Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Āryāsaptaśatī
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 4.1 grahaṇāntaṃ vā jīvitasyāsthiratvāt //
Mahābhārata
MBh, 3, 78, 11.1 asthiratvaṃ ca saṃcintya puruṣārthasya nityadā /
MBh, 6, BhaGī 6, 26.1 yato yato niścarati manaścañcalamasthiram /
MBh, 7, 2, 11.2 jagatyanitye satataṃ pradhāvati pracintayann asthiram adya lakṣaye /
MBh, 12, 84, 26.1 yo vā hyasthirasaṃkalpo buddhimān āgatāgamaḥ /
MBh, 12, 137, 91.1 kumitre saṃgataṃ nāsti nityam asthirasauhṛde /
MBh, 12, 294, 3.2 tad apyasthirabuddhitvāt pranaṣṭam iva me 'nagha //
MBh, 12, 308, 186.1 nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī /
MBh, 12, 309, 15.1 nāstikaṃ bhinnamaryādaṃ kūlapātam ivāsthiram /
MBh, 13, 5, 18.2 vimṛśya prajñayā dhīra jahīmaṃ hyasthiraṃ drumam //
MBh, 13, 41, 22.1 jāne tvāṃ bāliśamatim akṛtātmānam asthiram /
MBh, 14, 23, 23.1 ekaḥ sthiraścāsthiraśca viśeṣāt pañca vāyavaḥ /
MBh, 15, 14, 16.1 teṣām asthirabuddhīnāṃ lubdhānāṃ kāmacāriṇām /
Manusmṛti
ManuS, 8, 71.2 jānīyād asthirāṃ vācam utsiktamanasāṃ tathā //
ManuS, 8, 77.2 strībuddher asthiratvāt tu doṣaiś cānye 'pi ye vṛtāḥ //
Rāmāyaṇa
Rām, Ay, 101, 18.1 asatyasaṃdhasya sataś calasyāsthiracetasaḥ /
Rām, Ki, 53, 9.1 nityam asthiracittā hi kapayo haripuṃgava /
Rām, Su, 19, 28.1 tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram /
Saundarānanda
SaundĀ, 8, 46.1 akṛtajñamanāryamasthiraṃ vanitānāmidamīdṛśaṃ manaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 320.1 paśyāmi sma tataḥ sindhau bohitthaṃ sthiram asthire /
BKŚS, 22, 233.1 aham apy anugacchāmi bhavantaṃ tīrtham asthiram /
Suśrutasaṃhitā
Su, Cik., 3, 55.2 rātrau rātrau tilān kṛṣṇān vāsayedasthire jale //
Su, Cik., 5, 32.2 gurukāvasthirāvūrū na svāviva ca manyate //
Su, Cik., 22, 29.1 samūlaṃ daśanaṃ tasmād uddharedbhagnamasthiram /
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Su, Utt., 17, 45.1 niśācarāsthisthitametadañjanaṃ kṣipecca māsaṃ salile 'sthire punaḥ /
Su, Utt., 17, 83.1 jalāsrāvaṃ tu viṣamā kriyāsaṅgamathāsthirā /
Yājñavalkyasmṛti
YāSmṛ, 3, 107.2 ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau //
Bhāratamañjarī
BhāMañj, 9, 70.2 so 'pyeka eva kururājasutaḥ padātiryāto dhigasthiravilāsavikāsi daivam //
Garuḍapurāṇa
GarPur, 1, 115, 25.2 pañcaite hyasthirā bhāvā yauvanāni dhanāni ca //
GarPur, 1, 115, 26.1 asthiraṃ jīvitaṃ loke asthiraṃ dhanayauvanam /
GarPur, 1, 115, 26.1 asthiraṃ jīvitaṃ loke asthiraṃ dhanayauvanam /
GarPur, 1, 115, 26.2 asthiraṃ puttradārādyaṃ dharmaḥ kīrtiryaśaḥ sthiram //
Hitopadeśa
Hitop, 3, 109.4 lubdhaḥ krūro 'laso 'satyaḥ pramādī bhīrur asthiraḥ /
Kathāsaritsāgara
KSS, 5, 1, 138.2 asthire jīvite hyāsthā kā dhaneṣu manasvinaḥ //
Rasahṛdayatantra
RHT, 1, 11.2 svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca //
Rasaratnasamuccaya
RRS, 1, 40.2 svayamasthirasvabhāvaṃ dāhyaṃ kledyaṃ ca śoṣyaṃ ca //
Āryāsaptaśatī
Āsapt, 2, 33.1 asthirarāgaḥ kitavo mānī capalo vidūṣakas tvam asi /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 58.2, 8.0 kiṃvā śīghragatvād asthiratvād abhāvo nāvasthāntaramātmanāśaṃ pratigacchatīti granthārthaḥ //
Gheraṇḍasaṃhitā
GherS, 4, 2.1 yato yato niścarati manaś cañcalam asthiram /
Haribhaktivilāsa
HBhVil, 5, 260.1 asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam /
Janmamaraṇavicāra
JanMVic, 1, 94.2 ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau //
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 1, 30.2, 1.0 śarīrasya vayovibhāgenāsthiratvaṃ darśayannāha bāla ityādi //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 72.1 yātyuccakāsthirā yā ca yā ceyaṃ māṃsavāhinī /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 8.0 asyopayogaṃ tvasthirāṇāṃ kharparādisattvānāṃ sthirīkaraṇārthaṃ pūjyapādā udājahrū rasasāre //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 4.3 saṃsāre sarvabhūtānāṃ tṛṇabinduvadasthire //