Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣiparāśara
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Āryāsaptaśatī
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
Atharvaveda (Paippalāda)
AVP, 1, 109, 4.2 ava syataṃ muñcataṃ kiṃ cid eno aṅgeṣu baddham uta yadṛśatvi //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 7.4 praty aṅgeṣu prati tiṣṭhāmy ātman /
Chāndogyopaniṣad
ChU, 2, 19, 1.6 etad yajñāyajñīyam aṅgeṣu protam //
ChU, 2, 19, 2.1 sa ya evam etad yajñāyajñīyam aṅgeṣu protaṃ veda /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 4.3 pratyaṅgeṣu pratitiṣṭhāmyātman prati prāṇeṣu pratitiṣṭhāmi puṣṭe /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 20.11 yāni kāni ca pāpāni sarvāṅgeṣu tavābhavan /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 35, 2.3 patann iva hy eṣv aṅgeṣv ati ratham udīkṣate /
JUB, 4, 10, 5.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāṅgeṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
Jaiminīyabrāhmaṇa
JB, 1, 254, 59.0 adhyūḍhaṃ vā etad anyeṣv aṅgeṣu yacchiraḥ //
Mānavagṛhyasūtra
MānGS, 2, 14, 6.1 aṅgeṣu lekhān likhati //
Aṣṭasāhasrikā
ASāh, 2, 4.18 na samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu na mārgāṅgeṣu sthātavyam /
ASāh, 2, 4.18 na samyakprahāṇarddhipādendriyabalabodhyaṅgeṣu na mārgāṅgeṣu sthātavyam /
Carakasaṃhitā
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Śār., 7, 11.1 ṣaṭpañcāśat pratyaṅgāni ṣaṭsvaṅgeṣūpanibaddhāni yānyaparisaṃkhyātāni pūrvamaṅgeṣu parisaṃkhyāyamāneṣu tānyanyaiḥ paryāyairiha prakāśyāni bhavanti /
Ca, Śār., 7, 11.1 ṣaṭpañcāśat pratyaṅgāni ṣaṭsvaṅgeṣūpanibaddhāni yānyaparisaṃkhyātāni pūrvamaṅgeṣu parisaṃkhyāyamāneṣu tānyanyaiḥ paryāyairiha prakāśyāni bhavanti /
Ca, Indr., 7, 4.2 aṅgeṣu vikṛtā yasya chāyā pretastathaiva saḥ //
Mahābhārata
MBh, 1, 27, 9.1 pralīnān sveṣvivāṅgeṣu nirāhārāṃstapodhanān /
MBh, 1, 46, 6.1 tapasā dyotitātmānaṃ sveṣvaṅgeṣu yataṃ tathā /
MBh, 1, 49, 25.3 ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛśam //
MBh, 1, 57, 57.35 susūkṣmān aparivyaktān aṅgair aṅgeṣvivāhitān /
MBh, 1, 69, 28.4 saṃniyamyātmano 'ṅgeṣu tataḥ krodhāgnim ātmajam /
MBh, 1, 98, 31.1 tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt /
MBh, 2, 5, 31.1 kaccid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ /
MBh, 3, 21, 27.2 aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva //
MBh, 3, 268, 18.2 caturṣvaṅgeṣu jagṛhuḥ śārdūlam iva pakṣiṇaḥ //
MBh, 3, 268, 19.1 tās tathāṅgeṣu saṃsaktān aṅgado rajanīcarān /
MBh, 5, 9, 15.4 nṛtyaṃ saṃdarśayantyaśca tathaivāṅgeṣu sauṣṭhavam //
MBh, 7, 65, 16.2 anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ //
MBh, 12, 5, 6.2 aṅgeṣu naraśārdūla sa rājāsīt sapatnajit //
MBh, 13, 14, 54.2 śīrṇaṃ purābhavat tāta grahasyāṅgeṣu keśava //
MBh, 13, 81, 20.2 na vo 'sti kutsitaṃ kiṃcid aṅgeṣvālakṣyate 'naghāḥ //
MBh, 13, 129, 41.1 aṅguṣṭhaparvamātrāste sveṣvaṅgeṣu vyavasthitāḥ /
MBh, 14, 83, 13.2 anyeṣu ca rathāṅgeṣu na śarīre na sārathau //
Rāmāyaṇa
Rām, Bā, 12, 3.1 yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām /
Rām, Su, 7, 49.1 mṛduṣvaṅgeṣu kāsāṃcit kucāgreṣu ca saṃsthitāḥ /
Rām, Su, 13, 39.1 vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat /
Rām, Su, 25, 32.2 viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam //
Rām, Su, 50, 7.1 vairūpyam aṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣaṇasaṃnipātaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 22.2 aṅgeṣu śītapiṭikās tandrodardaḥ kaphodbhave //
AHS, Nidānasthāna, 11, 59.1 ato viparyayo bāhye koṣṭhāṅgeṣu tu nātiruk /
AHS, Nidānasthāna, 16, 48.1 gurutāṅgeṣu sarveṣu skhalitaṃ ca gatau bhṛśam /
AHS, Utt., 3, 17.2 aṅgeṣvākṣepavikṣepaśoṣastambhavivarṇatāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 219.2 saṃmīyate sma nāṅgeṣu daridra iva kāmukaḥ //
BKŚS, 18, 122.2 tasmād iyam api sneham aṅgeṣu nidadhātv iti //
BKŚS, 20, 206.2 tavāropitam aṅgeṣu subhagāṅgi virājate //
BKŚS, 20, 250.2 sottamāṅgeṣu cāṅgeṣu navanītam adān mudā //
BKŚS, 21, 26.1 yad idaṃ yuṣmadaṅgeṣu divyaṃ bhūṣaṇam āhitam /
BKŚS, 22, 120.2 aṅgeṣu bhayasannāṅgīṃ kurvan kelīṃ kilāspṛśat //
Daśakumāracarita
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
Kumārasaṃbhava
KumSaṃ, 4, 18.1 racitaṃ ratipaṇḍita tvayā svayam aṅgeṣu mamedam ārtavam /
Kāmasūtra
KāSū, 2, 3, 21.1 samaṃ pīḍitam añcitaṃ mṛdu śeṣāṅgeṣu cumbanaṃ sthānaviśeṣayogāt /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 11.1 badhnannaṅgeṣu romāñcam kurvan manasi nirvṛtim /
KāvĀ, Dvitīyaḥ paricchedaḥ, 127.1 tava tanvaṅgi mithyaiva rūḍham aṅgeṣu mārdavam /
Kāvyālaṃkāra
KāvyAl, 2, 83.2 tadā śuklāṃśukāni syur aṅgeṣvambhasi yoṣitām //
Kūrmapurāṇa
KūPur, 2, 14, 80.1 anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ /
Liṅgapurāṇa
LiPur, 1, 85, 64.2 oṅkāraṃ saṃpuṭīkṛtya sarvāṅgeṣu ca vinyaset //
LiPur, 2, 14, 14.2 aṅgabhājām aśeṣāṇām aṅgeṣu paridhiṣṭhitaḥ //
Matsyapurāṇa
MPur, 48, 74.2 tasmād dīrghatamāṅgeṣu kukṣau spṛṣṭvedam abravīt //
MPur, 48, 75.1 prāśitaṃ yadyadaṅgeṣu na sopasthaṃ śucismite /
MPur, 93, 73.1 gavāmaṅgeṣu tiṣṭhanti bhuvanāni caturdaśa /
Suśrutasaṃhitā
Su, Sū., 15, 26.2 gurutvaṃ stabdhatāṅgeṣu glānirvarṇasya bhedanam //
Su, Sū., 37, 19.2 śodhanāṅgeṣu cānyeṣu cūrṇaṃ kurvīta śodhanam //
Su, Śār., 5, 46.2 śalyajñānādṛte naiṣa varṇyate 'ṅgeṣu keṣucit //
Su, Śār., 7, 12.1 snehamaṅgeṣu sandhīnāṃ sthairyaṃ balamudīrṇatām /
Viṣṇupurāṇa
ViPur, 2, 2, 28.1 meroranantarāṅgeṣu jaṭharādiṣvavasthitāḥ /
Śatakatraya
ŚTr, 2, 78.2 yāvajjvalati nāṅgeṣu hataḥ pañceṣupāvakaḥ //
