Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Maitrāyaṇīsaṃhitā
MS, 2, 7, 2, 2.2 agniṃ bharantā asmayum //
MS, 2, 13, 9, 11.1 ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 13.2 agniṃ bharantam asmayum //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
Ṛgveda
ṚV, 1, 131, 7.1 tvaṃ tam indra vāvṛdhāno asmayur amitrayantaṃ tuvijāta martyaṃ vajreṇa śūra martyam /
ṚV, 1, 135, 2.3 vaha vāyo niyuto yāhy asmayur juṣāṇo yāhy asmayuḥ //
ṚV, 1, 135, 2.3 vaha vāyo niyuto yāhy asmayur juṣāṇo yāhy asmayuḥ //
ṚV, 1, 135, 5.2 teṣām pibatam asmayū ā no gantam ihotyā /
ṚV, 1, 142, 10.2 tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ //
ṚV, 1, 151, 7.2 upāha taṃ gacchatho vītho adhvaram acchā giraḥ sumatiṃ gantam asmayū //
ṚV, 2, 23, 8.1 trātāraṃ tvā tanūnāṃ havāmahe 'vaspartar adhivaktāram asmayum /
ṚV, 3, 41, 7.2 uta tvam asmayur vaso //
ṚV, 3, 42, 1.2 haribhyāṃ yas te asmayuḥ //
ṚV, 5, 74, 8.2 purū cid asmayus tira āṅgūṣo martyeṣv ā //
ṚV, 6, 48, 2.1 ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye /
ṚV, 7, 15, 8.2 suvīras tvam asmayuḥ //
ṚV, 7, 74, 4.2 makṣūyubhir narā hayebhir aśvinā devā yātam asmayū //
ṚV, 8, 19, 7.2 suvīras tvam asmayuḥ //
ṚV, 8, 26, 14.2 vartir aśvinā pari yātam asmayū //
ṚV, 8, 70, 12.2 dhānānāṃ na saṃ gṛbhāyāsmayur dviḥ saṃ gṛbhāyāsmayuḥ //
ṚV, 8, 70, 12.2 dhānānāṃ na saṃ gṛbhāyāsmayur dviḥ saṃ gṛbhāyāsmayuḥ //
ṚV, 9, 2, 5.2 somaḥ pavitre asmayuḥ //
ṚV, 9, 6, 1.2 avyo vāreṣv asmayuḥ //
ṚV, 9, 14, 8.2 vasūni yāhy asmayuḥ //
ṚV, 9, 64, 18.1 pari ṇo yāhy asmayur viśvā vasūny ojasā /
ṚV, 9, 78, 5.1 etāni soma pavamāno asmayuḥ satyāni kṛṇvan draviṇāny arṣasi /
ṚV, 10, 93, 11.1 etaṃ śaṃsam indrāsmayuṣ ṭvaṃ kūcit santaṃ sahasāvann abhiṣṭaye /
ṚV, 10, 93, 14.2 ye yuktvāya pañca śatāsmayu pathā viśrāvy eṣām //
Ṛgvedakhilāni
ṚVKh, 1, 5, 1.2 aśvinā pātam asmayū nāsatyā tiroahnyam //