāṇi rājāno vāhanāni ca /
HBhVil, 5, 61.1 tataś cāstreṇa saṃśodhya karau kurvīta tena hi /
HBhVil, 5, 150.2 dvābhyām astrākhyam aṅgaṃ ca tasyety aṅgāni pañca vai //
HBhVil, 5, 153.3 vaṣaḍyutaṃ ca kavacaṃ huṃyugastraṃ ca phaḍyutam //
HBhVil, 5, 157.4 netraṃ tathā caturvarṇair astraṃ dvābhyāṃ tathā matam //
HBhVil, 5, 223.2 tatāstrakṣālitaṃ śaṅkhaṃ sādhāraṃ sthāpayed budhaḥ //
HBhVil, 5, 228.2 baddhvāstreṇāmṛtīkuryād atha taddhenumudrayā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 29.2 matsyendrapīṭhaṃ jaṭharapradīptiṃ pracaṇḍaruṅmaṇḍalakhaṇḍanāstram //
Janmamaraṇavicāra
JanMVic, 1, 43.0 tattvārṇam agninayanaṃ rasaśarapuram astramantrapadam anyā //
Kokilasaṃdeśa
KokSam, 2, 47.2 jātaṃ viddhi śrutisukhagirāṃ kokilānāṃ kule māṃ ye pañceṣoḥ kimapi pathikākarṣaṇaṃ ṣaṣṭhamastram //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 28.1, 1.0 aṣṭaphalakam aṣṭadhāram astrādīnām agrabhāgavat sūkṣmāgram ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 36.1 na śastreṇa na cāstreṇa na divā niśi vā hara /
SkPur (Rkh), Revākhaṇḍa, 48, 4.1 dahyamāno 'gninā so 'pi vāruṇāstraṃ sa saṃdadhe /
SkPur (Rkh), Revākhaṇḍa, 48, 4.2 vāruṇāstreṇa mahatā āgneyaṃ śamitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 48, 47.2 āgneyamastraṃ vyasṛjaddānavo 'pi śivaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 48, 49.1 tato devādhidevo 'sau vāruṇāstramayo 'jayat /
SkPur (Rkh), Revākhaṇḍa, 48, 49.2 vāruṇāstreṇa nimiṣādāgneyaṃ nāśitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 48, 50.1 dānavena tadā muktaṃ vāyavyāstraṃ raṇājire /
SkPur (Rkh), Revākhaṇḍa, 48, 50.2 vāruṇaṃ ca gataṃ tāta vāyavyāstravināśitam //
SkPur (Rkh), Revākhaṇḍa, 48, 52.1 dānavena tato muktaṃ garuḍāstraṃ ca līlayā /
SkPur (Rkh), Revākhaṇḍa, 48, 52.2 gāruḍāstraṃ ca tad dṛṣṭvā sārpaṃ naiva vyadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 48, 53.2 nārasiṃhāstrabāṇena gāruḍāstraṃ praśāmitam //
SkPur (Rkh), Revākhaṇḍa, 48, 53.2 nārasiṃhāstrabāṇena gāruḍāstraṃ praśāmitam //
SkPur (Rkh), Revākhaṇḍa, 48, 54.1 astramastreṇa śamyeta na bādhyeta parasparam /
SkPur (Rkh), Revākhaṇḍa, 48, 54.1 astramastreṇa śamyeta na bādhyeta parasparam /
SkPur (Rkh), Revākhaṇḍa, 48, 68.2 devenāthasmṛtaṃ cāstraṃ kauccherākhyaṃ mahāhave //
Sātvatatantra
SātT, 2, 57.2 trātvā parīkṣitanṛpaṃ paramāstradagdhaṃ pārthāya bhūtim avalokayitā dvijārthe //
SātT, 3, 16.1 gṛhā bhūr astraśastre ca durgādyāḥ śriya īritāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 75.2 droṇāstravedapravado maheśagurukīrtidaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 78.2 divyāmbaro divyadhanur diṣṭadivyāstrapāragaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 105.2 saṃkarṣaṇaḥ sīrapāṇiḥ musalāstro 'maladyutiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 14.2 bhūtajvarasya karaṇam astraśastrasya dūṣaṇam //
UḍḍT, 10, 2.1 oṃ aiṃ skīṃ klīṃ klīṃ sahavallari klīṃ kāmapiśāca klīṃ hrīṃ kāmapiśāca amukīṃ kāminīṃ kāmayāmy ahaṃ tāṃ kāmena grāhaya 2 svapne mama rūpe nakhair vidāraya 2 drāvaya 2 astreṇa bandhaya 2 śrīṃ phaṭ svāhā /
UḍḍT, 12, 9.1 astraśastrasya truṭitaṃ pānīyasya vināśanam /