Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
Mahābhārata
MBh, 1, 57, 68.24 na cāsnātāṃ striyaṃ gacched iti dharmānuśāsanam /
MBh, 3, 222, 23.1 nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari /
MBh, 13, 107, 100.2 na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat //
Rāmāyaṇa
Rām, Yu, 102, 10.2 asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa //
Liṅgapurāṇa
LiPur, 1, 15, 11.2 asnātāśī sahasreṇa ajapī ca tathā dvijaḥ //
Viṣṇupurāṇa
ViPur, 3, 11, 73.1 asnātāśī malaṃ bhuṅkte hyajapī pūyaśoṇitam /
ViPur, 3, 11, 114.1 nāsnātāṃ tu striyaṃ gacchennāturāṃ na rajasvalām /
Garuḍapurāṇa
GarPur, 1, 152, 9.2 hṛllāsaśchardirarucirasnāte 'pi balakṣayaḥ //
Kathāsaritsāgara
KSS, 1, 4, 50.2 asnātaṃ na spṛśāmi tvāṃ tatsnāhi praviśāntaram //
Haribhaktivilāsa
HBhVil, 3, 240.2 asnātas tu pumān nārho japādihavanādiṣu //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 90.1 vivekarahitā yā strī yāsnātā bhojane ratā /