Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Laṅkāvatārasūtra
Ṭikanikayātrā
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Aitareyabrāhmaṇa
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 8, 2.1 ād aṅgā kuvid aṅgā śataṃ yad bheṣajāni te sahasraṃ vā gha yāni te /
AVP, 1, 8, 2.1 ād aṅgā kuvid aṅgā śataṃ yad bheṣajāni te sahasraṃ vā gha yāni te /
AVP, 4, 20, 7.1 aṅgo nu mod iva śvaso aṅgo nu mod iva stanaḥ /
AVP, 4, 20, 7.1 aṅgo nu mod iva śvaso aṅgo nu mod iva stanaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 16, 2.2 sīsaṃ ma indraḥ prāyacchat tad aṅga yātucātanam //
AVŚ, 2, 3, 2.1 ād aṅgā kuvid aṅga śataṃ yā bheṣajāni te /
AVŚ, 2, 3, 2.1 ād aṅgā kuvid aṅga śataṃ yā bheṣajāni te /
AVŚ, 5, 11, 5.1 tvaṃ hy aṅga varuṇa svadhāvan viśvā vettha janima supraṇīte /
AVŚ, 5, 11, 7.1 tvaṃ hy aṅga varuṇa bravīṣi punarmagheṣv avadyāni bhūri /
AVŚ, 6, 60, 2.2 aṅgo nv aryamann asyā anyāḥ samanam āyati //
AVŚ, 9, 9, 5.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitaṃ padaṃ veḥ /
AVŚ, 11, 4, 21.2 yad aṅga sa tam utkhiden naivādya na śvaḥ syāt /
AVŚ, 13, 3, 21.1 nimrucas tisro vyuṣo ha tisras trīṇi rajāṃsi divo aṅga tisraḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
Chāndogyopaniṣad
ChU, 6, 12, 1.7 āsām aṅgaikāṃ bhinddhīti /
ChU, 6, 13, 1.4 yad doṣā lavaṇam udake 'vādhā aṅga tad āhareti /
ChU, 6, 13, 2.2 aṅgāsyāntād ācāmeti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 8, 7.1 sa ha sopānād evāntarvedy avasthāyovācāṅga nv itthaṃ gṛhapatā3 iti /
Jaiminīyabrāhmaṇa
JB, 1, 162, 11.0 aṅga te paśyānīti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 13.0 grahaṃ gṛhṇāti kuvid aṅgeti trīn vā pratidevatam etayaiva //
Kāṭhakasaṃhitā
KS, 12, 9, 3.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 5.0 aṅga no yajñaṃ vyācakṣvā //
MS, 1, 11, 4, 33.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
MS, 2, 3, 8, 8.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
MS, 3, 11, 7, 6.1 kuvid aṅga /
Pañcaviṃśabrāhmaṇa
PB, 8, 1, 3.0 traikakubhaṃ paśukāmāya brahmasāma kuryāt tvam aṅga praśaṃsiṣa ity etāsu //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 12, 11, 2.0 tvaṃ hy aṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 2.0 tvaṃ hyaṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
Taittirīyasaṃhitā
TS, 1, 8, 21, 8.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
TS, 5, 2, 11, 6.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
Vaitānasūtra
VaitS, 5, 3, 10.1 gṛhīteṣv ājyeṣu kuvid aṅga yavamanta iti payograhān gṛhṇantam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 37.1 tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyam /
VSM, 10, 32.1 kuvid aṅga yavamanto vayaṃ cid yathā dānty anupūrvaṃ viyūya /
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
VārŚS, 3, 2, 7, 15.1 teṣu kuvid aṅgeti surāgrahān gṛhṇāty upayāmagṛhīto 'sy achidrāṃ tvāchidreṇety āśvinaṃ gṛhītvā kuvalasaktubhiḥ śrīṇāti //
VārŚS, 3, 2, 7, 62.1 teṣu kuvid aṅgeti payograhān gṛhṇāty upayāmagṛhīto 'sy acchidrāṃ tvāchidreṇeti yathādevatam //
Āpastambaśrautasūtra
ĀpŚS, 18, 2, 5.1 kuvid aṅgety aparasmin khare pratiprasthātā saptadaśabhir upayāmaiḥ surāgrahān gṛhṇāti //
ĀpŚS, 19, 2, 8.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 6, 15.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 10, 2, 2, 4.1 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharmeti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 13.0 kuvid aṅga namasā ye vṛdhāsa iti vāyavyaṃ mahadvad vṛdhavat //
Ṛgveda
ṚV, 1, 1, 6.1 yad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi /
ṚV, 1, 84, 7.2 īśāno apratiṣkuta indro aṅga //
ṚV, 1, 84, 8.2 kadā naḥ śuśravad gira indro aṅga //
ṚV, 1, 84, 9.2 ugraṃ tat patyate śava indro aṅga //
ṚV, 1, 84, 19.1 tvam aṅga pra śaṃsiṣo devaḥ śaviṣṭha martyam /
ṚV, 1, 118, 3.2 kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ //
ṚV, 1, 164, 7.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ /
ṚV, 2, 41, 10.1 indro aṅga mahad bhayam abhī ṣad apa cucyavat /
ṚV, 3, 33, 11.1 yad aṅga tvā bharatāḥ saṃtareyur gavyan grāma iṣita indrajūtaḥ /
ṚV, 3, 58, 3.2 kim aṅga vām praty avartiṃ gamiṣṭhāhur viprāso aśvinā purājāḥ //
ṚV, 5, 3, 11.1 tvam aṅga jaritāraṃ yaviṣṭha viśvāny agne duritāti parṣi /
ṚV, 6, 44, 10.2 nakir āpir dadṛśe martyatrā kim aṅga radhracodanaṃ tvāhuḥ //
ṚV, 6, 50, 10.1 uta tyā me havam ā jagmyātaṃ nāsatyā dhībhir yuvam aṅga viprā /
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 52, 3.1 kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ /
ṚV, 6, 52, 3.2 kim aṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetim asya //
ṚV, 6, 72, 5.1 indrāsomā yuvam aṅga tarutram apatyasācaṃ śrutyaṃ rarāthe /
ṚV, 7, 20, 9.2 rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ //
ṚV, 7, 56, 2.1 nakir hy eṣāṃ janūṃṣi veda te aṅga vidre mitho janitram //
ṚV, 7, 91, 1.1 kuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan /
ṚV, 8, 6, 26.1 yad aṅga taviṣīyasa indra prarājasi kṣitīḥ /
ṚV, 8, 7, 2.1 yad aṅga taviṣīyavo yāmaṃ śubhrā acidhvam /
ṚV, 8, 24, 12.1 nahy aṅga nṛto tvad anyaṃ vindāmi rādhase /
ṚV, 8, 24, 15.1 nahy aṅga purā cana jajñe vīrataras tvat /
ṚV, 8, 80, 3.1 kim aṅga radhracodanaḥ sunvānasyāvited asi /
ṚV, 8, 96, 10.2 girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat //
ṚV, 8, 96, 11.2 ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvid aṅga vedat //
ṚV, 8, 96, 12.2 upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat //
ṚV, 9, 108, 3.1 tvaṃ hy aṅga daivyā pavamāna janimāni dyumattamaḥ /
ṚV, 10, 4, 4.1 mūrā amūra na vayaṃ cikitvo mahitvam agne tvam aṅga vitse /
ṚV, 10, 42, 3.1 kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi /
ṚV, 10, 54, 4.2 tvam aṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañ cakartha //
ṚV, 10, 64, 13.1 kuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha /
ṚV, 10, 79, 4.2 nāhaṃ devasya martyaś ciketāgnir aṅga vicetāḥ sa pracetāḥ //
ṚV, 10, 86, 7.1 uve amba sulābhike yathevāṅga bhaviṣyati /
ṚV, 10, 129, 7.2 yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā na veda //
ṚV, 10, 131, 2.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
ṚV, 10, 146, 4.1 gām aṅgaiṣa ā hvayati dārv aṅgaiṣo apāvadhīt /
ṚV, 10, 146, 4.1 gām aṅgaiṣa ā hvayati dārv aṅgaiṣo apāvadhīt /
ṚV, 10, 149, 3.2 suparṇo aṅga savitur garutmān pūrvo jātaḥ sa u asyānu dharma //
Arthaśāstra
ArthaŚ, 1, 4, 12.1 duṣpraṇītaḥ kāmakrodhābhyām avajñānād vā vānaprasthaparivrājakān api kopayati kimaṅga punar gṛhasthān //
ArthaŚ, 1, 16, 15.1 teṣām antāvasāyino 'pyavadhyāḥ kim aṅga punar brāhmaṇāḥ //
ArthaŚ, 4, 6, 11.1 catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bhavati kim aṅga punar ekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānām iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 33.0 aṅgāprātilomye //
Carakasaṃhitā
Ca, Śār., 6, 21.1 tamevamuktavantamagniveśaṃ bhagavān punarvasurātreya uvāca pūrvam uktam etadgarbhāvakrāntau yathāyamabhinivartate kukṣau yāsya yadā saṃtiṣṭhate'ṅgajātam /
Lalitavistara
LalVis, 7, 36.12 api tu khalvānanda buddharddhiprātihāryamapi te tasmin kāle nāvakalpayiṣyanti kimaṅga punarbodhisattvabhūtasya tathāgatasya bodhisattvaprātihāryāṇi /
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
Mahābhārata
MBh, 1, 76, 18.4 ṛṣiśca ṛṣiputraśca nāhuṣāṅga vahasva mām //
MBh, 1, 158, 34.2 aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ /
MBh, 5, 32, 15.1 aṅgātmanaḥ karma nibodha rājan dharmārthayuktād āryavṛttād apetam /
MBh, 5, 57, 5.1 aṅgemāṃ samavekṣasva putra svām eva vāhinīm /
MBh, 5, 67, 16.2 aṅga saṃjaya me śaṃsa panthānam akutobhayam /
MBh, 5, 70, 55.2 tasyāṅga balahīnasya putrān bhrātṝn apaśyataḥ /
MBh, 5, 122, 3.2 aṅga duryodhanaṃ kṛṣṇa mandaṃ śāstrātigaṃ mama //
MBh, 5, 130, 7.1 aṅgāvekṣasva dharmaṃ tvaṃ yathā sṛṣṭaḥ svayaṃbhuvā /
MBh, 7, 38, 17.2 kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ //
MBh, 7, 52, 8.1 kim aṅga punar ekena phalgunena jighāṃsatā /
MBh, 12, 7, 18.1 yadaiṣām aṅga pitarau jātau kāmamayāviva /
MBh, 12, 26, 27.1 īṣad apyaṅga dārāṇāṃ putrāṇāṃ vā carāpriyam /
MBh, 12, 140, 24.2 aṅgemām anvavekṣasva rājanītiṃ bubhūṣitum /
MBh, 13, 23, 40.2 kim aṅga punar ekaṃ vai tasmāt pātraṃ samācaret //
Rāmāyaṇa
Rām, Ay, 90, 11.2 aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm //
Rām, Ki, 26, 13.2 parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam //
Rām, Ki, 58, 17.2 nīceṣvapi janaḥ kaścit kim aṅga bata madvidhaḥ //
Rām, Su, 60, 3.2 akāryam api kartavyaṃ kim aṅga punar īdṛśam //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 204.2 madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā //
BKŚS, 22, 292.1 sasāntvaṃ cābravīd aṅga kṣaṇam etad udīkṣyatām /
BKŚS, 28, 18.2 na dhanāyaty api svāṅgaṃ kim aṅga dhanam adhruvam //
Daśakumāracarita
DKCar, 2, 2, 230.1 sa cārthapatimāhūyopahvare pṛṣṭavān aṅga kimasti kaścidvimardako nāmātrabhavataḥ iti //
Kirātārjunīya
Kir, 10, 55.1 yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ /
Kir, 13, 65.2 dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.72 kimaṅga punar dharmādharmayoḥ prativikalpapravṛttayor viśeṣo na bhavati bhavatyeva /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 20.2 śikhiśrīkaṣṭhapayīkaruruśyenāś ca dakṣiṇāṅga //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 13.1 tan naḥ śuśrūṣamāṇānām arhasy aṅgānuvarṇitum /
BhāgPur, 1, 4, 11.2 kathaṃ sa vīraḥ śriyam aṅga dustyajāṃ yuvaiṣatotsraṣṭum aho sahāsubhiḥ //
BhāgPur, 1, 5, 19.1 na vai jano jātu kathaṃcanāvrajen mukundasevyanyavad aṅga saṃsṛtim /
BhāgPur, 1, 5, 26.2 tāḥ śraddhayā me 'nupadaṃ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ //
BhāgPur, 1, 14, 11.1 ūrvakṣibāhavo mahyaṃ sphurantyaṅga punaḥ punaḥ /
BhāgPur, 1, 14, 12.2 mām aṅga sārameyo 'yam abhirebhatyabhīruvat //
BhāgPur, 1, 15, 20.2 adhvanyurukramaparigraham aṅga rakṣan gopairasadbhirabaleva vinirjito 'smi //
BhāgPur, 1, 16, 7.1 kṣudrāyuṣāṃ nṛṇām aṅga martyānām ṛtam icchatām /
BhāgPur, 1, 18, 43.1 alakṣyamāṇe naradevanāmni rathāṅgapāṇāvayam aṅga lokaḥ /
BhāgPur, 2, 2, 15.1 sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam /
BhāgPur, 2, 2, 31.2 etāṃ gatiṃ bhāgavatīṃ gato yaḥ sa vai punarneha viṣajjate 'ṅga //
BhāgPur, 2, 3, 25.1 athābhidhehyaṅga mano'nukūlaṃ prabhāṣase bhāgavatapradhānaḥ /
BhāgPur, 2, 6, 33.1 na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ /
BhāgPur, 2, 7, 18.2 yo vai pratiśrutam ṛte na cikīrṣadanyadātmānam aṅga manasā haraye 'bhimene //
BhāgPur, 2, 7, 43.1 vedāham aṅga paramasya hi yogamāyāṃ yūyaṃ bhavaśca bhagavān atha daityavaryaḥ /
BhāgPur, 2, 7, 43.2 patnī manoḥ sa ca manuśca tadātmajāśca prācīnabarhirṛbhuraṅga uta dhruvaśca //
BhāgPur, 3, 1, 27.1 kaccit kurūṇāṃ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ /
BhāgPur, 3, 1, 28.1 kaccid varūthādhipatir yadūnāṃ pradyumna āste sukham aṅga vīraḥ /
BhāgPur, 3, 2, 22.1 tat tasya kaiṃkaryam alaṃ bhṛtān no viglāpayaty aṅga yad ugrasenam /
BhāgPur, 3, 6, 36.1 tathāpi kīrtayāmy aṅga yathāmati yathāśrutam /
BhāgPur, 3, 8, 7.2 sanatkumārāya sa cāha pṛṣṭaḥ sāṃkhyāyanāyāṅga dhṛtavratāya //
BhāgPur, 3, 9, 38.1 yac cakarthāṅga matstotraṃ matkathābhyudayāṅkitam /
BhāgPur, 3, 13, 34.1 tamālanīlaṃ sitadantakoṭyā kṣmām utkṣipantaṃ gajalīlayāṅga /
BhāgPur, 3, 15, 22.2 abhyarcatī svalakam unnasam īkṣya vaktram uccheṣitaṃ bhagavatety amatāṅga yacchrīḥ //
BhāgPur, 3, 15, 48.2 ye 'ṅga tvadaṅghriśaraṇā bhavataḥ kathāyāḥ kīrtanyatīrthayaśasaḥ kuśalā rasajñāḥ //
BhāgPur, 3, 18, 1.3 harer viditvā gatim aṅga nāradād rasātalaṃ nirviviśe tvarānvitaḥ //
BhāgPur, 3, 19, 38.2 prāṇendriyāṇāṃ yudhi śauryavardhanaṃ nārāyaṇo 'nte gatir aṅga śṛṇvatām //
BhāgPur, 3, 20, 48.1 ye 'hīyantāmutaḥ keśā ahayas te 'ṅga jajñire /
BhāgPur, 3, 27, 30.1 yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate 'ṅga /
BhāgPur, 3, 32, 38.2 yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ //
BhāgPur, 4, 1, 31.2 bhavitāro 'ṅga bhadraṃ te visrapsyanti ca te yaśaḥ //
BhāgPur, 4, 8, 23.2 yo mṛgyate hastagṛhītapadmayā śriyetarair aṅga vimṛgyamāṇayā //
BhāgPur, 4, 10, 30.3 yannāmadheyamabhidhāya niśamya cāddhā loko 'ñjasā tarati dustaramaṅga mṛtyum //
BhāgPur, 4, 12, 7.2 varaṃ varārho 'mbujanābhapādayoranantaraṃ tvāṃ vayamaṅga śuśruma //
BhāgPur, 4, 12, 26.1 anāsthitaṃ te pitṛbhiranyairapyaṅga karhicit /
BhāgPur, 4, 13, 19.1 yamaṅga śepuḥ kupitā vāgvajrā munayaḥ kila /
BhāgPur, 4, 17, 9.2 yadābhiṣiktaḥ pṛthuraṅga viprairāmantrito janatāyāśca pālaḥ /
BhāgPur, 8, 7, 19.2 bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam //
BhāgPur, 10, 4, 6.2 dātumarhasi mandāyā aṅgemāṃ caramāṃ prajām //
BhāgPur, 11, 8, 29.1 na hy aṅgājātanirvedo dehabandhaṃ jihāsati /
BhāgPur, 11, 10, 16.1 evam apy aṅga sarveṣāṃ dehināṃ dehayogataḥ /
BhāgPur, 11, 11, 18.2 vittaṃ tv atīrthīkṛtam aṅga vācaṃ hīnāṃ mayā rakṣati duḥkhaduḥkhī //
BhāgPur, 11, 11, 19.1 yasyāṃ na me pāvanam aṅga karma sthityudbhavaprāṇanirodham asya /
BhāgPur, 11, 11, 42.2 ātithyena tu viprāgrye goṣv aṅga yavasādinā //
BhāgPur, 11, 12, 11.2 kṣaṇārdhavat tāḥ punar aṅga tāsāṃ hīnā mayā kalpasamā babhūvuḥ //
BhāgPur, 11, 18, 17.2 na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ //
BhāgPur, 11, 21, 28.1 na te mām aṅga jānanti hṛdisthaṃ ya idaṃ yataḥ /
Garuḍapurāṇa
GarPur, 1, 23, 24.2 stutirnatirhṛdādyaiśca jñeyaṃ nāmāṅga pūjanam //
Haribhaktivilāsa
HBhVil, 5, 254.2 ātithyena tu viprāgrye goṣv aṅga yavasādinā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 148.1 sarvasattvānāmapyahamimānyevaṃrūpāṇi mahāyānāni dadyāṃ kimaṅga punaḥ svakānāṃ putrāṇām //
Sātvatatantra
SātT, 3, 11.2 eṣāṃ jñānaṃ vadanty aṅga jñānaṃ ṣaḍvidham uttamam //