Occurrences

Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 122, 16.1 eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ /
MBh, 3, 21, 37.3 tatas tad astram astreṇa vidhūtaṃ śaratūlavat //
MBh, 3, 161, 12.1 ihaiva harṣo 'stu samāgatānāṃ kṣipraṃ kṛtāstreṇa dhanaṃjayena /
MBh, 3, 195, 29.1 so 'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram /
MBh, 13, 5, 4.1 tena durvāritāstreṇa nimittacapaleṣuṇā /
Rāmāyaṇa
Rām, Ār, 36, 18.2 akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā //
Rām, Su, 46, 35.1 avadhyo 'yam iti jñātvā tam astreṇāstratattvavit /
Rām, Su, 46, 36.1 tena baddhastato 'streṇa rākṣasena sa vānaraḥ /
Rām, Su, 48, 15.2 vimukto 'ham astreṇa rākṣasaistvatipīḍitaḥ //
Rām, Yu, 81, 23.2 mohitāḥ paramāstreṇa gāndharveṇa mahātmanā //
Bhāratamañjarī
BhāMañj, 8, 13.2 lāṭīnetraśitāstreṇa tena bāṇairnipīḍitā //
Dhanurveda
DhanV, 1, 172.1 manovākkarmabhir vyāptaṃ labdhāstreṇa śuciṣmatā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 4.2 vāruṇāstreṇa mahatā āgneyaṃ śamitaṃ tadā //