Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 1.17 saṃ te vāyur vātena gacchatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā /
MS, 1, 2, 17, 1.12 aindraḥ prāṇo aṅge aṅge nidīdhyat /
MS, 1, 2, 17, 1.12 aindraḥ prāṇo aṅge aṅge nidīdhyat /
MS, 1, 2, 17, 1.13 aindro 'pāno aṅge aṅge nibobhuvat /
MS, 1, 2, 17, 1.13 aindro 'pāno aṅge aṅge nibobhuvat /
MS, 1, 2, 17, 1.14 aindro vyāno aṅge aṅge vibobhuvat //
MS, 1, 2, 17, 1.14 aindro vyāno aṅge aṅge vibobhuvat //
MS, 1, 4, 7, 5.0 iti pūrṇo ha vā amutrāṅgaiḥ sambhavati //
MS, 1, 4, 7, 7.0 iti sarvo ha vā amutrāṅgaiḥ sambhavati //
MS, 1, 4, 7, 9.0 ity akṣito ha vā amutrāṅgaiḥ sambhavati //
MS, 1, 11, 6, 2.0 saptadaśaḥ puruṣaḥ prājāpatyaś catvāry aṅgāni śirogrīvam ātmā vāk saptamī daśa prāṇāḥ //
MS, 1, 11, 6, 3.0 aṅge 'ṅge vai puruṣasya pāpmopaśliṣṭaḥ //
MS, 1, 11, 6, 3.0 aṅge 'ṅge vai puruṣasya pāpmopaśliṣṭaḥ //
MS, 1, 11, 6, 4.0 yad vyatiṣajan grahān gṛhṇāty aṅgād aṅgād evainaṃ pāpmano muñcati //
MS, 1, 11, 6, 4.0 yad vyatiṣajan grahān gṛhṇāty aṅgād aṅgād evainaṃ pāpmano muñcati //
MS, 2, 7, 4, 7.1 sthiro bhava vīḍvaṅga āśur bhava vājy arvan /
MS, 2, 7, 8, 4.6 chandāṃsy aṅgāni /
MS, 2, 7, 8, 6.3 agnir bhānunā ruśatā svaṅgā ā jāto viśvā sadmāny aprāḥ //
MS, 2, 11, 2, 17.0 aṅgāni ca me 'sthāni ca me //
MS, 3, 9, 6, 12.0 yad aṅgais tṛtīyasavane caranti //
MS, 3, 10, 3, 49.0 akṣṇayāṅgānām avadyati //
MS, 3, 10, 3, 51.0 tasmāt paśavo 'kṣṇayāṅgāni praharanto yanti //
MS, 3, 10, 3, 62.0 sarvāṇi vai paśor medyato 'ṅgāni medyanti //
MS, 3, 11, 8, 3.2 modāḥ pramodā aṅgulīr aṅgāni mitraṃ me sahaḥ //
MS, 3, 11, 8, 5.2 ūrū aratnī jānunī viśo me 'ṅgāni sarvataḥ //
MS, 3, 11, 9, 14.1 aṅgair ātmānaṃ bhiṣajā tad aśvinātmānam aṅgaiḥ samadhāt sarasvatī /
MS, 3, 11, 9, 14.1 aṅgair ātmānaṃ bhiṣajā tad aśvinātmānam aṅgaiḥ samadhāt sarasvatī /
MS, 3, 16, 3, 11.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /