Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ānandakanda

Aṣṭasāhasrikā
ASāh, 1, 8.7 adhimucyate 'dhyāśayena avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ sthito 'vinivartanīyāyāṃ bodhisattvabhūmau susthito 'sthānayogena /
ASāh, 2, 6.2 yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti tathā śikṣiṣye iti yathā tathāgatasthānaṃ tathā sthāsyāmīti susthito 'sthānayogeneti evamatra bodhisattvena mahāsattvena sthātavyamevaṃ śikṣitavyam /
Carakasaṃhitā
Ca, Indr., 5, 18.1 dhyānāyāsau tathodvegau mohaścāsthānasaṃbhavaḥ /
Mahābhārata
MBh, 12, 162, 12.1 asthānakrodhano yaśca akasmācca virajyate /
Rāmāyaṇa
Rām, Ki, 31, 6.2 mitraṃ tv asthānakupitaṃ janayatyeva sambhramam //
Bodhicaryāvatāra
BoCA, 4, 29.2 tatrāpyahaṃ na kupyāmi dhig asthānasahiṣṇutām //
Daśakumāracarita
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
Kirātārjunīya
Kir, 11, 68.2 asthānavihitāyāsaḥ kāmaṃ jihretu vā bhavān //
Matsyapurāṇa
MPur, 154, 343.1 evaṃ māṃ vettha duṣprajñāṃ hyasthānāsadgrahapriyām /
Meghadūta
Megh, Pūrvameghaḥ, 55.2 saṃsarpantyā sapadi bhavataḥ srotasi chāyayāsau syād asthānopagatayamunāsaṃgamevābhirāmā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
Ānandakanda
ĀK, 1, 6, 95.1 asthānamadahāsāśca harṣaḥ kopo'dhikaspṛhā /