Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 4, 22.2 tvaṃ vedāstvaṃ tadaṅgāni tvaṃ yajñapuruṣo hare //
ViPur, 1, 5, 46.1 dhyāyato 'ṅgāt samudbhūtā gandharvās tasya tatkṣaṇāt /
ViPur, 1, 9, 102.2 dadau vibhūṣaṇāny aṅge viśvakarmā cakāra ha //
ViPur, 1, 12, 46.1 romāñcitāṅgaḥ sahasā sādhvasaṃ paramaṃ gataḥ /
ViPur, 1, 15, 48.2 nirjagāma saromāñcasvedarūpī tadaṅgataḥ //
ViPur, 1, 15, 144.1 daityendradīpito vahniḥ sarvāṅgopacito dvija /
ViPur, 1, 16, 3.2 bandhabaddho 'pi calati vikṣiptāṅgaiḥ samāhatā //
ViPur, 1, 17, 61.1 atyantastimitāṅgānāṃ vyāyāmena sukhaiṣiṇām /
ViPur, 1, 17, 62.2 kva cāṅgaśobhāsaurabhyakamanīyādayo guṇāḥ //
ViPur, 1, 19, 11.2 giripṛṣṭhe patatvasmiñśilābhinnāṅgasaṃhatiḥ //
ViPur, 1, 20, 22.1 śastrāṇi pātitāny aṅge kṣipto yaccāgnisaṃhatau /
ViPur, 2, 2, 28.1 meroranantarāṅgeṣu jaṭharādiṣvavasthitāḥ /
ViPur, 2, 8, 108.2 gaṅgā devāṅganāṅgānām anulepanapiñjarā //
ViPur, 3, 6, 27.1 aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ /
ViPur, 3, 12, 24.1 snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā /
ViPur, 3, 13, 14.2 tadūrdhvamaṅgasparśaśca sapiṇḍānāmapīṣyate //
ViPur, 3, 17, 29.1 yajñāṅgabhūtaṃ yadrūpaṃ jagataḥ siddhisādhanam /
ViPur, 5, 5, 8.2 tasya tasya kṣaṇenāṅgaṃ bālakasyopahanyate //
ViPur, 5, 6, 11.1 karīṣabhasmadigdhāṅgau bhramamāṇāvitastataḥ /
ViPur, 5, 14, 4.2 viṇmūtraliptapṛṣṭhāṅgo gavāmudvegakārakaḥ //
ViPur, 5, 17, 8.2 yasya svarūpaṃ jānanti sprakṣyatyaṅgaṃ sa me hariḥ //
ViPur, 5, 17, 25.2 pulakāñcitasarvāṅgastadākrūro 'bhavanmune //
ViPur, 5, 17, 27.2 apyaṅgametadbhagavatprasādād datte 'ṅgasaṅge phalavanmama syāt //
ViPur, 5, 17, 27.2 apyaṅgametadbhagavatprasādād datte 'ṅgasaṅge phalavanmama syāt //
ViPur, 5, 18, 36.2 kundāmalāṅgam unnidrapadmapatrāruṇekṣaṇam //
ViPur, 5, 18, 39.2 caturbāhumudārāṅgaṃ cakrādyāyudhabhūṣaṇam //
ViPur, 5, 20, 8.1 bhakticchedānuliptāṅgau tatastau puruṣarṣabhau /
ViPur, 5, 20, 13.1 bhakticchedānuliptāṅgau nīlapītāmbarau ca tau /
ViPur, 5, 33, 15.1 tadbhasmasparśasambhūtatāpaḥ kṛṣṇāṅgasaṃgamāt /
ViPur, 6, 5, 4.1 tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ /
ViPur, 6, 5, 12.1 prasāraṇākuñcanādau nāṅgānāṃ prabhur ātmanaḥ /
ViPur, 6, 5, 17.1 kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ /
ViPur, 6, 7, 90.2 taddhyānaṃ prathamair aṅgaiḥ ṣaḍbhir niṣpādyate nṛpa //