Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāmasūtra
Suśrutasaṃhitā
Viṣṇusmṛti
Amaraughaśāsana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Nibandhasaṃgraha
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
Aitareyabrāhmaṇa
AB, 2, 9, 2.0 tasya yāni kiṃśārūṇi tāni romāṇi ye tuṣāḥ sā tvag ye phalīkaraṇās tad asṛg yat piṣṭaṃ kiknasās tan māṃsaṃ yat kiṃcitkaṃ sāraṃ tad asthi //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 6, 29, 4.0 sa pāṅkto bhavati pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskaroti //
Atharvaprāyaścittāni
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
Atharvaveda (Paippalāda)
AVP, 4, 15, 2.1 majjā majjñā saṃ dhīyatām asthnāsthy api rohatu /
AVP, 4, 15, 5.1 yadi śīrṇaṃ yadi dyuttam asthi peṣṭraṃ ta ātmanaḥ /
AVP, 4, 25, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 10, 7.1 devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ /
AVŚ, 4, 12, 3.2 saṃ te māṃsasya visrastaṃ sam asthy api rohatu //
AVŚ, 4, 12, 4.2 asṛk te asthi rohatu māṃsaṃ māṃsena rohatu //
AVŚ, 4, 12, 5.2 asṛk te asthi rohatu chinnaṃ saṃ dhehy oṣadhe //
AVŚ, 10, 9, 18.1 yat te majjā yad asthi yan māṃsaṃ yac ca lohitam /
Chāndogyopaniṣad
ChU, 2, 19, 1.4 asthi pratihāraḥ /
ChU, 6, 5, 3.2 tasya yaḥ sthaviṣṭho dhātus tad asthi bhavati /
Gopathabrāhmaṇa
GB, 1, 5, 3, 10.0 śira eva trivṛt trivṛtaṃ hy eva śiro bhavati tvag asthi majjā mastiṣkam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 36, 6.2 tasya lomaiva hiṅkāras tvak prastāvo māṃsam udgītho 'sthi pratihāro majjā nidhanam //
Jaiminīyabrāhmaṇa
JB, 1, 259, 12.0 yad ṛcam asāmnīṃ gāyed asthy eva jāyeta na māṃsam //
JB, 1, 259, 13.0 yat sāmānṛcaṃ gāyen māṃsam eva jāyeta nāsthi //
Kāṭhakasaṃhitā
KS, 13, 10, 37.0 evam eva hi paśur loma carma māṃsam asthi majjā //
KS, 20, 1, 54.0 asthi vā iṣṭakā māṃsaṃ purīṣam //
KS, 20, 1, 55.0 yad iṣṭakāṃ purīṣeṇābhyūhati tasmād asthi māṃsena cchannam //
KS, 21, 4, 28.0 dvyakṣaram asthi //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 8, 7.2 māṃsaṃ mā upanatir vasv asthi majjā mā ānatiḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 3.0 trivṛddhyeva śiro loma tvag asthi //
PB, 5, 1, 4.0 pāṅkta itara ātmā loma tvaṅ māṃsam asthi majjā //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 4.2 asthi vā etat /
TB, 1, 2, 6, 3.2 loma chavīr asthi /
Taittirīyasaṃhitā
TS, 5, 2, 3, 64.1 tasmān māṃsenāsthi channam //
Taittirīyopaniṣad
TU, 1, 7, 1.3 prāṇo vyāno 'pāna udānaḥ samānaś cakṣuḥ śrotraṃ mano vāk tvak carma māṃsaṃ snāvāsthi majjā /
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 17.1 kulmimātro 'ratniḥ prādeśa ūrvasthi jānvasthi srugdaṇḍa iti vā tiryakpramāṇāni //
ĀpŚS, 1, 3, 17.1 kulmimātro 'ratniḥ prādeśa ūrvasthi jānvasthi srugdaṇḍa iti vā tiryakpramāṇāni //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 10, 1, 3, 4.1 tad etā vā asya tāḥ pañca martyās tanva āsaṃl loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 1, 4, 3.9 taddhāsyaitad asthy eva /
ŚBM, 10, 1, 4, 3.11 martyaṃ hy asthi /
ŚBM, 10, 2, 3, 5.6 pāṅkto vai puruṣo loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 13, 4, 4, 9.0 asthibhya evāsya khadiraḥ samabhavat tasmāt sa dāruṇo bahusāro dāruṇamiva hyasthi tenaivainaṃ tad rūpeṇa samardhayaty antare bailvā bhavanti bāhye khādirā antare hi majjāno bāhyānyasthīni sva evaināṃs tad āyatane dadhāti //
Arthaśāstra
ArthaŚ, 14, 3, 75.2 svayaṃguptā manuṣyāsthi pade yasya nikhanyate //
Carakasaṃhitā
Ca, Sū., 23, 15.1 kuṣṭhaṃ gomedako hiṅgu krauñcāsthi tryūṣaṇaṃ vacā /
Ca, Sū., 27, 165.1 bhallātakāsthyagnisamaṃ tanmāṃsaṃ svādu śītalam /
Ca, Vim., 8, 116.2 tatra samasuvibhaktāsthi subaddhasandhi suniviṣṭamāṃsaśoṇitaṃ susaṃhataṃ śarīramityucyate /
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Mahābhārata
MBh, 9, 38, 11.2 vane vicarato rājann asthi bhittvāsphurat tadā //
MBh, 12, 211, 40.1 indriyāṇi mano vāyuḥ śoṇitaṃ māṃsam asthi ca /
MBh, 12, 293, 16.2 asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija //
MBh, 12, 293, 31.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
MBh, 12, 293, 35.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
MBh, 13, 27, 31.1 yāvad asthi manuṣyasya gaṅgātoyeṣu tiṣṭhati /
Rāmāyaṇa
Rām, Ki, 17, 33.1 adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam /
Rām, Utt, 27, 41.1 tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā /
Amarakośa
AKośa, 2, 333.2 syātkarparaḥ kapālo 'strī kīkasaṃ kulyamasthi ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 134.2 tadasthyagnisamaṃ medhyaṃ kaphavātaharaṃ param //
AHS, Śār., 3, 4.1 āpyā jihvārasakledā ghrāṇagandhāsthi pārthivam /
AHS, Śār., 3, 62.2 rasād raktaṃ tato māṃsaṃ māṃsān medas tato 'sthi ca //
AHS, Cikitsitasthāna, 18, 26.2 bhallātakāsthi kāsīsaṃ lepo bhindyācchilām api //
AHS, Utt., 11, 35.1 tamālapattraṃ godantaśaṅkhapheno 'sthi gārdabham /
AHS, Utt., 13, 72.1 śaśagokharasiṃhoṣṭradvijā lālāṭam asthi ca /
AHS, Utt., 27, 4.2 prājyāṇudāri yat tvasthi sparśe śabdaṃ karoti yat //
AHS, Utt., 27, 9.1 samyagyamitam apyasthi durnyāsād durnibandhanāt /
AHS, Utt., 27, 10.1 ādito yacca durjātam asthi saṃdhirathāpi vā /
AHS, Utt., 28, 33.2 lepo vraṇe biḍālāsthi triphalārasakalkitam //
AHS, Utt., 32, 21.2 gorasthi musalīmūlayuktaṃ vā sājyamākṣikam //
AHS, Utt., 34, 55.2 kāsīsaṃ triphalā kāṅkṣī sāmrajambvasthi dhātakī //
AHS, Utt., 38, 32.1 sindhuvārasya mūlāni biḍālāsthi viṣaṃ natam /
Bodhicaryāvatāra
BoCA, 9, 58.1 dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam /
Kāmasūtra
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
Suśrutasaṃhitā
Su, Sū., 14, 10.2 medaso 'sthi tato majjā majjñaḥ śukraṃ tu jāyate //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 25, 18.2 pāṃśuromanakhādīni calamasthi bhavecca yat //
Su, Nid., 9, 36.1 asthi majjoṣmaṇā tena śīryate dahyamānavat /
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 15, 14.1 ādito yacca durjātamasthi sandhirathāpi vā /
Su, Nid., 15, 14.2 samyagyamitamapyasthi durnyāsāddurnibandhanāt //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Utt., 32, 7.2 karkaṭāsthi ghṛtaṃ cāpi dhūpanaṃ sarṣapaiḥ saha //
Su, Utt., 58, 58.1 balā kolāsthi madhukaṃ śvadaṃṣṭrātha śatāvarī /
Viṣṇusmṛti
ViSmṛ, 19, 12.1 yāvatsaṃkhyam asthi puruṣasya gaṅgāmbhasi tiṣṭhati tāvad varṣasahasrāṇi svargalokam adhitiṣṭhati //
Amaraughaśāsana
AmarŚās, 1, 12.1 asthi māṃsaṃ tvak nāḍī romāṇi iti pañcaguṇā pṛthivī //
AmarŚās, 1, 30.1 tvak asṛk māṃsaṃ medaḥ asthi majjā śukraṃ prāṇo jīvaḥ śaktiḥ iti daśa dhātavaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 375.1 medaḥsambhavam asthi syāddehasaṃdhānadhāraṇam /
Garuḍapurāṇa
GarPur, 1, 166, 47.2 tadāsthi snāti tenorostathā śītānilena tu //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 83.2 kāntapāṣāṇamākṣīkaṃ ṭaṅkaṇaṃ karkaṭāsthi ca //
RRĀ, Ras.kh., 5, 33.1 āmrāsthi triphalā bhṛṅgī priyaṅgurmātuluṅgakam /
RRĀ, V.kh., 2, 28.2 meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu //
RRĀ, V.kh., 7, 15.2 jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam //
RRĀ, V.kh., 17, 51.1 iṃdragopaṃ kulīrāsthi devadālyāśca bījakam /
Rasārṇava
RArṇ, 6, 90.2 ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam /
RArṇ, 6, 104.1 bālā cātibalā caiva gandhakaṃ karkaṭāsthi ca /
RArṇ, 14, 152.2 guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //
RArṇ, 15, 126.1 brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /
RArṇ, 15, 195.2 saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ //
Rājanighaṇṭu
RājNigh, Āmr, 13.1 bālaṃ pittānilakaphakaraṃ tac ca baddhāsthi tādṛk pakvaṃ doṣatritayaśamanaṃ svādu puṣṭiṃ guruṃ ca /
RājNigh, Manuṣyādivargaḥ, 103.1 rasādasraṃ tato māṃsaṃ māṃsānmedo'sthi tadbhavam /
RājNigh, Manuṣyādivargaḥ, 110.1 śiro'sthi tu karoṭiḥ syāt śirastrāṇaṃ tu śīrṣakam /
Ānandakanda
ĀK, 1, 4, 202.2 lāṅgalī camarīkeśāḥ kārpāsāsthi kulatthakam //
ĀK, 1, 4, 222.1 kulīrāsthi śilādhātu mahiṣīkaṇadṛṅmalam /
ĀK, 1, 12, 135.1 varjyamasthi śiraḥ pucchaṃ kṣaudrasarpiryutaṃ bhajet /
ĀK, 1, 19, 194.1 māṃsaṃ māṃsādbhavenmedastasmādasthi prajāyate /
ĀK, 1, 23, 730.2 guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //
ĀK, 1, 24, 118.1 brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /
ĀK, 2, 1, 228.1 matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca /
ĀK, 2, 7, 35.1 śaśāsthi kṣudramatsyāśca haridrā mitrapañcakam /
ĀK, 2, 8, 67.2 aśvatthabadarībhaṇḍīmākṣikaṃ karkaṭāsthi ca //
ĀK, 2, 8, 80.1 meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 19.2 rasād raktaṃ tato māṃsaṃ māṃsānmedastato'sthi ca /
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Śār., 5, 11.1, 1.0 bimbaḥ sacchidraṃ trikāsthi ucyate //
Janmamaraṇavicāra
JanMVic, 1, 54.1 medaso 'sthi tato majjā majjātaḥ śukrasambhavaḥ /
Mugdhāvabodhinī
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 26.1 dantam asthi tathā bhṛṅgaṃ rūpyaṃ sauvarṇabhājanam /
Rasārṇavakalpa
RAK, 1, 257.2 aśvatthaṃ badarī bhiṇḍī mākṣikaṃ kukkuṭāsthi ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 100.2 tvagasthi śoṇitaṃ māṃsaṃ medaḥsnāyustathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 83, 60.2 maccharīrodbhavaṃ cāsthi snāyumāṃsena cāvṛtam //
Uḍḍāmareśvaratantra
UḍḍT, 14, 14.1 oṃ asthi yaṃsthi vidrānidrā saṃnividyā rā ṭaṃ ṭīṃ drīṃ samāsaṃ maṭaṃṭīṃ chaṃ chaṃ /