Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 3, 8, 1.7 saṃ te prāṇo vāyunā gacchatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā /
TS, 1, 3, 10, 1.3 aindraḥ prāṇo aṅge aṅge nidedhyad aindro 'pāno aṅge aṅge vibobhuvat /
TS, 1, 3, 10, 1.3 aindraḥ prāṇo aṅge aṅge nidedhyad aindro 'pāno aṅge aṅge vibobhuvat /
TS, 1, 3, 10, 1.3 aindraḥ prāṇo aṅge aṅge nidedhyad aindro 'pāno aṅge aṅge vibobhuvat /
TS, 1, 3, 10, 1.3 aindraḥ prāṇo aṅge aṅge nidedhyad aindro 'pāno aṅge aṅge vibobhuvat /
TS, 3, 1, 4, 3.1 prajānantaḥ prati gṛhṇanti pūrve prāṇam aṅgebhyaḥ pary ācarantam /
TS, 5, 1, 5, 41.1 sthiro bhava vīḍvaṅga iti //
TS, 5, 2, 7, 54.1 tasmād akṣṇayā paśavo 'ṅgāni praharanti //
TS, 5, 2, 10, 43.1 tasmād akṣṇayā paśavo 'ṅgāni praharanti //
TS, 5, 3, 5, 30.1 tasmād akṣṇayā paśavo 'ṅgāni praharanti //
TS, 5, 4, 5, 4.0 tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 5, 5, 6, 22.0 tasmāt prāṇaḥ sarvāṇy aṅgāny anucarati //
TS, 6, 2, 8, 27.0 tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 10, 6.3 akṣṇayāvadyati tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /