Occurrences

Manusmṛti

Manusmṛti
ManuS, 3, 178.1 yāvataḥ saṃspṛśed aṅgair brāhmaṇān śūdrayājakaḥ /
ManuS, 4, 49.2 niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ //
ManuS, 4, 83.2 śiraḥsnātaś ca tailena nāṅgaṃ kiṃcid api spṛśet //
ManuS, 4, 141.1 hīnāṅgān atiriktāṅgān vidyāhīnān vayo'dhikān /
ManuS, 4, 141.1 hīnāṅgān atiriktāṅgān vidyāhīnān vayo'dhikān /
ManuS, 4, 167.1 ayudhyamānasyotpādya brāhmaṇasyāsṛg aṅgataḥ /
ManuS, 5, 141.1 nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ na yānti yāḥ /
ManuS, 6, 50.1 na cotpātanimittābhyāṃ na nakṣatrāṅgavidyayā /
ManuS, 7, 105.2 gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ //
ManuS, 8, 23.1 dharmāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ /
ManuS, 8, 279.1 yena kenacid aṅgena hiṃsyāc cecchreṣṭham antyajaḥ /
ManuS, 8, 287.1 aṅgāvapīḍanāyāṃ ca vraṇaśoṇitayos tathā /
ManuS, 8, 334.1 yena yena yathāṅgena steno nṛṣu viceṣṭate /
ManuS, 8, 374.2 aguptam aṅgasarvasvair guptaṃ sarveṇa hīyate //
ManuS, 9, 291.2 sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate //
ManuS, 9, 293.1 saptāṅgasyeha rājyasya viṣṭabdhasya tridaṇḍavat /
ManuS, 9, 294.1 teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate /
ManuS, 11, 11.1 yajñaś cet pratiruddhaḥ syād ekenāṅgena yajvanaḥ /
ManuS, 11, 50.2 dhānyacauro 'ṅgahīnatvam ātiraikyaṃ tu miśrakaḥ //