Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Kathāsaritsāgara
Janmamaraṇavicāra

Buddhacarita
BCar, 12, 103.1 kṣutpipāsāśramaklāntaḥ śramādasvasthamānasaḥ /
Mahābhārata
MBh, 1, 156, 1.6 sarve cāsvasthamanaso babhūvuste mahārathāḥ //
MBh, 1, 212, 1.177 rahasyekāsanā tatra bhadrāsvastheti cābravīt /
MBh, 3, 21, 4.1 asvasthanaranārīkam idaṃ vṛṣṇipuraṃ bhṛśam /
MBh, 3, 51, 4.2 tām asvasthāṃ tadākārāṃ sakhyas tā jajñur iṅgitaiḥ //
MBh, 3, 176, 40.1 yudhiṣṭhiras tu kaunteya babhūvāsvasthacetanaḥ /
MBh, 3, 281, 4.2 asvastham iva cātmānaṃ lakṣaye mitabhāṣiṇi //
MBh, 5, 9, 12.1 asvasthaṃ hyātmanātmānaṃ lakṣayāmi varāṅganāḥ /
MBh, 7, 50, 10.2 bībhatsur abravīt kṛṣṇam asvasthahṛdayastataḥ //
MBh, 7, 50, 17.2 dadṛśāte bhṛśāsvasthān pāṇḍavānnaṣṭacetasaḥ //
MBh, 7, 79, 18.2 udvignarathanāgāśvam asvastham iva cābhibho //
MBh, 10, 18, 24.1 tasmin kruddhe 'bhavat sarvam asvasthaṃ bhuvanaṃ vibho /
MBh, 12, 6, 11.2 smarann udvignahṛdayo babhūvāsvasthacetanaḥ //
MBh, 12, 166, 16.1 sastrīkumāraṃ ca puraṃ babhūvāsvasthamānasam /
MBh, 14, 19, 8.2 asvastham avaśaṃ nityaṃ janmasaṃsāramohitam //
Manusmṛti
ManuS, 7, 226.2 asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet //
Rāmāyaṇa
Rām, Bā, 9, 23.2 asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate //
Rām, Ay, 52, 2.2 viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram //
Rām, Ay, 57, 28.1 sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasam /
Rām, Yu, 57, 72.2 te 'svasthā vānaraśreṣṭhāḥ sugrīvam upatasthire //
Rām, Yu, 70, 13.2 uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam //
Rām, Utt, 28, 15.2 bahuprakāram asvasthaṃ tatra tatra sma dhāvati //
Rām, Utt, 45, 12.2 hṛdayaṃ caiva saumitre asvastham iva lakṣaye //
Rām, Utt, 61, 21.2 jagaddhi sarvam asvasthaṃ pitāmaham upasthitam //
Saundarānanda
SaundĀ, 15, 54.2 mṛtyuḥ sarvāsvasthāsu hanti nāvekṣate vayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 16, 42.1 vilomo māruto 'svasthaṃ hṛdayaṃ pīḍyate 'ti ca /
AHS, Utt., 4, 30.1 asvasthacittaṃ naikatra tiṣṭhantaṃ paridhāvinam /
AHS, Utt., 4, 44.2 asvasthamanasaṃ dairghyakālikaṃ sagrahaṃ tyajet //
Bodhicaryāvatāra
BoCA, 2, 34.2 svasthāsvasthair aviśvāsya ākasmikamahāśaniḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 11.2 kim artham api me cittaṃ gatam asvasthatām iti //
Harivaṃśa
HV, 19, 20.2 dṛṣṭvā babhūvur asvasthāḥ paurāś cāgantavaś ca ha //
Kātyāyanasmṛti
KātySmṛ, 1, 96.2 asvasthamattonmattārtastriyo nāhvānayen nṛpaḥ //
Kūrmapurāṇa
KūPur, 2, 2, 12.1 yadyātmā malino 'svastho vikārī syāt svabhāvataḥ /
Liṅgapurāṇa
LiPur, 1, 8, 52.2 tathā samīraṇo 'svastho durādharṣaś ca yoginām //
Matsyapurāṇa
MPur, 150, 82.2 tato muhūrtādasvastho dānavo dāruṇākṛtiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 175.1 yas tv ātmadoṣabhinnatvād asvastha iva lakṣyate /
Suśrutasaṃhitā
Su, Sū., 15, 40.1 svasthasya rakṣaṇaṃ kuryādasvasthasya tu buddhimān /
Kathāsaritsāgara
KSS, 1, 8, 23.1 atrāntare ca rājābhūdasvasthaḥ sātavāhanaḥ /
KSS, 5, 1, 148.2 mādhavākhyaḥ sa cāsvasthaḥ sarvasvaṃ dātum udyataḥ //
Janmamaraṇavicāra
JanMVic, 1, 95.2 anyathā tu vailakṣaṇyāc charīrāṇām asvasthatvāt tathaiva ca //