ŚTr, 3, 87.1 jīrṇā eva manorathāś ca hṛdaye yātaṃ ca tad yauvanaṃ hantāṅgeṣu guṇāḥ vandhyaphalatāṃ yātā guṇajñair vinā /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 53.1 yathā pumān na svāṅgeṣu śiraḥpāṇyādiṣu kvacit /
BhāgPur, 11, 14, 42.1 sukumāram abhidhyāyet sarvāṅgeṣu mano dadhat /
Garuḍapurāṇa
GarPur, 1, 147, 4.2 aṅgeṣu ca samudbhūtāḥ piḍakāśca kaphodbhave //
GarPur, 1, 160, 57.1 ato viparyaye bāhyakoṣṭhāṅgeṣu ca nātiruk /
GarPur, 1, 167, 45.2 gurutāṅgeṣu sarveṣu sthūlatvaṃ cāgataṃ bhṛśam //
Gītagovinda
GītGov, 6, 19.1 aṅgeṣu ābharaṇam karoti bahuśaḥ patre api saṃcāriṇi prāptam tvām pariśaṅkate vitanute śayyām ciram dhyāyati /
Kathāsaritsāgara
KSS, 1, 4, 53.1 ā śiraḥ pādamaṅgeṣu tābhistattailakajjalam /
KSS, 2, 4, 103.2 dṛḍhaṃ pādaprahārādyaiḥ sarveṣvaṅgeṣv atāḍyata //
Kṛṣiparāśara
KṛṣiPar, 1, 103.1 taptalauhaṃ dine tasmin gavāmaṅgeṣu dāpayet /
Rasendracintāmaṇi
RCint, 8, 102.2 aṅgeṣu nāvasādo manaḥprasādo'sya paripāke //
Rājanighaṇṭu
RājNigh, 12, 31.2 bhūtadoṣāpahaṃ dhatte liptam aṅgeṣu kālikam //
Skandapurāṇa
SkPur, 13, 119.2 teṣāṃ śabdairupacitabalaḥ puṣpacāpeṣuhastaḥ sajjībhūtastridaśavanitā veddhumaṅgeṣvanaṅgaḥ //
Āryāsaptaśatī
Āsapt, 2, 7.1 aṅgeṣu jīryati paraṃ khañjanayūnor manobhavaprasaraḥ /
Āsapt, 2, 188.1 karacaraṇena praharati yathā yathāṅgeṣu kopataralākṣī /
Haribhaktivilāsa
HBhVil, 2, 94.1 jihvā nyasyet sapta tasminn apy aṅgeṣv aṅgadevatāḥ /
HBhVil, 3, 328.2 bhujayoḥ pādayoś caiva sarvāṅgeṣu tathā kramāt //
HBhVil, 4, 168.3 sarvāṅgeṣu mahāśuddhisiddhaye kamalāsana //
HBhVil, 4, 169.2 dvādaśāṅgeṣu vidhivad ūrdhvapuṇḍrāṇi vaiṣṇavaḥ //
HBhVil, 4, 225.2 dhṛtvā puṇḍrāṇi cāṅgeṣu viṣṇusāyujyam āpnuyāt //
HBhVil, 4, 301.2 śaṅkhacakrādicihnāni sarveṣv aṅgeṣu dhārayet //
HBhVil, 5, 90.2 lalāṭādiṣu cāṅgeṣu nyased vidvān yathākramam //
HBhVil, 5, 132.7 pīṭhasyādhāraśaktyādīn nyaset svāṅgeṣu tāravat //
Kokilasaṃdeśa
KokSam, 2, 24.1 ukteṣveva prasajati punarnavyalāvaṇyasāreṣv aṅgeṣvasyā mama kathayato hanta vācāṃ pravṛttiḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 16.1, 1.3 pratibhāti yadaṅgeṣu tallāvaṇyam ihocyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 115.1 na bhavantīha cāṅgeṣu pūrvakarmārjitānyapi /
SkPur (Rkh), Revākhaṇḍa, 39, 20.3 tadā devāśca lokāśca kathamaṅgeṣu saṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 21.1 vṛṣabhe romasaṃkhyā yā sarvāṅgeṣu narādhipa /
SkPur (Rkh), Revākhaṇḍa, 146, 81.2 sarvāṅgeṣv ekavarṇo yaḥ piṅgaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 156, 37.2 yāvanto romakūpāḥ syuḥ sarvāṅgeṣu pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 159, 44.2 tisraḥ koṭyo 'rdhakoṭī ca romṇāmaṅgeṣu bhārata //
SkPur (Rkh), Revākhaṇḍa, 171, 42.1 sarvāṅgeṣu vyathā jātā tasyāḥ praskhalanān muneḥ /
Yogaratnākara
YRā, Dh., 267.2 evamauṣadham aṅgeṣu prasarpatyanupānataḥ //