Occurrences

Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Saṃvitsiddhi
Tantrākhyāyikā
Yogasūtrabhāṣya
Bhāratamañjarī
Ānandakanda
Saddharmapuṇḍarīkasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 3, 17.0 asthāne smayanaṃ saraṇaṃ gāyanaṃ nartanaṃ tasya cekṣaṇam //
Mānavagṛhyasūtra
MānGS, 1, 2, 19.1 pratiṣiddham aparayā dvārā niṣkramaṇaṃ malavadvāsasā saha saṃvastraṇaṃ rajaḥsuvāsinyā saha śayyā guror duruktavacanam asthāne śayanaṃ smayanaṃ saraṇaṃ sthānaṃ yānaṃ gānaṃ tasya cekṣaṇam //
Vārāhagṛhyasūtra
VārGS, 9, 19.1 pratiṣiddham aparayā dvārā niḥsaraṇaṃ malavadvāsasā saha sambhāṣā rajasvadvāsasā saha śayyā gor guror duruktavacanam asthāne śayanaṃ sthānaṃ smayanaṃ yānaṃ gānaṃ smaraṇamiti /
Aṣṭasāhasrikā
ASāh, 1, 8.7 adhimucyate 'dhyāśayena avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ sthito 'vinivartanīyāyāṃ bodhisattvabhūmau susthito 'sthānayogena /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
ASāh, 3, 8.2 tasya saṃgrāmamavatarato vā avatīrṇasya vā atikrāmato vā saṃgrāmamadhyagatasya vā tiṣṭhato vā niṣaṇṇasya vā asthānametatkauśika anavakāśo yattasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāṃ manasi kurvato vā udgṛhṇato vā dhārayato vā vācayato vā paryavāpnuvato vā pravartayato vā deśayato vā upadiśato vā uddiśato vā svādhyāyato vā jīvitāntarāyo vā bhavet /
Carakasaṃhitā
Ca, Nid., 7, 6.1 tasyemāni pūrvarūpāṇi tadyathā śirasaḥ śūnyatā cakṣuṣor ākulatā svanaḥ karṇayoḥ ucchvāsasyādhikyam āsyasaṃsravaṇam anannābhilāṣārocakāvipākāḥ hṛdgrahaḥ dhyānāyāsasammohodvegāś cāsthāne satataṃ lomaharṣaḥ jvaraś cābhīkṣṇam unmattacittatvam udarditvam arditākṛtikaraṇaṃ ca vyādheḥ svapne cābhīkṣṇaṃ darśanaṃ bhrāntacalitānavasthitānāṃ rūpāṇām apraśastānāṃ ca tilapīḍakacakrādhirohaṇaṃ vātakuṇḍalikābhiś conmathanaṃ nimajjanaṃ ca kaluṣāṇām ambhasām āvarte cakṣuṣoś cāpasarpaṇam iti //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Indr., 5, 18.1 dhyānāyāsau tathodvegau mohaścāsthānasaṃbhavaḥ /
Mahābhārata
MBh, 1, 133, 9.3 vivāsyamānān asthāne kaunteyān bharatarṣabhān //
MBh, 1, 215, 11.33 asthāne vā parityāgaṃ kartuṃ me dvijasattamāḥ /
MBh, 3, 29, 17.1 asthāne yadi vā sthāne satataṃ rajasāvṛtaḥ /
MBh, 5, 132, 21.2 kuruṣva sthānam asthāne mṛtān saṃjīvayasva naḥ //
MBh, 7, 155, 6.1 atiharṣo 'yam asthāne tavādya madhusūdana /
MBh, 12, 72, 14.2 asthāne cāsya tad vittaṃ sarvam eva vinaśyati //
MBh, 12, 89, 11.1 na cāsthāne na cākāle karān ebhyo 'nupātayet /
MBh, 12, 119, 3.2 prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā //
MBh, 12, 139, 87.2 asthānato hīnataḥ kutsitād vā taṃ vidvāṃsaṃ bādhate sādhuvṛttam /
MBh, 12, 162, 12.1 asthānakrodhano yaśca akasmācca virajyate /
MBh, 12, 162, 20.2 nāsthāne krodhavantaśca na cākasmād virāgiṇaḥ //
Rāmāyaṇa
Rām, Ay, 8, 2.1 harṣaṃ kim idam asthāne kṛtavaty asi bāliśe /
Rām, Ay, 20, 5.2 asthāne sambhramo yasya jāto vai sumahān ayam //
Rām, Ki, 31, 6.2 mitraṃ tv asthānakupitaṃ janayatyeva sambhramam //
Rām, Su, 18, 8.2 asthāne 'pyupavāsaśca naitānyaupayikāni te //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 7.1 asthāne rodanākrośahasitasmitanartanam /
Bodhicaryāvatāra
BoCA, 4, 29.2 tatrāpyahaṃ na kupyāmi dhig asthānasahiṣṇutām //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 123.2 tenoktaṃ saṃkaṭāsthānād anyatra sthīyatām iti //
BKŚS, 28, 35.1 atha māṃ gomukho 'vocat kim asthāne viśaṅkayā /
BKŚS, 28, 79.1 matsaṃdeśaṃ ca vācyo 'sau kim asthāne kṛtam tvayā /
Daśakumāracarita
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
Divyāvadāna
Divyāv, 7, 194.0 athāyuṣmānānandaḥ saṃlakṣayati asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti //
Divyāv, 7, 199.0 sa kathayati bhagavan mama buddhirutpannā asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti //
Divyāv, 13, 144.1 asthānamanavakāśo yaccaramabhavikaḥ sattvo 'samprāpte viśeṣādhigame so 'ntarā kālaṃ kuryāt //
Divyāv, 17, 99.1 sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā //
Divyāv, 19, 44.1 asthānametadanavakāśo yaccaramabhavikaḥ sattvo 'ntarāducchidya kālaṃ kariṣyati aprāpte āśravakṣaye //
Divyāv, 19, 130.1 sa saṃlakṣayati asthānamanavakāśo bhagavān māmasthāne niyokṣyati //
Kirātārjunīya
Kir, 11, 68.2 asthānavihitāyāsaḥ kāmaṃ jihretu vā bhavān //
Kāmasūtra
KāSū, 2, 4, 6.1 pravṛttaraticakrāṇāṃ na sthānam asthānaṃ vā vidyata iti suvarṇanābhaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 25.2 gurorlaghośca varṇasya yo 'sthāne racanāvidhiḥ /
Matsyapurāṇa
MPur, 154, 343.1 evaṃ māṃ vettha duṣprajñāṃ hyasthānāsadgrahapriyām /
Meghadūta
Megh, Pūrvameghaḥ, 55.2 saṃsarpantyā sapadi bhavataḥ srotasi chāyayāsau syād asthānopagatayamunāsaṃgamevābhirāmā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 145.2 na punaḥ pratibaddhatvād asthāne tena tadvacaḥ //
Tantrākhyāyikā
TAkhy, 1, 8.1 kenāyam asthāne kīlako nikhātaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 24.1, 14.1 kimartham asthāna evāsya mativibhramaḥ //
Bhāratamañjarī
BhāMañj, 8, 37.1 madrarāja na saṃrambhamasthāne kartumarhasi /
Ānandakanda
ĀK, 1, 6, 95.1 asthānamadahāsāśca harṣaḥ kopo'dhikaspṛhā /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 117.2 asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya //