Occurrences

Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Ratnaṭīkā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrāloka

Gautamadharmasūtra
GautDhS, 2, 9, 1.1 asvatantrā dharme strī //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 10.0 sarvakāryāsvatantraḥ //
Vasiṣṭhadharmasūtra
VasDhS, 5, 1.1 asvatantrā strī puruṣapradhānā //
Buddhacarita
BCar, 3, 42.2 rogābhidhānaḥ sumahānanarthaḥ śakto 'pi yenaiṣa kṛto 'svatantraḥ //
BCar, 13, 12.2 sa cābhavacchantanurasvatantraḥ kṣīṇe yuge kiṃ bata durbalo 'nyaḥ //
Mahābhārata
MBh, 1, 65, 15.4 asvatantrāsmi rājendra kāśyapo me guruḥ pitā /
MBh, 2, 63, 1.2 trayaḥ kileme adhanā bhavanti dāsaḥ śiṣyaścāsvatantrā ca nārī /
MBh, 5, 156, 14.2 asvatantro hi puruṣaḥ kāryate dāruyantravat //
MBh, 12, 258, 10.2 asvatantraṃ ca putratvaṃ kiṃ nu māṃ nātra pīḍayet //
MBh, 12, 308, 139.1 strīṣu krīḍāvihāreṣu nityam asyāsvatantratā /
MBh, 13, 21, 12.2 nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ /
Manusmṛti
ManuS, 9, 2.1 asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svair divāniśam /
Rāmāyaṇa
Rām, Su, 7, 55.2 asvatantrāḥ sapatnīnāṃ priyam evācaraṃstadā //
Saundarānanda
SaundĀ, 7, 41.2 kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanurasvatantraḥ //
SaundĀ, 17, 21.1 yasmānnirīhaṃ jagadasvatantraṃ naiśvaryamekaḥ kurute kriyāsu /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 143.1 karaṇāny asvatantrāṇi na jāne kīdṛśaṃ manaḥ /
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
Kātyāyanasmṛti
KātySmṛ, 1, 271.2 strībhir bālāsvatantraiś ca kṛtaṃ lekhyaṃ na sidhyati //
KātySmṛ, 1, 465.1 asvatantrakṛtaṃ kāryaṃ tasya svāmī nivartayet /
KātySmṛ, 1, 466.1 pitāsvatantraḥ pitṛmān bhrātā bhrātṛvya eva vā /
KātySmṛ, 1, 467.2 asvatantrakṛtāḥ siddhiṃ prāpnuyur nānuvarṇitāḥ //
KātySmṛ, 1, 488.1 nāsvatantrāḥ striyo grāhyāḥ pumāṃs tatrāparādhyati /
KātySmṛ, 1, 647.1 kāmakrodhāsvatantrārtaklībonmattapramohitaiḥ /
KātySmṛ, 1, 692.2 asvatantreṇa mugdhena tyājyaṃ tasya punar bhavet //
KātySmṛ, 1, 730.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
Liṅgapurāṇa
LiPur, 1, 84, 16.2 japaṃ dānaṃ tapaḥ sarvamasvatantrā yataḥ striyaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 29.1 asvatantrāḥ prajāḥ sarvāḥ svatantraḥ pṛthivīpatiḥ /
NāSmṛ, 2, 1, 29.2 asvatantraḥ smṛtaḥ śiṣya ācārye tu svatantratā //
NāSmṛ, 2, 1, 30.1 asvatantrāḥ striyaḥ putrā dāsāś ca saparigrahāḥ /
NāSmṛ, 2, 1, 32.2 jīvator asvatantraḥ syāj jarayāpi samanvitaḥ //
NāSmṛ, 2, 1, 35.1 yad bālaḥ kurute kāryam asvatantras tathaiva ca /
NāSmṛ, 2, 1, 36.2 tad apy akṛtam evāhur asvatantraḥ sa hetutaḥ //
NāSmṛ, 2, 1, 38.2 tatkṛtaṃ syāt kṛtaṃ kāryaṃ nāsvatantrakṛtaṃ kṛtam //
NāSmṛ, 2, 4, 9.1 bālamūḍhāsvatantrārtamattonmattāpavarjitam /
NāSmṛ, 2, 5, 4.1 sāmānyam asvatantratvam eṣām āhur manīṣiṇaḥ /
NāSmṛ, 2, 5, 38.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 28.1 yad asvatantraṃ tat sarvakāryaṃ tasya vibhāga ucyate vidyā kalā paśuś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 124.0 tathānyatrāsvatantraṃ pradhānādi kāraṇam iha tu svatantro bhagavān eva //
Viṣṇusmṛti
ViSmṛ, 7, 10.1 strībālāsvatantramattonmattabhītatāḍitakṛtaṃ ca //
ViSmṛ, 25, 12.1 sarvakarmasvasvatantratā //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 7.1 sāsvatantrā na kalpāsīdyogakṣemaṃ mamecchatī /
BhāgPur, 11, 10, 33.1 yāvad asyāsvatantratvaṃ tāvad īśvarato bhayam /
Bhāratamañjarī
BhāMañj, 13, 1232.2 asvatantrasya kā śaktistadā jñātikramānmama //
Skandapurāṇa
SkPur, 12, 8.2 bhagavannasvatantrāsmi pitā me 'styaraṇī tathā /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2 tenāsvatantratāmeti sa ca tanmātragocaraḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 3.0 tena ca pratyayodbhavenāyam asvatantratām eti tadvaśaḥ sampadyate //
Tantrāloka
TĀ, 1, 173.2 āveśaścāsvatantrasya svatadrūpanimajjanāt //
TĀ, 9, 8.2 asvatantrasya kartṛtvaṃ nahi jātūpapadyate //