Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Nid., 10, 12.1 jñeyā kaphādbahughanārjunapicchilāsrā rātrisrutiḥ stimitarukkaṭhinā sakaṇḍūḥ /
Su, Nid., 11, 4.2 kṛṣṇo 'mṛdurbastirivātataśca bhinnaḥ sraveccānilajo 'sramaccham //
Su, Nid., 11, 5.2 raktaḥ sapīto 'pyathavāpi pittādbhinnaḥ sraveduṣṇamatīva cāsram //
Su, Nid., 16, 56.2 taṃ cāpi pittakṣatajaprakopādvidyāt satodaṃ pavanāsrajaṃ tu //
Su, Cik., 24, 86.1 ātapaḥ pittatṛṣṇāgnisvedamūrcchābhramāsrakṛt /
Su, Cik., 38, 85.2 kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasaṃjñitāḥ //
Su, Ka., 3, 36.1 ādhmāto 'tyarthamuṣṇāsro vivarṇaḥ sādapīḍitaḥ /
Su, Utt., 6, 22.1 juṣṭo muhuḥ sraveccāsramuṣṇaśītāmbu picchilam /
Su, Utt., 6, 30.2 tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca //
Su, Utt., 15, 9.2 kanīnakavadhādasraṃ nāḍī vāpyupajāyate //
Su, Utt., 18, 15.1 rūkṣamāvilamasrāḍhyamasahaṃ rūpadarśane /
Su, Utt., 20, 14.2 saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacoṣavān //
Su, Utt., 38, 12.1 sadāhaṃ prakṣaratyasraṃ yasyāṃ sā lohitakṣarā /
Su, Utt., 39, 40.1 sāsro nirbhugnahṛdayo bhaktadveṣī hataprabhaḥ /
Su, Utt., 45, 10.1 māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham /