Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 111.2 caturmukhamudārāṅgamarcibhirupaśobhitam //
KūPur, 1, 10, 76.2 mamaiva dakṣiṇādaṅgād vāmāṅgāt puruṣottamaḥ //
KūPur, 1, 10, 76.2 mamaiva dakṣiṇādaṅgād vāmāṅgāt puruṣottamaḥ //
KūPur, 1, 11, 118.2 yaśasvinī sāmagītirbhavāṅganilayālayā //
KūPur, 1, 11, 216.1 bhūṣitaṃ cārusarvāṅgaṃ bhūṣaṇair atikomalam /
KūPur, 1, 13, 32.1 bhasmasaṃdigdhasarvāṅgaṃ kaupīnācchādanānvitam /
KūPur, 1, 13, 49.1 bhasmoddhūlitasarvāṅgaḥ kandamūlaphalāśanaḥ /
KūPur, 1, 15, 120.2 niyojyāṅgabhavaṃ rudraṃ bhairavaṃ duṣṭanigrahe //
KūPur, 1, 16, 49.1 kṛṣṇājinopavītāṅga āṣāḍhena virājitaḥ /
KūPur, 1, 24, 11.1 bhasmāvadātasarvāṅgai rudrajāpyaparāyaṇaiḥ /
KūPur, 1, 24, 23.2 tasthire niścalāḥ sarve śubhāṅgaṃ tannivāsinaḥ //
KūPur, 1, 24, 50.1 bhasmoddhūlitasarvāṅgo muṇḍo valkalasaṃyutaḥ /
KūPur, 1, 24, 52.2 śārdūlacarmāmbarasaṃvṛtāṅgaṃ devyā mahādevamasau dadarśa //
KūPur, 1, 25, 3.1 caturbāhum udārāṅgaṃ kālameghasamaprabham /
KūPur, 1, 25, 12.1 kāścid bhūṣaṇavaryāṇi svāṅgādādāya sādaram /
KūPur, 1, 25, 13.1 kāścid bhūṣaṇavaryāṇi samādāya tadaṅgataḥ /
KūPur, 1, 29, 20.2 hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana //
KūPur, 1, 31, 19.2 asthicarmapinaddhāṅgaṃ niḥśvasantaṃ muhurmuhuḥ //
KūPur, 1, 32, 22.1 bhasmoddhūlitasarvāṅgo rudrādhyayanatatparaḥ /
KūPur, 1, 36, 3.2 ahīnāṅgo 'pyarogaśca pañcendriyasamanvitaḥ //
KūPur, 1, 45, 5.2 jīvanti kuruvarṣe tu śyāmāṅgāḥ kṣīrabhojanāḥ //
KūPur, 1, 47, 59.2 nānāvarṇavicitrāṅgair nānābhogaratipriyaiḥ //
KūPur, 1, 48, 23.2 anekadhā vibhaktāṅgaḥ krīḍate puruṣottamaḥ //
KūPur, 2, 8, 12.1 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram /
KūPur, 2, 8, 13.2 anantaśaktiśca vibhorviditvā ṣaḍāhuraṅgāni maheśvarasya //
KūPur, 2, 11, 66.2 tenoddhṛtya tu sarvāṅgamagnirityādimantrataḥ /
KūPur, 2, 11, 69.2 saṃtoṣaḥ satyamāstikyaṃ vratāṅgāni viśeṣataḥ //
KūPur, 2, 11, 130.1 mamovāca purā devaḥ satīdehabhavāṅgajaḥ /
KūPur, 2, 13, 27.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ /
KūPur, 2, 14, 8.2 mārjanaṃ lepanaṃ nityamaṅgānāṃ vai samācaret //
KūPur, 2, 14, 37.2 vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ //
KūPur, 2, 14, 47.2 dharmāṅgāni purāṇāni māṃsaistarpayate surān //
KūPur, 2, 14, 80.1 anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ /
KūPur, 2, 16, 48.3 nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā //
KūPur, 2, 16, 58.1 śiro 'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet /
KūPur, 2, 16, 60.1 na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet /
KūPur, 2, 18, 60.2 gomayasya pramāṇaṃ tat tenāṅgaṃ lepayet tataḥ //
KūPur, 2, 21, 40.2 hīnāṅgaścātiriktāṅgo hy avakīrṇis tathaiva ca //
KūPur, 2, 21, 40.2 hīnāṅgaścātiriktāṅgo hy avakīrṇis tathaiva ca //
KūPur, 2, 21, 47.1 śūdrānnarasapuṣṭāṅgaḥ saṃdhyopāsanavarjitaḥ /
KūPur, 2, 22, 34.1 hīnāṅgaḥ patitaḥ kuṣṭhī vraṇī pukkasanāstikau /
KūPur, 2, 35, 22.1 tanmadhye 'sau puruṣaṃ rukmavarṇaṃ devyā devaṃ candralekhojjvalāṅgam /
KūPur, 2, 37, 6.2 līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ //
KūPur, 2, 37, 100.1 bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ /
KūPur, 2, 37, 113.1 prāṇāya ca namastubhyaṃ namo bhasmāṅgarāgine /